Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 1, 4.1 upahūto vācaspatir upāsmān vācaspatir hvayatām /
AVŚ, 1, 4, 2.1 amūr yā upa sūrye yābhir vā sūryaḥ saha /
AVŚ, 1, 4, 3.1 apo devīr upa hvaye yatra gāvaḥ pibanti naḥ /
AVŚ, 1, 7, 5.2 tvayā sarve paritaptāḥ purastāt ta ā yantu prabruvāṇā upedam //
AVŚ, 1, 28, 1.1 upa prāgād devo agnī rakṣohāmīvacātanaḥ /
AVŚ, 1, 33, 4.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me /
AVŚ, 2, 5, 2.2 asya sutasya svar ṇopa tvā madāḥ suvāco aguḥ //
AVŚ, 3, 4, 5.2 tad ayaṃ rājā varuṇas tathāha sa tvāyam ahvat sa upedam ehi //
AVŚ, 3, 8, 4.2 asmai kāmāyopa kāminīr viśve vo devā upasaṃyantu //
AVŚ, 3, 10, 2.1 yāṃ devāḥ pratinandanti rātrim dhenum upāyatīm /
AVŚ, 3, 10, 11.2 gṛhān alubhyato vayaṃ saṃ viśemopa gomataḥ //
AVŚ, 3, 12, 1.2 tāṃ tvā śāle sarvavīrāḥ suvīrā ariṣṭavīrā upa saṃ carema //
AVŚ, 3, 12, 9.2 gṛhān upa pra sīdāmy amṛtena sahāgninā //
AVŚ, 3, 14, 6.2 rāyas poṣeṇa bahulā bhavantīr jīvā jīvantīr upa vaḥ sadema //
AVŚ, 3, 15, 7.1 upa tvā namasā vayaṃ hotar vaiśvānara stumaḥ /
AVŚ, 3, 17, 7.2 yad divi cakrathuḥ payas tenemām upa siñcatam //
AVŚ, 3, 18, 6.1 abhi te 'dhāṃ sahamānām upa te 'dhāṃ sahīyasīm /
AVŚ, 3, 29, 2.2 ākūtipro 'vir dattaḥ śitipānn nopa dasyati //
AVŚ, 3, 29, 4.2 pradātopa jīvati pitṝṇāṃ loke 'kṣitam //
AVŚ, 3, 29, 5.2 pradātopa jīvati sūryāmāsayor akṣitam //
AVŚ, 3, 29, 6.1 ireva nopa dasyati samudra iva payo mahat /
AVŚ, 3, 29, 6.2 devau savāsināv iva śitipān nopa dasyati //
AVŚ, 4, 11, 11.2 tatropa brahma yo veda tad vā anaḍuho vratam //
AVŚ, 4, 15, 4.1 gaṇās tvopa gāyantu mārutāḥ parjanya ghoṣiṇaḥ pṛthak /
AVŚ, 4, 18, 2.2 vatso dhārur iva mātaraṃ taṃ pratyag upa padyatām //
AVŚ, 4, 21, 2.1 indro yajvane gṛṇate ca śikṣata uped dadāti na svaṃ muṣāyati /
AVŚ, 4, 21, 4.1 na tā arvā reṇukakāṭo 'śnute na saṃskṛtatram upa yanti tā abhi /
AVŚ, 4, 24, 1.1 indrasya manmahe śaśvad id asya manmahe vṛtraghna stomā upa mema āguḥ /
AVŚ, 4, 25, 7.1 upa śreṣṭhā na āśiṣo devayor dhāmann asthiran /
AVŚ, 4, 30, 4.2 amantavo māṃ ta upa kṣiyanti śrudhi śruta śraddheyaṃ te vadāmi //
AVŚ, 4, 30, 7.2 tato vi tiṣṭhe bhuvanāni viśvotāmūṃ dyāṃ varṣmaṇopa spṛśāmi //
AVŚ, 4, 31, 1.2 tigmeṣava āyudhā saṃśiśānā upa pra yantu naro agnirūpāḥ //
AVŚ, 4, 32, 6.1 ayaṃ te asmy upa na ehy arvāṅ pratīcīnaḥ sahure viśvadāvan /
AVŚ, 4, 34, 3.2 āste yama upa yāti devānt saṃ gandharvair madate somyebhiḥ //
AVŚ, 4, 34, 5.3 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 34, 5.3 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 34, 6.2 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 34, 6.2 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 34, 7.2 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 34, 7.2 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 36, 8.2 piśācās tasmān naśyanti na pāpam upa jānate //
AVŚ, 5, 8, 3.2 mā tasyāgnir havyaṃ vākṣīddhavaṃ devā asya mopa gur mamaiva havam etana //
AVŚ, 5, 10, 8.1 bṛhatā mana upa hvaye mātariśvanā prāṇāpānau /
AVŚ, 5, 10, 8.3 sarasvatyā vācam upa hvayāmahe manoyujā //
AVŚ, 5, 11, 6.2 tat te vidvān varuṇa pra bravīmy adhovacasaḥ paṇayo bhavantu nīcair dāsā upa sarpantu bhūmim //
AVŚ, 5, 12, 10.1 upāvasṛja tmanyā samañjan devānāṃ pātha ṛtuthā havīṃṣi /
AVŚ, 5, 19, 9.1 taṃ vṛkṣā apa sedhanti chāyāṃ no mopa gā iti /
AVŚ, 5, 20, 4.2 daivīṃ vācaṃ dundubha ā gurasva vedhāḥ śatrūṇām upa bharasva vedaḥ //
AVŚ, 5, 22, 11.2 mā smāto'rvāṅ aiḥ punas tat tvā takmann upa bruve //
AVŚ, 5, 30, 15.1 mā te prāṇa upa dasan mo apāno 'pi dhāyi te /
AVŚ, 6, 23, 1.2 vareṇyakratur aham apo devīr upa hvaye //
AVŚ, 6, 32, 1.2 ārād rakṣāṃsi prati daha tvam agne na no gṛhāṇām upa tītapāsi //
AVŚ, 6, 32, 3.2 mā jñātāraṃ mā pratiṣṭhāṃ vidanta mitho vighnānā upa yantu mṛtyum //
AVŚ, 6, 35, 1.2 agnir naḥ suṣṭutīr upa //
AVŚ, 6, 35, 2.1 vaiśvānaro na āgamad imaṃ yajñaṃ sajūr upa /
AVŚ, 6, 37, 1.1 upa prāgāt sahasrākṣo yuktvā śapatho ratham /
AVŚ, 6, 49, 3.1 suparṇā vācam akratopa dyavy ākhare kṛṣṇā iṣirā anartiṣuḥ /
AVŚ, 6, 57, 2.1 jālāṣeṇābhi ṣiñcata jālāṣeṇopa siñcata /
AVŚ, 6, 114, 3.2 akāmā viśve vo devāḥ śikṣanto nopa śekima //
AVŚ, 6, 126, 1.1 upa śvāsaya pṛthivīm uta dyāṃ purutrā te vanvatāṃ viṣṭhitam jagat /
AVŚ, 7, 12, 1.2 yenā saṃgacchā upa mā sa śikṣāccāru vadāni pitaraḥ saṃgateṣu //
AVŚ, 7, 27, 1.2 ghṛtapadī śakvarī somapṛṣṭhopa yajñam asthita vaiśvadevī //
AVŚ, 7, 32, 1.1 upa priyaṃ panipnatam yuvānam āhutīvṛdham /
AVŚ, 7, 58, 1.2 yuvo ratho adhvaro devavītaye prati svasaram upa yātu pītaye //
AVŚ, 7, 60, 3.2 gṛhān upa hvayāmahe te no jānantv āyataḥ //
AVŚ, 7, 61, 2.1 agne tapas tapyāmaha upa tapyāmahe tapaḥ /
AVŚ, 7, 73, 6.1 upa drava payasā godhug oṣam ā gharme siñca paya usriyāyāḥ /
AVŚ, 7, 73, 7.1 upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām /
AVŚ, 7, 73, 9.1 juṣṭo damūnā atithir duroṇa imaṃ no yajñam upa yāhi vidvān /
AVŚ, 7, 74, 4.2 taṃ tvā vayaṃ jātavedaḥ samiddhaṃ prajāvanta upa sadema sarve //
AVŚ, 7, 75, 2.2 upa mā devīr devebhir eta /
AVŚ, 7, 97, 1.2 dhruvam ayo dhruvam utā śaviṣṭha pravidvān yajñam upa yāhi somam //
AVŚ, 7, 110, 3.1 upa tvā devo agrabhīc camasena bṛhaspatiḥ /
AVŚ, 8, 2, 1.2 asuṃ ta āyuḥ punar ā bharāmi rajas tamo mopa gā mā pra meṣṭhāḥ //
AVŚ, 8, 3, 1.1 rakṣohaṇaṃ vājinam ā jigharmi mitraṃ prathiṣṭham upa yāmi śarma /
AVŚ, 8, 3, 2.1 ayodaṃṣṭro arciṣā yātudhānān upa spṛśa jātavedaḥ samiddhaḥ /
AVŚ, 8, 3, 3.1 ubhobhayāvinn upa dhehi daṃṣṭrau hiṃsraḥ śiśāno 'varaṃ paraṃ ca /
AVŚ, 8, 6, 3.1 mā saṃ vṛto mopa sṛpa ūrū māva sṛpo 'ntarā /
AVŚ, 8, 10, 21.2 tasmān manuṣyebhya ubhayadyur upaharanty upāsya gṛhe haranti ya evaṃ veda //
AVŚ, 9, 1, 20.2 tāṃ paśava upa jīvanti sarve teno seṣam ūrjaṃ piparti //
AVŚ, 9, 3, 23.2 gṛhān upa pra sīdāmy amṛtena sahāgninā //
AVŚ, 9, 4, 23.1 upehopaparcanāsmin goṣṭha upa pṛñca naḥ /
AVŚ, 9, 4, 23.1 upehopaparcanāsmin goṣṭha upa pṛñca naḥ /
AVŚ, 9, 4, 23.2 upa ṛṣabhasya yad reta upendra tava vīryam //
AVŚ, 9, 4, 23.2 upa ṛṣabhasya yad reta upendra tava vīryam //
AVŚ, 9, 5, 15.1 etās tvājopa yantu dhārāḥ somyā devīr ghṛtapṛṣṭhā madhuścutaḥ /
AVŚ, 9, 5, 30.2 jāyāṃ janitrīṃ mātaraṃ ye priyās tān upa hvaye //
AVŚ, 9, 6, 20.1 upa harati havīṃṣy ā sādayati //
AVŚ, 9, 6, 48.2 upa harati prati haraty ucchiṣṭaṃ nidhanam /
AVŚ, 9, 7, 26.0 upainaṃ viśvarūpāḥ sarvarūpāḥ paśavas tiṣṭhanti ya evaṃ veda //
AVŚ, 9, 9, 4.2 bhūmyā asur asṛg ātmā kva svit ko vidvāṃsam upa gāt praṣṭum etat //
AVŚ, 9, 10, 4.1 upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām /
AVŚ, 10, 1, 10.2 apaitu sarvaṃ mat pāpaṃ draviṇaṃ mopa tiṣṭhatu //
AVŚ, 10, 4, 14.2 hiraṇyayībhir abhribhir girīnām upa sānuṣu //
AVŚ, 10, 5, 6.2 jiṣṇave yogāya viśvāni mā bhūtāny upa tiṣṭhantu yuktā ma āpa stha //
AVŚ, 10, 7, 44.1 ime mayūkhā upa tastabhur divaṃ sāmāni cakrus tasarāṇi vātave //
AVŚ, 10, 10, 34.1 vaśāṃ devā upa jīvanti vaśāṃ manuṣyā uta /
AVŚ, 11, 1, 23.2 aṃsadhrīṃ śuddhām upa dhehi nāri tatraudanaṃ sādaya daivānām //
AVŚ, 11, 1, 25.1 śṛtaṃ tvā havyam upa sīdantu daivā niḥsṛpyāgneḥ punar enān pra sīda /
AVŚ, 11, 1, 34.2 prajāmṛtatvam uta dīrgham āyū rāyaś ca poṣair upa tvā sadema //
AVŚ, 12, 3, 3.2 pūtau pavitrair upa taddhvayethāṃ yadyad reto adhi vāṃ saṃbabhūva //
AVŚ, 12, 3, 34.2 upainaṃ jīvān pitaraś ca putrā etaṃ svargaṃ gamayāntam agneḥ //
AVŚ, 12, 3, 40.2 sarvāṃs tāṁ upa pātre hvayethāṃ nābhiṃ jānānāḥ śiśavaḥ samāyān //
AVŚ, 13, 1, 14.1 rohito yajñaṃ vyadadhād viśvakarmaṇe tasmāt tejāṃsy upa memāny āguḥ /
AVŚ, 13, 4, 27.0 tasyeme sarve yātava upa praśiṣam āsate //
AVŚ, 13, 4, 44.0 tāvāṃs te maghavan mahimopo te tanvaḥ śatam //
AVŚ, 13, 4, 45.0 upo te baddhe baddhāni yadi vāsi nyarbudam //
AVŚ, 14, 1, 15.1 yad ayātaṃ śubhas patī vareyaṃ sūryām upa /
AVŚ, 18, 1, 11.2 upa barbṛhi vṛṣabhāya bāhum anyam icchasva subhage patiṃ mat //
AVŚ, 18, 2, 4.2 śṛtaṃ yadā karasi jātavedo 'themam enaṃ pra hiṇutāt pitṝṃr upa //
AVŚ, 18, 2, 10.2 āyur vasāna upa yātu śeṣaḥ saṃ gacchatāṃ tanvā suvarcāḥ //
AVŚ, 18, 2, 21.1 hvayāmi te manasā mana ihemān gṛhāṁ upa jujuṣāṇa ehi /
AVŚ, 18, 2, 21.2 saṃ gacchasva pitṛbhiḥ saṃ yamena syonās tvā vātā upa vāntu śagmāḥ //
AVŚ, 18, 2, 23.2 svān gacchatu te mano adhā pitṝṃr upa drava //
AVŚ, 18, 2, 37.2 yamaś cikitvān praty etad āha mamaiṣa rāya upa tiṣṭhatām iha //
AVŚ, 18, 2, 53.2 upa preṣyantaṃ pūṣaṇaṃ yo vahāty añjoyānaiḥ pathibhis tatra gacchatam //
AVŚ, 18, 2, 60.2 samāgṛbhāya vasu bhūri puṣṭam arvāṅ tvam ehy upa jīvalokam //
AVŚ, 18, 3, 1.1 iyaṃ nārī patilokaṃ vṛṇānā ni padyata upa tvā martya pretam /
AVŚ, 18, 3, 2.1 ud īrṣva nāry abhi jīvalokaṃ gatāsum etam upa śeṣa ehi /
AVŚ, 18, 3, 5.1 upa dyām upa vetasam avattaro nadīnām /
AVŚ, 18, 3, 5.1 upa dyām upa vetasam avattaro nadīnām /
AVŚ, 18, 3, 49.1 upa sarpa mātaraṃ bhūmim etām uruvyacasaṃ pṛthivīṃ suśevām /
AVŚ, 18, 3, 51.1 ucchvañcamānā pṛthivī su tiṣṭhatu sahasraṃ mita upa hi śrayantām /
AVŚ, 18, 3, 65.2 divaś cid antād upa mām ud ānaḍ apām upasthe mahiṣo vavardha //
AVŚ, 18, 3, 66.1 nāke suparṇam upa yat patantaṃ hṛdā venanto abhyacakṣata tvā /
AVŚ, 18, 4, 8.2 mahimānam agner vihitasya brahmaṇā samaṅgaḥ sarva upa yāhi śagmaḥ //
AVŚ, 18, 4, 32.2 tāṃ vai yamasya rājye akṣitām upa jīvati //
AVŚ, 18, 4, 33.2 enīḥ śyenīḥ sarūpā virūpās tilavatsā upa tiṣṭhantu tvātra //
AVŚ, 18, 4, 40.1 āpo agniṃ pra hiṇuta pitṝṃr upemaṃ yajñaṃ pitaro me juṣantām /
AVŚ, 18, 4, 40.2 āsīnām ūrjam upa ye sacante te no rayiṃ sarvavīraṃ ni yacchān //