Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 23.1 taṃ vrajantaṃ priyo bhrātā lakṣmaṇo 'nujagāma ha /
Rām, Bā, 1, 32.2 tatrāgamanam ekāgre daṇḍakān praviveśa ha //
Rām, Bā, 1, 33.1 virādhaṃ rākṣasaṃ hatvā śarabhaṅgaṃ dadarśa ha /
Rām, Bā, 1, 44.2 mārgamāṇo vane sītāṃ rākṣasaṃ saṃdadarśa ha //
Rām, Bā, 1, 47.2 pampātīre hanumatā saṃgato vānareṇa ha //
Rām, Bā, 1, 68.2 kṛtakṛtyas tadā rāmo vijvaraḥ pramumoda ha //
Rām, Bā, 2, 8.2 vicacāra ha paśyaṃs tat sarvato vipulaṃ vanam //
Rām, Bā, 2, 20.2 kalaśaṃ pūrṇam ādāya pṛṣṭhato 'nujagāma ha //
Rām, Bā, 9, 16.2 tad āśramapadaṃ draṣṭuṃ jagmuḥ sarvāś ca tena ha //
Rām, Bā, 9, 17.1 gatānāṃ tu tataḥ pūjām ṛṣiputraś cakāra ha /
Rām, Bā, 10, 25.1 tataḥ svalaṃkṛtaṃ rājā nagaraṃ praviveśa ha /
Rām, Bā, 12, 20.2 sadvṛttaṃ devasaṃkāśaṃ svayam evānayasva ha //
Rām, Bā, 12, 23.2 dākṣiṇātyān narendrāṃś ca samastān ānayasva ha //
Rām, Bā, 12, 29.2 bahūni ratnāny ādāya rājño daśarathasya ha //
Rām, Bā, 13, 25.3 aśvaratnottamaṃ tasya rājño daśarathasya ha //
Rām, Bā, 17, 24.1 sa rājño darśanākāṅkṣī dvārādhyakṣān uvāca ha /
Rām, Bā, 17, 30.2 ṛṣīṃś ca tān yathā nyāyaṃ mahābhāgān uvāca ha //
Rām, Bā, 22, 13.2 aśarīraḥ kṛtaḥ kāmaḥ krodhād deveśvareṇa ha //
Rām, Bā, 22, 14.2 sa cāṅgaviṣayaḥ śrīmān yatrāṅgaṃ sa mumoca ha //
Rām, Bā, 34, 3.2 gamanaṃ rocayāmāsa vākyaṃ cedam uvāca ha //
Rām, Bā, 35, 12.2 bāḍham ity abravīt sarvān punaś cedam uvāca ha //
Rām, Bā, 38, 11.2 ṣaṣṭiṃ putrasahasrāṇi vākyam etad uvāca ha //
Rām, Bā, 43, 17.3 kṛtodakaḥ śucī rājā svapuraṃ praviveśa ha //
Rām, Bā, 43, 18.1 samṛddhārtho naraśreṣṭha svarājyaṃ praśaśāsa ha /
Rām, Bā, 45, 9.1 tapas tasyāṃ hi kurvatyāṃ paricaryāṃ cakāra ha /
Rām, Bā, 45, 11.2 śakraḥ sarveṣu kāleṣu ditiṃ paricacāra ha //
Rām, Bā, 48, 12.2 viśvāmitraṃ puraskṛtya āśramaṃ praviveśa ha //
Rām, Bā, 48, 16.1 sā hi gautamavākyena durnirīkṣyā babhūva ha /
Rām, Bā, 50, 22.2 āśramān kramaśo rājā vicarann ājagāma ha //
Rām, Bā, 51, 2.2 āsanaṃ cāsya bhagavān vasiṣṭho vyādideśa ha //
Rām, Bā, 51, 19.1 bāḍham ity eva gādheyo vasiṣṭhaṃ pratyuvāca ha /
Rām, Bā, 53, 23.1 tato 'strāṇi mahātejā viśvāmitro mumoca ha //
Rām, Bā, 58, 7.1 sarvāñ śiṣyān samāhūya vākyam etad uvāca ha //
Rām, Bā, 60, 6.1 tasya vai yajamānasya paśum indro jahāra ha /
Rām, Bā, 60, 11.2 bhṛgutunde samāsīnam ṛcīkaṃ saṃdadarśa ha //
Rām, Bā, 61, 2.2 puṣkaraṃ śreṣṭham āgamya viśvāmitraṃ dadarśa ha //
Rām, Bā, 61, 3.2 papātāṅke mune rāma vākyaṃ cedam uvāca ha //
Rām, Bā, 61, 7.2 sāntvayitvā bahuvidhaṃ putrān idam uvāca ha //
Rām, Bā, 61, 20.2 tvarayā rājasiṃhaṃ tam ambarīṣam uvāca ha //
Rām, Bā, 62, 13.3 uttaraṃ parvataṃ rāma viśvāmitro jagāma ha //
Rām, Bā, 65, 2.2 rāghavau ca mahātmānau tadā vākyam uvāca ha //
Rām, Bā, 66, 1.2 dhanur darśaya rāmāya iti hovāca pārthivam //
Rām, Bā, 66, 2.1 tataḥ sa rājā janakaḥ sacivān vyādideśa ha /
Rām, Bā, 68, 18.2 yajñasya ca sutābhyāṃ ca kṛtvā rātrim uvāsa ha //
Rām, Bā, 70, 22.1 rāmalakṣmaṇayo rājan godānaṃ kārayasva ha /
Rām, Bā, 73, 13.1 teṣāṃ saṃvadatāṃ tatra vāyuḥ prādurbabhūva ha /
Rām, Bā, 75, 5.1 āropya sa dhanū rāmaḥ śaraṃ sajyaṃ cakāra ha /
Rām, Bā, 75, 12.2 rāmaṃ kamalapattrākṣaṃ mandaṃ mandam uvāca ha //
Rām, Bā, 75, 14.2 iti pratijñā kākutstha kṛtā vai kāśyapasya ha //
Rām, Ay, 1, 5.2 svapuraṃ prāviśad vīraḥ pitā tasya tutoṣa ha //
Rām, Ay, 8, 6.2 rāmasyaiva guṇān devī kaikeyī praśaśaṃsa ha //
Rām, Ay, 12, 20.2 tadā sumantraṃ mantrajñā kaikeyī pratyuvāca ha //
Rām, Ay, 14, 12.2 tataḥ saṃmānayāmāsa sītām idam uvāca ha //
Rām, Ay, 16, 56.1 taṃ bāṣpaparipūrṇākṣaḥ pṛṣṭhato 'nujagāma ha /
Rām, Ay, 25, 1.2 nivartanārthe dharmātmā vākyam etad uvāca ha //
Rām, Ay, 31, 1.2 praviśya nṛpatiṃ sūto niḥśvasantaṃ dadarśa ha //
Rām, Ay, 33, 7.2 sūkṣmavastram avakṣipya munivastrāṇy avasta ha //
Rām, Ay, 34, 8.2 rāmeti sakṛd evoktvā vyāhartuṃ na śaśāka ha //
Rām, Ay, 40, 15.2 avekṣya sahasā rāmo rathād avatatāra ha //
Rām, Ay, 41, 9.2 apramattas tvam aśveṣu bhava saumyety uvāca ha //
Rām, Ay, 41, 12.2 rāmaḥ saumitriṇā sārdhaṃ sabhāryaḥ saṃviveśa ha //
Rām, Ay, 44, 13.2 arghyaṃ copānayat kṣipraṃ vākyaṃ cedam uvāca ha //
Rām, Ay, 44, 16.1 guham eva bruvāṇaṃ taṃ rāghavaḥ pratyuvāca ha /
Rām, Ay, 47, 1.2 rāmo ramayatāṃ śreṣṭha iti hovāca lakṣmaṇam //
Rām, Ay, 48, 34.2 madhumūlaphalopetaṃ citrakūṭaṃ vrajeti ha //
Rām, Ay, 51, 4.2 ayodhyāṃ samanuprāpya nirānandāṃ dadarśa ha //
Rām, Ay, 51, 6.3 iti cintāparaḥ sūtas tvaritaḥ praviveśa ha //
Rām, Ay, 57, 5.2 doṣaṃ vā yo na jānāti sa bāla iti hocyate //
Rām, Ay, 62, 1.1 teṣāṃ tadvacanaṃ śrutvā vasiṣṭhaḥ pratyuvāca ha /
Rām, Ay, 63, 7.1 evaṃ bruvāṇaṃ suhṛdaṃ bharataḥ pratyuvāca ha /
Rām, Ay, 64, 9.2 arogā cāpi kaikeyī mātā me kim uvāca ha //
Rām, Ay, 64, 12.2 dūtaiḥ saṃcodito vākyaṃ mātāmaham uvāca ha //
Rām, Ay, 65, 13.2 ayodhyāṃ manunā rājñā nirmitāṃ sa dadarśa ha //
Rām, Ay, 69, 29.2 evam āśvāsayann eva duḥkhārto nipapāta ha //
Rām, Ay, 71, 8.2 pituḥ śarīranirvāṇaṃ niṣṭanan viṣasāda ha //
Rām, Ay, 71, 21.2 vasiṣṭho bharataṃ vākyam utthāpya tam uvāca ha //
Rām, Ay, 72, 24.1 sā pādamūle kaikeyyā mantharā nipapāta ha /
Rām, Ay, 84, 14.1 evam ukto bharadvājaṃ bharataḥ pratyuvāca ha /
Rām, Ay, 86, 1.2 kṛtātithyo bharadvājaṃ kāmād abhijagāma ha //
Rām, Ay, 90, 11.1 taṃ rāmaḥ puruṣavyāghro lakṣmaṇaṃ pratyuvāca ha /
Rām, Ay, 91, 10.1 vrīḍitaṃ lakṣmaṇaṃ dṛṣṭvā rāghavaḥ pratyuvāca ha /
Rām, Ay, 93, 4.2 bhrātuḥ parṇakuṭīṃ śrīmān uṭajaṃ ca dadarśa ha //
Rām, Ay, 95, 1.1 rāmasya vacanaṃ śrutvā bharataḥ pratyuvāca ha /
Rām, Ay, 95, 9.3 vane paraśunā kṛttas tathā bhuvi papāta ha //
Rām, Ay, 101, 23.2 āha yuktikarair vākyair idaṃ bhadraṃ kuruṣva ha //
Rām, Ay, 102, 1.1 kruddham ājñāya rāmaṃ tu vasiṣṭhaḥ pratyuvāca ha /
Rām, Ay, 102, 10.1 anaraṇyān mahābāhuḥ pṛthū rājā babhūva ha /
Rām, Ay, 105, 11.1 evam ukto mahāprājño vasiṣṭhaḥ pratyuvāca ha /
Rām, Ay, 105, 23.1 śṛṅgaverapurād bhūya ayodhyāṃ saṃdadarśa ha /
Rām, Ay, 107, 13.2 avatīrya rathāt tūrṇaṃ gurūn idam uvāca ha //
Rām, Ār, 2, 3.2 lakṣmaṇānugato rāmo vanamadhyaṃ dadarśa ha //
Rām, Ār, 2, 23.1 rājyakāme mama krodho bharate yo babhūva ha /
Rām, Ār, 3, 10.2 suśīghram abhisaṃdhāya rākṣasaṃ nijaghāna ha //
Rām, Ār, 3, 11.1 dhanuṣā jyāguṇavatā saptabāṇān mumoca ha /
Rām, Ār, 3, 15.1 tasya raudrasya saumitrir bāhuṃ savyaṃ babhañja ha /
Rām, Ār, 3, 20.2 iti vaiśravaṇo rājā rambhāsaktam uvāca ha //
Rām, Ār, 3, 21.1 anupasthīyamāno māṃ saṃkruddho vyājahāra ha /
Rām, Ār, 4, 3.1 āśramaṃ śarabhaṅgasya rāghavo 'bhijagāma ha //
Rām, Ār, 4, 36.1 sa puṇyakarmā bhuvane dvijarṣabhaḥ pitāmahaṃ sānucaraṃ dadarśa ha /
Rām, Ār, 4, 36.2 pitāmahaś cāpi samīkṣya taṃ dvijaṃ nananda susvāgatam ity uvāca ha //
Rām, Ār, 10, 1.2 pṛṣṭhatas tu dhanuṣpāṇir lakṣmaṇo 'nujagāma ha //
Rām, Ār, 10, 26.2 sutīkṣṇasyāśramaṃ śrīmān punar evājagāma ha //
Rām, Ār, 11, 1.2 agastyaśiṣyam āsādya vākyam etad uvāca ha //
Rām, Ār, 18, 3.2 ko 'yam evaṃ mahāvīryas tvāṃ virūpāṃ cakāra ha //
Rām, Ār, 23, 1.2 tān evautpātikān rāmaḥ saha bhrātrā dadarśa ha //
Rām, Ār, 27, 25.2 tribhiś candrārdhavaktraiś ca vakṣasy abhijaghāna ha //
Rām, Ār, 33, 1.2 sacivān abhyanujñāya kāryaṃ buddhvā jagāma ha //
Rām, Ār, 33, 3.2 sthirabuddhis tato ramyāṃ yānaśālāṃ jagāma ha //
Rām, Ār, 36, 14.2 māṃ tu dṛṣṭvā dhanuḥ sajyam asambhrāntaś cakāra ha //
Rām, Ār, 40, 12.2 mṛgo bhūtvāśramadvāri rāmasya vicacāra ha //
Rām, Ār, 40, 19.2 viṭapīnāṃ kisalayān bhaṅktvādan vicacāra ha //
Rām, Ār, 41, 40.2 agastyaṃ tejasā yuktaṃ bhakṣyas tasya babhūva ha //
Rām, Ār, 43, 35.2 pāṇibhyāṃ rudatī duḥkhād udaraṃ prajaghāna ha //
Rām, Ār, 44, 14.2 vibhrājamānāṃ vapuṣā rāvaṇaḥ praśaśaṃsa ha //
Rām, Ār, 46, 1.2 lalāṭe bhrukuṭīṃ kṛtvā rāvaṇaḥ pratyuvāca ha //
Rām, Ār, 51, 24.2 bhayaśokasamāviṣṭā karuṇaṃ vilalāpa ha //
Rām, Ār, 53, 34.1 na cāpi rāvaṇaḥ kāṃcin mūrdhnā strīṃ praṇameta ha /
Rām, Ār, 55, 8.2 hā lakṣmaṇa hato 'smīti yad vākyaṃ vyājahāra ha //
Rām, Ār, 56, 2.1 prasthitaṃ daṇḍakāraṇyaṃ yā mām anujagāma ha /
Rām, Ār, 58, 2.2 api kṣemaṃ tu sītāyā iti vai vyājahāra ha //
Rām, Ār, 61, 13.2 guhāś ca vividhā ghorā nalinīḥ pārvatīś ca ha //
Rām, Ār, 64, 34.2 tat svargagamanaṃ tasya kṣipraṃ rāmo jajāpa ha //
Rām, Ki, 2, 3.2 kapeḥ paramabhītasya cittaṃ vyavasasāda ha //
Rām, Ki, 2, 18.2 tataḥ śubhataraṃ vākyaṃ hanūmantam uvāca ha //
Rām, Ki, 10, 7.2 dhik tvām iti ca mām uktvā bahu tat tad uvāca ha //
Rām, Ki, 12, 3.2 bhittvā sālān giriprasthe sapta bhūmiṃ viveśa ha //
Rām, Ki, 12, 4.2 niṣpatya ca punas tūrṇaṃ svatūṇīṃ praviveśa ha //
Rām, Ki, 19, 26.2 samīkṣya vyathitā bhūmau saṃbhrāntā nipapāta ha //
Rām, Ki, 24, 41.1 tato 'gniṃ vidhivad dattvā so 'pasavyaṃ cakāra ha /
Rām, Ki, 35, 12.2 abhavallakṣmaṇaḥ prītaḥ premṇā cedam uvāca ha //
Rām, Ki, 37, 4.2 sugrīvaḥ paramaprīto vākyam etad uvāca ha //
Rām, Ki, 47, 5.2 anveṣamāṇā durdharṣā nyavasaṃs tatra tatra ha /
Rām, Ki, 47, 19.1 rāvaṇo 'yam iti jñātvā talenābhijaghāna ha /
Rām, Ki, 48, 12.1 sadṛśaṃ khalu vo vākyam aṅgado yad uvāca ha /
Rām, Ki, 50, 11.1 purā dānavamukhyānāṃ viśvakarmā babhūva ha /
Rām, Ki, 64, 4.1 gavayo vānarastatra vānarāṃstān uvāca ha /
Rām, Ki, 64, 5.1 śarabho vānarastatra vānarāṃstān uvāca ha /
Rām, Ki, 64, 7.1 maindastu vānarastatra vānarāṃstān uvāca ha /
Rām, Su, 1, 135.2 plavamānaṃ hanūmantam āvṛtyedam uvāca ha //
Rām, Su, 2, 1.2 trikūṭaśikhare laṅkāṃ sthitāṃ svastho dadarśa ha //
Rām, Su, 9, 21.2 pānaśreṣṭhaṃ tadā bhūri kapistatra dadarśa ha //
Rām, Su, 9, 23.2 kvacin naiva prapītāni pānāni sa dadarśa ha //
Rām, Su, 9, 24.2 kvacid annāvaśeṣāṇi paśyan vai vicacāra ha //
Rām, Su, 11, 14.1 hā rāma lakṣmaṇetyeva hāyodhyeti ca maithilī /
Rām, Su, 14, 2.2 sītām āśritya tejasvī hanumān vilalāpa ha //
Rām, Su, 21, 1.2 saṃdiśya ca tataḥ sarvā rākṣasīr nirjagāma ha //
Rām, Su, 22, 37.1 nivedyatāṃ tato rājñe mānuṣī sā mṛteti ha /
Rām, Su, 23, 10.2 ārtā vyasṛjad aśrūṇi maithilī vilalāpa ha //
Rām, Su, 24, 16.2 na tu rāghavabāṇānāṃ gatirodhī ha vidyate //
Rām, Su, 29, 1.2 saṃśrave madhuraṃ vākyaṃ vaidehyā vyājahāra ha //
Rām, Su, 36, 27.3 trāṇakāma imaṃ lokaṃ sarvaṃ vai vicacāra ha //
Rām, Su, 56, 12.1 vyavasāyaṃ ca me buddhvā sa hovāca mahāgiriḥ /
Rām, Su, 56, 85.2 prāyacchat paramodvignā vācā māṃ saṃdideśa ha //
Rām, Su, 60, 35.2 samapratiṣṭhāṃ jagatīm ākāśānnipapāta ha //
Rām, Su, 61, 1.2 dṛṣṭvaivodvignahṛdayo vākyam etad uvāca ha //
Rām, Su, 62, 2.2 vānaraiḥ sahitaiḥ śūrair divam evotpapāta ha //
Rām, Su, 62, 3.2 nipatya gaganād bhūmau tad vanaṃ praviveśa ha //
Rām, Su, 62, 11.2 śīghraṃ preṣaya sarvāṃstān iti hovāca pārthivaḥ //
Rām, Su, 65, 13.2 tatastu vāyasaṃ dīptaḥ sa darbho 'nujagāma ha //
Rām, Yu, 11, 4.1 cintayitvā muhūrtaṃ tu vānarāṃstān uvāca ha /
Rām, Yu, 11, 32.1 arthānarthau viniścitya vyavasāyaṃ bhajeta ha /
Rām, Yu, 12, 1.1 atha rāmaḥ prasannātmā śrutvā vāyusutasya ha /
Rām, Yu, 13, 16.2 satkriyārthaṃ kriyādakṣaḥ smitapūrvam uvāca ha //
Rām, Yu, 21, 10.2 rāghaveṇa paritrāto jīvāmi ha yadṛcchayā //
Rām, Yu, 22, 41.2 triṣu lokeṣu vikhyātaṃ sītām idam uvāca ha //
Rām, Yu, 27, 19.2 svayaṃ cātra bhaviṣyāmi mantriṇastān uvāca ha //
Rām, Yu, 33, 41.2 niṣpiṣṭahṛdayo bhūmau gatāsur nipapāta ha //
Rām, Yu, 37, 20.2 duḥkhārtā subhṛśaṃ sītā karuṇaṃ vilalāpa ha //
Rām, Yu, 40, 8.2 ṛkṣarājaṃ samīpasthaṃ jāmbavantam uvāca ha //
Rām, Yu, 40, 23.2 suṣeṇaṃ śvaśuraṃ pārśve sugrīvastam uvāca ha //
Rām, Yu, 40, 41.2 ubhau tau sasvaje hṛṣṭau rāmaścainam uvāca ha //
Rām, Yu, 41, 21.1 abhiniṣkramya taddvāraṃ balādhyakṣam uvāca ha /
Rām, Yu, 41, 31.1 rathaśīrṣe mahābhīmo gṛdhraśca nipapāta ha /
Rām, Yu, 44, 11.2 mahendra iva dhārābhiḥ śarair abhivavarṣa ha //
Rām, Yu, 46, 48.2 rakṣasām aprahṛṣṭānāṃ laṅkām abhijagāma ha //
Rām, Yu, 47, 71.2 ājaghāna sutīkṣṇāgraistad vikīrṇaṃ papāta ha //
Rām, Yu, 47, 75.2 hrasvaṃ kṛtvā tadā rūpaṃ dhvajāgre nipapāta ha //
Rām, Yu, 47, 76.2 jajvāla rāvaṇaḥ krodhāt tato nīlo nanāda ha //
Rām, Yu, 47, 120.2 girā gambhīrayā rāmo rākṣasendram uvāca ha //
Rām, Yu, 48, 61.2 yūpākṣaḥ sacivo rājñaḥ kṛtāñjalir uvāca ha //
Rām, Yu, 48, 79.2 tathetyuktvā mahāvīryaḥ śayanād utpapāta ha //
Rām, Yu, 49, 1.2 kirīṭinaṃ mahākāyaṃ kumbhakarṇaṃ dadarśa ha //
Rām, Yu, 49, 4.2 savismayam idaṃ rāmo vibhīṣaṇam uvāca ha //
Rām, Yu, 49, 21.2 rakṣāṃsyāvāhayāmāsa kumbhakarṇaṃ dadarśa ha //
Rām, Yu, 51, 21.2 bhrukuṭiṃ caiva saṃcakre kruddhaścainam uvāca ha //
Rām, Yu, 51, 27.2 ruṣṭo 'yam iti vijñāya śanaiḥ ślakṣṇam uvāca ha //
Rām, Yu, 55, 9.1 tāni parvataśṛṅgāṇi śūlena tu bibheda ha /
Rām, Yu, 55, 15.2 tam āpatantaṃ samprekṣya muṣṭinābhijaghāna ha //
Rām, Yu, 58, 17.2 jānubhyāṃ patito bhūmau punar evotpapāta ha //
Rām, Yu, 58, 18.2 ghorair haripateḥ putraṃ lalāṭe 'bhijaghāna ha //
Rām, Yu, 59, 10.2 vānarān sāntvayitvā tu vibhīṣaṇam uvāca ha //
Rām, Yu, 59, 75.2 sa rathopastham āsthāya rathena pracacāra ha //
Rām, Yu, 59, 96.2 athainam abhyupāgamya vāyur vākyam uvāca ha //
Rām, Yu, 63, 16.2 śilāpādapavarṣāṇi tasya mūrdhni vavarṣa ha //
Rām, Yu, 64, 18.1 sa tu tena prahāreṇa nikumbho vicacāla ha /
Rām, Yu, 68, 24.2 hariśreṣṭhaṃ hanūmantam indrajit pratyuvāca ha //
Rām, Yu, 68, 30.1 tām indrajitstriyaṃ hatvā hanūmantam uvāca ha /
Rām, Yu, 70, 1.2 śrutvā saṃgrāmanirghoṣaṃ jāmbavantam uvāca ha //
Rām, Yu, 73, 28.2 roṣeṇa mahatāviṣṭo vākyaṃ cedam uvāca ha //
Rām, Yu, 75, 1.2 abravīt paruṣaṃ vākyaṃ vegenābhyutpapāta ha //
Rām, Yu, 75, 23.2 hetumadvākyam atyarthaṃ lakṣmaṇaḥ pratyuvāca ha //
Rām, Yu, 77, 31.2 prajahau samaroddharṣaṃ viṣaṇṇaḥ sa babhūva ha //
Rām, Yu, 81, 15.2 praviśya rākṣasaṃ sainyaṃ śaravarṣaṃ vavarṣa ha //
Rām, Yu, 82, 12.2 baddhaṃ balavatā vairam akṣayaṃ rāghaveṇa ha //
Rām, Yu, 84, 11.1 rākṣasānām anīkeṣu śailavarṣaṃ vavarṣa ha /
Rām, Yu, 87, 2.2 sūtaṃ saṃcodayāmāsa vākyaṃ cedam uvāca ha //
Rām, Yu, 91, 26.1 sā kṣiptā rākṣasendrasya tasmiñ śūle papāta ha /
Rām, Yu, 94, 1.2 rathaṃ rākṣasarājasya nararājo dadarśa ha //
Rām, Yu, 95, 16.2 bhūya eva susaṃkruddhaḥ śaravarṣaṃ mumoca ha //
Rām, Yu, 98, 8.1 bahumānāt pariṣvajya kācid enaṃ ruroda ha /
Rām, Yu, 99, 30.1 etasminn antare rāmo vibhīṣaṇam uvāca ha /
Rām, Yu, 106, 5.2 suvṛttā vṛttaśauṇḍīrā na tvām aticacāra ha //
Rām, Yu, 107, 26.2 lakṣmaṇaṃ ca pariṣvajya punar vākyam uvāca ha //
Rām, Yu, 113, 37.2 papāta sahasā hṛṣṭo harṣānmohaṃ jagāma ha //
Rām, Yu, 116, 37.2 hṛṣṭapuṣṭajanākīrṇām ayodhyāṃ praviveśa ha //
Rām, Utt, 1, 10.2 rāmo 'bhivādya prayata āsanānyādideśa ha //
Rām, Utt, 2, 1.2 kumbhayonir mahātejā vākyam etad uvāca ha //
Rām, Utt, 2, 25.3 prītaḥ sa tu mahātejā vākyam etad uvāca ha //
Rām, Utt, 6, 17.2 abhayaṃ bhayado 'rīṇāṃ dattvā devān uvāca ha //
Rām, Utt, 9, 1.2 rasātalānmartyalokaṃ sarvaṃ vai vicacāra ha //
Rām, Utt, 9, 16.1 sa tu gatvā munir dhyānaṃ vākyam etad uvāca ha /
Rām, Utt, 9, 29.2 trailokyaṃ trāsayan duṣṭo bhakṣayan vicacāra ha //
Rām, Utt, 9, 32.2 āsthāya rākṣasīṃ buddhiṃ daśagrīvam uvāca ha //
Rām, Utt, 10, 29.1 atha prajāpatiḥ prīto vibhīṣaṇam uvāca ha /
Rām, Utt, 13, 33.2 hastān dantāṃśca saṃpīḍya vākyam etad uvāca ha //
Rām, Utt, 15, 7.2 dhūmrākṣastāḍito mūrdhni vihvalo nipapāta ha //
Rām, Utt, 16, 17.2 parvataṃ taṃ samāsādya vākyam etad uvāca ha //
Rām, Utt, 19, 16.2 talenābhihato mūrdhni sa rathānnipapāta ha //
Rām, Utt, 22, 11.1 rāvaṇastu sthitaḥ svasthaḥ śaravarṣaṃ mumoca ha /
Rām, Utt, 22, 17.2 nirantaram ivākāśaṃ kurvan bāṇānmumoca ha //
Rām, Utt, 23, 1.2 rāvaṇastu jayaślāghī svasahāyān dadarśa ha //
Rām, Utt, 23, 2.2 puṣpakaṃ bhejire sarve sāntvitā rāvaṇena ha //
Rām, Utt, 24, 33.1 evam uktvā daśagrīvaḥ sainyaṃ tasyādideśa ha /
Rām, Utt, 26, 32.2 nalakūbaram āsādya pādayor nipapāta ha //
Rām, Utt, 26, 40.2 dharṣaṇāṃ tāṃ parāṃ śrutvā dhyānaṃ sampraviveśa ha //
Rām, Utt, 27, 6.2 viṣṇoḥ samīpam āgatya vākyam etad uvāca ha //
Rām, Utt, 27, 16.1 bravīṣi yat tu māṃ śakra saṃyuge yotsyasīti ha /
Rām, Utt, 27, 25.2 rāvaṇasyāryakaḥ sainyaṃ sumālī praviveśa ha //
Rām, Utt, 29, 6.1 krodhāt sūtaṃ ca durdharṣaḥ syandanastham uvāca ha /
Rām, Utt, 32, 7.2 puṣpopahāraṃ tat sarvaṃ rāvaṇasya jahāra ha //
Rām, Utt, 39, 17.2 utthāya ca pariṣvajya vākyam etad uvāca ha //
Rām, Utt, 41, 12.2 kuthāstaraṇasaṃvīte rāmaḥ saṃniṣasāda ha //
Rām, Utt, 43, 8.2 śatrughnabhavanaṃ gatvā tato vākyaṃ jagāda ha //
Rām, Utt, 43, 17.2 āsaneṣvādhvam ityuktvā tato vākyaṃ jagāda ha //
Rām, Utt, 46, 10.2 avāṅmukho bāṣpagalo vākyam etad uvāca ha //
Rām, Utt, 47, 1.2 paraṃ viṣādam āgamya vaidehī nipapāta ha //
Rām, Utt, 47, 13.2 śirasā dharaṇīṃ gatvā vyāhartuṃ na śaśāka ha //
Rām, Utt, 48, 19.1 imāṃ bhavatyaḥ paśyantu snehena parameṇa ha /
Rām, Utt, 49, 9.2 sumantraḥ prāñjalir bhūtvā vākyam etad uvāca ha //
Rām, Utt, 49, 12.2 rājñā vo 'vyāhṛtaṃ vākyaṃ durvāsā yad uvāca ha //
Rām, Utt, 50, 2.2 vasiṣṭhasyāśrame puṇye sa vārṣikyam uvāsa ha //
Rām, Utt, 51, 13.2 tyajemāṃ durbalāṃ buddhiṃ saṃtāpaṃ mā kuruṣva ha //
Rām, Utt, 53, 6.2 dadau mahātmā suprīto vākyaṃ caitad uvāca ha //
Rām, Utt, 53, 10.2 praṇipatya mahādevaṃ vākyam etad uvāca ha //
Rām, Utt, 55, 1.2 śatrughno vīryasampanno mandaṃ mandam uvāca ha //
Rām, Utt, 56, 13.2 senāmukhyān samānīya tato vākyam uvāca ha //
Rām, Utt, 57, 3.2 kṛtāñjalir atho bhūtvā vākyam etad uvāca ha //
Rām, Utt, 57, 6.1 svam āśramam idaṃ saumya rāghavāṇāṃ kulasya ha /
Rām, Utt, 57, 8.1 sa tu bhuktvā mahābāhur maharṣiṃ tam uvāca ha /
Rām, Utt, 57, 20.2 vasiṣṭharūpī rājānam iti hovāca rākṣasaḥ //
Rām, Utt, 59, 14.2 vrīḍito 'vāṅmukho rājā vyāhartuṃ na śaśāka ha //
Rām, Utt, 64, 3.2 asakṛt putra putreti vākyam etad uvāca ha //
Rām, Utt, 67, 1.2 avākśirāstathābhūto vākyam etad uvāca ha //
Rām, Utt, 68, 3.1 tasya rūpam araṇyasya nirdeṣṭuṃ na śaśāka ha /
Rām, Utt, 69, 12.1 gatvā tribhuvanaśreṣṭhaṃ pitāmaham uvāca ha /
Rām, Utt, 69, 25.2 mānuṣaḥ pūrvako deho rājarṣeḥ sa nanāśa ha //
Rām, Utt, 70, 6.2 pṛthivyāṃ rājavaṃśānāṃ bhava kartetyuvāca ha //
Rām, Utt, 70, 7.2 tataḥ paramasaṃhṛṣṭo manuḥ punar uvāca ha //
Rām, Utt, 72, 3.2 nirdahann iva lokāṃstrīñ śiṣyāṃścedam uvāca ha //
Rām, Utt, 74, 2.2 pariṣvajya tato rāmo vākyam etad uvāca ha //
Rām, Utt, 74, 8.2 bharataḥ prāñjalir bhūtvā vākyam etad uvāca ha //
Rām, Utt, 75, 11.2 viṣṇuṃ samupasaṃkramya vākyam etad uvāca ha //
Rām, Utt, 75, 17.2 vṛtraghātena mahatā eṣāṃ sāhyaṃ kuruṣva ha //
Rām, Utt, 78, 13.2 yacca kiṃcana tat sarvaṃ nārīsaṃjñaṃ babhūva ha //
Rām, Utt, 83, 1.2 hayaṃ lakṣmaṇasampannaṃ kṛṣṇasāraṃ mumoca ha //
Rām, Utt, 87, 13.2 sītāsahāyo vālmīkir iti hovāca rāghavam //
Rām, Utt, 92, 5.1 tathoktavati rāme tu bharataḥ pratyuvāca ha /
Rām, Utt, 92, 12.1 aṅgadaṃ cāpi saumitrir lakṣmaṇo 'nujagāma ha /
Rām, Utt, 92, 12.2 candraketostu bharataḥ pārṣṇigrāho babhūva ha //
Rām, Utt, 93, 6.1 tad vākyaṃ lakṣmaṇenoktaṃ śrutvā rāma uvāca ha /
Rām, Utt, 95, 3.2 abhivādya mahātmānaṃ vākyam etad uvāca ha //
Rām, Utt, 95, 10.2 niṣpatya tvaritaṃ rājā atreḥ putraṃ dadarśa ha //
Rām, Utt, 95, 17.2 avāṅmukho dīnamanā vyāhartuṃ na śaśāka ha //
Rām, Utt, 96, 7.2 vasiṣṭhastu mahātejā vākyam etad uvāca ha //
Rām, Utt, 96, 11.2 lakṣmaṇasya vadhenādya jagat svasthaṃ kuruṣva ha //
Rām, Utt, 96, 14.2 lakṣmaṇastvaritaḥ prāyāt svagṛhaṃ na viveśa ha //
Rām, Utt, 96, 15.2 nigṛhya sarvasrotāṃsi niḥśvāsaṃ na mumoca ha //
Rām, Utt, 96, 17.2 pragṛhya lakṣmaṇaṃ śakro divaṃ sampraviveśa ha //
Rām, Utt, 100, 14.1 atha viṣṇur mahātejāḥ pitāmaham uvāca ha /