Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (Im-)purity

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8357
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yājñavalkya uvāca / (1.1) Par.?
dravyaśuddhiṃ pravakṣyāmi tannibodhata sattamāḥ / (1.2) Par.?
sauvarṇarājatābjānāṃ śaṅkharajjvādicarmaṇām // (1.3) Par.?
pātrāṇāṃ cāsanānāṃ ca vāriṇā śuddhiriṣyate / (2.1) Par.?
uṣṇavābhaḥ sruksruvayor dhānyādeḥ prokṣaṇena ca // (2.2) Par.?
takṣaṇāddāruśṛṅgāderyajñapātrasya mārjanāt / (3.1) Par.?
soṣṇair udakagomūtraiḥ śudhyatyāvikakauśikam // (3.2) Par.?
bhaikṣyaṃ yoṣinmukhaṃ paśyanpunaḥ pākānmahīmayam / (4.1) Par.?
goghrāte 'nne tathā keśamakṣikākīṭadūṣite // (4.2) Par.?
bhasmakṣepādviśuddhiḥ syādbhūśuddhir mārjanādinā / (5.1) Par.?
trapusīsakatāmrāṇāṃ kṣārāmlodakavāribhiḥ // (5.2) Par.?
bhasmādbhirlohakāṃsyānāmajñātaṃ ca sadā śuci / (6.1) Par.?
amedhyāktasya mṛttoyairgandhalepāpakarṣaṇāt // (6.2) Par.?
śuci gotṛptidaṃ toyaṃ prakṛtisthaṃ mahīgatam / (7.1) Par.?
tathā māṃsaṃ śvacāṇḍālakravyādādinipātitam // (7.2) Par.?
raśmiragnī rajaśchāyā gauraśvo vasudhānilāḥ / (8.1) Par.?
aśvājavipruṣo medhyās tathācamanabindavaḥ // (8.2) Par.?
snātvā pītvā kṣute supte bhuktvā rathyāprasarpaṇe / (9.1) Par.?
ācāntaḥ punarācāmedvāso 'nyatparidhāya ca // (9.2) Par.?
kṣute niṣṭhīvite svāpe paridhāne 'śrupātane / (10.1) Par.?
pañcasveteṣu nācāmeddakṣiṇaṃ śravaṇaṃ spṛśet / (10.2) Par.?
tiṣṭhantyagnyādayo devā viprakarṇe tu dakṣiṇe // (10.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktadravyaśuddhinirūpaṇaṃ nāma saptanavatitamo 'dhyāyaḥ // (11.1) Par.?
Duration=0.037621021270752 secs.