Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 4, 27, 3.1 gobhājam aṃśaṃ tava ye samānāḥ sarve samagrā dadhṛg ā bharanta /
Atharvaveda (Śaunaka)
AVŚ, 7, 50, 4.1 vayaṃ jayema tvayā yujā vṛtam asmākam aṃśam ud ava bhare bhare /
AVŚ, 11, 6, 2.2 aṃśaṃ vivasvantaṃ brūmas te no muñcantv aṃhasaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 12.1 savarṇāputrānantarāputrayor anantarāputraś ced guṇavān sa jyeṣṭhāṃśaṃ haret //
Jaiminīyabrāhmaṇa
JB, 1, 228, 12.0 tāv abravīd aṃśam āharethām //
JB, 1, 228, 15.0 tāv aṃśam āharetām //
Pañcaviṃśabrāhmaṇa
PB, 5, 6, 10.0 yo vai dīkṣitānāṃ pāpaṃ kīrtayati tṛtīyam evāṃśaṃ pāpmano haraty annādas tṛtīyaṃ pipīlikās tṛtīyam //
PB, 14, 3, 13.0 viśvāmitro bharatānām anasvatyāyāt so 'dantibhir nāma janatayāṃśaṃ prāsyatemāṃ māṃ yūyaṃ vasnikāṃ jayāthemāni mahyaṃ yūyaṃ pūrayātha yadīmāvidaṃ rohitāvaśmācitaṃ kūlam udvahāta iti sa ete sāmanī apaśyat tābhyāṃ yuktvā prāsedhat sa udajayat //
Taittirīyasaṃhitā
TS, 7, 1, 6, 2.1 paripaśyāmo 'ṃśam āharāmahā iti /
TS, 7, 1, 6, 2.2 tasyām aṃśam āharanta /
Vasiṣṭhadharmasūtra
VasDhS, 1, 44.1 iṣṭāpūrtasya tu ṣaṣṭham aṃśaṃ bhajatīti ha //
VasDhS, 3, 13.1 aprajñāyamānaṃ vittaṃ yo 'dhigacched rājā taddhared adhigantre ṣaṣṭham aṃśaṃ pradāya //
VasDhS, 17, 42.1 dvyaṃśaṃ jyeṣṭho haret //
VasDhS, 17, 48.1 tryaṃśaṃ brāhmaṇyāḥ putro haret //
VasDhS, 17, 49.1 dvyaṃśaṃ rājanyāyāḥ putraḥ //
VasDhS, 17, 51.1 yena caiṣāṃ svayam utpāditaṃ syād dvyaṃśam eva haret //
Ṛgveda
ṚV, 1, 102, 4.1 vayaṃ jayema tvayā yujā vṛtam asmākam aṃśam ud avā bhare bhare /
ṚV, 2, 19, 5.2 ā yad rayiṃ guhadavadyam asmai bharad aṃśaṃ naitaśo daśasyan //
ṚV, 3, 45, 4.1 ā nas tujaṃ rayim bharāṃśaṃ na pratijānate /
Arthaśāstra
ArthaŚ, 1, 6, 7.2 mānād rāvaṇaḥ paradārān aprayacchan duryodhano rājyād aṃśaṃ ca //
ArthaŚ, 2, 1, 23.1 vyayakarmaṇi ca bhāgī syāt na cāṃśaṃ labheta //
ArthaŚ, 2, 8, 29.1 kṛtapratighātāvasthaḥ sūcako niṣpannārthaḥ ṣaṣṭham aṃśaṃ labheta dvādaśam aṃśaṃ bhṛtakaḥ //
ArthaŚ, 2, 8, 29.1 kṛtapratighātāvasthaḥ sūcako niṣpannārthaḥ ṣaṣṭham aṃśaṃ labheta dvādaśam aṃśaṃ bhṛtakaḥ //
ArthaŚ, 2, 8, 30.1 prabhūtābhiyogād alpaniṣpattau niṣpannasyāṃśaṃ labheta //
ArthaŚ, 4, 1, 51.1 khaniratnanidhinivedaneṣu ṣaṣṭham aṃśaṃ nivettā labheta dvādaśam aṃśaṃ bhṛtakaḥ //
ArthaŚ, 4, 1, 51.1 khaniratnanidhinivedaneṣu ṣaṣṭham aṃśaṃ nivettā labheta dvādaśam aṃśaṃ bhṛtakaḥ //
ArthaŚ, 4, 1, 53.1 ūne ṣaṣṭham aṃśaṃ dadyāt //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 69.0 aṃśaṃ hārī //
Carakasaṃhitā
Ca, Vim., 2, 3.0 trividhaṃ kukṣau sthāpayed avakāśāṃśam āhārasyāhāram upayuñjānaḥ tadyathā ekamavakāśāṃśaṃ mūrtānām āhāravikārāṇām ekaṃ dravāṇām ekaṃ punarvātapittaśleṣmaṇām etāvatīṃ hyāhāramātrām upayuñjāno nāmātrāhārajaṃ kiṃcidaśubhaṃ prāpnoti //
Ca, Vim., 2, 3.0 trividhaṃ kukṣau sthāpayed avakāśāṃśam āhārasyāhāram upayuñjānaḥ tadyathā ekamavakāśāṃśaṃ mūrtānām āhāravikārāṇām ekaṃ dravāṇām ekaṃ punarvātapittaśleṣmaṇām etāvatīṃ hyāhāramātrām upayuñjāno nāmātrāhārajaṃ kiṃcidaśubhaṃ prāpnoti //
Ca, Śār., 4, 37.8 ityenaṃ śuddhasya sattvasya saptavidhaṃ bhedāṃśaṃ vidyāt kalyāṇāṃśatvāt tatsaṃyogāttu brāhmamatyantaśuddhaṃ vyavasyet //
Ca, Śār., 4, 38.7 ityevaṃ khalu rājasasya sattvasya ṣaḍvidhaṃ bhedāṃśaṃ vidyāt roṣāṃśatvāt //
Ca, Śār., 4, 39.4 ityevaṃ tāmasasya sattvasya trividhaṃ bhedāṃśaṃ vidyānmohāṃśatvāt //
Mahābhārata
MBh, 1, 61, 84.1 dharmasyāṃśaṃ tu rājānaṃ viddhi rājan yudhiṣṭhiram /
MBh, 1, 61, 86.19 sarveṣāṃ caiva śatrūṇāṃ caturthāṃśaṃ nayiṣyati /
MBh, 1, 61, 87.1 agner aṃśaṃ tu viddhi tvaṃ dhṛṣṭadyumnaṃ mahāratham /
MBh, 1, 61, 89.6 divākarasya taṃ viddhi devasyāṃśam anuttamam //
MBh, 5, 56, 22.2 svam aṃśaṃ kalpayāmāsa śyālaṃ te subalātmajam //
MBh, 5, 64, 14.1 na cet prayacchadhvam amitraghātino yudhiṣṭhirasyāṃśam abhīpsitaṃ svakam /
MBh, 5, 70, 3.2 dhārtarāṣṭraṃ sahāmātyaṃ svam aṃśam anuyuñjmahe //
MBh, 5, 93, 43.2 nityaṃ saṃkleśitā rājan svarājyāṃśaṃ labhemahi //
MBh, 5, 93, 53.1 pitryaṃ tebhyaḥ pradāyāṃśaṃ pāṇḍavebhyo yathocitam /
MBh, 5, 127, 45.2 svam aṃśaṃ pāṇḍuputrebhyaḥ pradāya bharatarṣabha //
MBh, 5, 130, 30.1 pitryam aṃśaṃ mahābāho nimagnaṃ punar uddhara /
MBh, 5, 135, 5.1 pitryam aṃśaṃ pranaṣṭaṃ ca punar apyuddhariṣyati /
MBh, 5, 149, 9.3 yaṃ samāśritya dharmajñaṃ svam aṃśam anuyuñjmahe //
MBh, 5, 161, 10.2 jvālāvarṇo maheṣvāso droṇam aṃśam akalpayat //
MBh, 6, 7, 21.2 tataḥ kalāṃśaṃ vittasya manuṣyebhyaḥ prayacchati //
MBh, 7, 11, 11.2 rājyāṃśaṃ pratidattvā ca saubhrātraṃ kartum icchasi //
MBh, 7, 22, 33.1 yaḥ sa pāñcālasenānīr droṇam aṃśam akalpayat /
MBh, 9, 27, 44.1 svam aṃśam avaśiṣṭaṃ sa saṃsmṛtya śakuniṃ nṛpa /
MBh, 9, 60, 20.2 pāṇḍubhyaḥ procyamāno 'pi pitryam aṃśaṃ na dattavān //
MBh, 9, 60, 41.1 yācyamāno mayā mūḍha pitryam aṃśaṃ na ditsasi /
MBh, 12, 70, 14.2 caturtham aṃśam utsṛjya tadā tretā pravartate //
MBh, 12, 245, 11.1 tam evam atitejo'ṃśaṃ bhūtātmānaṃ hṛdi sthitam /
MBh, 13, 47, 11.2 brāhmaṇyāstaddharet putra ekāṃśaṃ vai pitur dhanāt //
MBh, 13, 47, 60.1 harejjyeṣṭhaḥ pradhānāṃśam ekaṃ tulyāsuteṣvapi /
MBh, 13, 65, 24.2 ṣaṣṭham aṃśaṃ kratostasya bhūmidānaṃ pracakrire //
MBh, 13, 129, 19.2 ekenāṃśena kāmārtha ekam aṃśaṃ vivardhayet //
MBh, 14, 91, 27.1 svam aṃśaṃ bhagavān vyāsaḥ kuntyai pādābhivādanāt /
Manusmṛti
ManuS, 8, 36.1 anṛtaṃ tu vadan daṇḍyaḥ svavittasyāṃśam aṣṭamam /
ManuS, 8, 207.2 kṛtsnam eva labhetāṃśam anyenaiva ca kārayet //
ManuS, 9, 116.2 aṃśam aṃśaṃ yavīyāṃsa iti dharmo vyavasthitaḥ //
ManuS, 9, 116.2 aṃśam aṃśaṃ yavīyāṃsa iti dharmo vyavasthitaḥ //
ManuS, 9, 150.2 vaiśyājaḥ sārdham evāṃśam aṃśaṃ śūdrāsuto haret //
ManuS, 9, 150.2 vaiśyājaḥ sārdham evāṃśam aṃśaṃ śūdrāsuto haret //
ManuS, 9, 152.2 vaiśyāputro hared dvyaṃśam aṃśaṃ śūdrāsuto haret /
ManuS, 9, 152.2 vaiśyāputro hared dvyaṃśam aṃśaṃ śūdrāsuto haret /
ManuS, 9, 162.1 ṣaṣṭhaṃ tu kṣetrajasyāṃśaṃ pradadyāt paitṛkād dhanāt /
ManuS, 9, 177.2 so 'nujñāto hared aṃśam iti dharmo vyavasthitaḥ //
ManuS, 11, 186.2 jyeṣṭhāṃśaṃ prāpnuyāc cāsya yavīyān guṇato 'dhikaḥ //
Rāmāyaṇa
Rām, Su, 8, 37.1 kācid aṃśaṃ pariṣvajya suptā kamalalocanā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 128.1 bhārgīṃ puṣkaramūlaṃ ca dvipalāṃśaṃ yavāḍhakam /
AHS, Cikitsitasthāna, 8, 66.1 dvipalāṃśaṃ pṛthak pādaśeṣe pūte guḍāt tule /
AHS, Cikitsitasthāna, 10, 17.1 caturjātam uśīraṃ ca karṣāṃśaṃ ślakṣṇacūrṇitam /
AHS, Cikitsitasthāna, 10, 53.2 pañcakolaṃ ca karṣāṃśaṃ palāṃśaṃ paṭupañcakam //
AHS, Cikitsitasthāna, 10, 53.2 pañcakolaṃ ca karṣāṃśaṃ palāṃśaṃ paṭupañcakam //
AHS, Cikitsitasthāna, 12, 27.1 karṣāṃśam ambukalaśe pādaśeṣe srute hime /
AHS, Cikitsitasthāna, 13, 43.2 āvaped dvipalāṃśaṃ ca kṛṣṇātanmūlasaindhavam //
AHS, Cikitsitasthāna, 15, 104.1 ghanībhavati tasmiṃśca karṣāṃśaṃ cūrṇitaṃ kṣipet /
AHS, Cikitsitasthāna, 17, 12.1 bālabilvaṃ ca karṣāṃśaṃ sādhayet salilāḍhake /
AHS, Cikitsitasthāna, 19, 3.1 parpaṭaṃ trāyamāṇāṃ ca palāṃśaṃ pācayed apām /
AHS, Cikitsitasthāna, 21, 64.2 kṣīrād aṣṭāṃśaṃ pācayet tena pānād vātā naśyeyuḥ śleṣmayuktā viśeṣāt //
AHS, Cikitsitasthāna, 21, 75.1 pacet sājapayo'rdhāṃśaṃ kalkairebhiḥ palonmitaiḥ /
AHS, Kalpasiddhisthāna, 4, 7.1 eraṇḍamūlāt tripalaṃ palāśāt tathā palāṃśaṃ laghupañcamūlam /
AHS, Kalpasiddhisthāna, 6, 16.2 kalkasya yojayed aṃśaṃ caturthaṃ ṣaṣṭham aṣṭamam //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 4.1 ṣaṣṭhaṃ pāpāṃśam ādatte rakṣann api nṛpaḥ prajāḥ /
BKŚS, 15, 124.2 kāryaṃ cen mahyam ātmīyam aṃśam āryaḥ prayacchatu //
BKŚS, 18, 154.1 yas tu teṣāṃ pratīhāraḥ sa rājāṃśaṃ prakalpitām /
Kirātārjunīya
Kir, 12, 33.2 dhātur udayanidhane jagatāṃ naram aṃśam ādipuruṣasya gāṃ gatam //
Kātyāyanasmṛti
KātySmṛ, 1, 537.2 mṛte pitari pitṛaṃśaṃ pararṇaṃ na bṛhaspatiḥ //
KātySmṛ, 1, 538.2 proṣite tatsutaḥ sarvaṃ pitraṃśaṃ tu mṛte sutaḥ //
KātySmṛ, 1, 633.2 rājño daśāṃśam uddhṛtya vibhajeran yathāvidhi //
KātySmṛ, 1, 636.3 pramukhā dvyaṃśam arhanti so 'yaṃ sambhūya kurvatām //
KātySmṛ, 1, 699.1 dvitīye 'hni dadat kretā mūlyāt tryaṃśāṃśam āharet /
KātySmṛ, 1, 858.1 labhetāṃśaṃ sa pitryaṃ tu pitṛvyāt tasya vā sutāt /
KātySmṛ, 1, 893.2 janmanām aparijñāne labhetāṃśaṃ kramāgatam //
KātySmṛ, 1, 895.2 vibhajeyuḥ punar dvyaṃśaṃ sa labhetodayo yataḥ //
KātySmṛ, 1, 926.1 bhoktum arhati kᄆptāṃśaṃ guruśuśrūṣaṇe ratā /
KātySmṛ, 1, 927.1 mṛte bhartari bhartṛaṃśaṃ labheta kulapālikā /
Liṅgapurāṇa
LiPur, 1, 9, 31.1 pārthivāṃśaṃ vinā nityaṃ surabhir gandhasaṃyutaḥ /
LiPur, 1, 71, 53.1 tasyāṃśam ekaṃ sampūjya devā devatvam āgatāḥ /
LiPur, 2, 50, 13.2 daśāṃśaṃ vidhinā hutvā tilena dvijasattamāḥ //
LiPur, 2, 51, 4.2 vajrīdaśāṃśaṃ juhuyādvajrakuṇḍe ghṛtādibhiḥ //
Matsyapurāṇa
MPur, 154, 398.1 tvadīyamaṃśaṃ pravilokya kalmaṣātsvakaṃ śarīraṃ parimokṣyate hi yaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 113.2 rājñā dāpayitavyaḥ syād gṛhītvāṃśaṃ tu viṃśakam //
NāSmṛ, 2, 9, 3.1 dvitīye 'hni dadat kretā mūlyāt triṃśāṃśam āvahet /
NāSmṛ, 2, 13, 11.1 vaidyo 'vaidyāya nākāmo dadyād aṃśaṃ svato dhanāt /
NāSmṛ, 2, 13, 20.2 aurasā api naite 'ṃśaṃ labheran kṣetrajāḥ kutaḥ //
NāSmṛ, 2, 13, 22.2 rikthād ardhāṃśam ādadyur bījikṣetrikayos tathā //
Suśrutasaṃhitā
Su, Utt., 52, 19.2 ubhe haridre suradāruśuṇṭhīṃ gāyatrisāraṃ ca pibet samāṃśam //
Sūryasiddhānta
SūrSiddh, 1, 7.1 ity uktvāntardadhe devaḥ samādiśyāṃśam ātmanaḥ /
SūrSiddh, 1, 68.1 bhacakraliptāśītyaṃśaṃ paramaṃ dakṣiṇottaram /
SūrSiddh, 1, 69.1 tannavāṃśaṃ dviguṇitaṃ jīvas triguṇitaṃ kujaḥ /
Viṣṇupurāṇa
ViPur, 1, 13, 45.2 viṣṇor aṃśaṃ pṛthuṃ matvā paritoṣaṃ paraṃ yayau //
ViPur, 2, 8, 77.1 viśākhānāṃ yadā sūryaścaratyaṃśaṃ tṛtīyakam /
ViPur, 4, 7, 36.1 tasyāṃ cāśeṣakṣatrahantāraṃ paraśurāmasaṃjñaṃ bhagavataḥ sakalalokaguror nārāyaṇasyāṃśaṃ jamadagnir ajījanat //
ViPur, 4, 11, 12.1 yo 'sau bhagavadaṃśam atrikulaprasūtaṃ dattātreyākhyam ārādhya bāhusahasram adharmasevānivāraṇaṃ svadharmasevitvaṃ raṇe pṛthivījayaṃ dharmataś cānupālanam /
Viṣṇusmṛti
ViSmṛ, 3, 22.1 prajābhyo balyarthaṃ saṃvatsareṇa dhānyataḥ ṣaṣṭham aṃśam ādadyāt //
ViSmṛ, 3, 29.1 svadeśapaṇyāc ca śulkāṃśaṃ daśamam ādadyāt //
ViSmṛ, 3, 59.1 kṣatriyaś caturtham aṃśaṃ rājñe dadyāt caturtham aṃśaṃ brāhmaṇebhyaḥ ardham ādadyāt //
ViSmṛ, 3, 59.1 kṣatriyaś caturtham aṃśaṃ rājñe dadyāt caturtham aṃśaṃ brāhmaṇebhyaḥ ardham ādadyāt //
ViSmṛ, 3, 60.1 vaiśyas tu caturtham aṃśaṃ rājñe dadyāt brāhmaṇebhyo 'rdhaṃ caturtham aṃśam ādadyāt //
ViSmṛ, 3, 60.1 vaiśyas tu caturtham aṃśaṃ rājñe dadyāt brāhmaṇebhyo 'rdhaṃ caturtham aṃśam ādadyāt //
ViSmṛ, 3, 63.1 svanihitād rājñe brāhmaṇavarjaṃ dvādaśam aṃśaṃ dadyuḥ //
ViSmṛ, 6, 21.1 prāptārthaś cottamarṇo viṃśatitamam aṃśam //
ViSmṛ, 6, 36.1 vibhaktāś ca dāyānurūpam aṃśam //
ViSmṛ, 17, 17.2 dadyād apahareccāṃśaṃ jātasya ca mṛtasya ca //
Yājñavalkyasmṛti
YāSmṛ, 1, 76.2 tyajan dāpyas tṛtīyāṃśam adravyo bharaṇaṃ striyāḥ //
YāSmṛ, 2, 35.1 itareṇa nidhau labdhe rājā ṣaṣṭhāṃśam āharet /
YāSmṛ, 2, 123.2 pitur ūrdhvaṃ vibhajatāṃ mātāpy aṃśaṃ samaṃ haret //
YāSmṛ, 2, 124.2 bhaginyaś ca nijād aṃśād dattvāṃśaṃ tu turīyakam //
YāSmṛ, 2, 138.2 dadyād apaharec cāṃśaṃ jātasya ca mṛtasya ca //
YāSmṛ, 2, 244.1 mānena tulayā vāpi yo 'ṃśam aṣṭamakaṃ haret /
Bhāgavatapurāṇa
BhāgPur, 3, 20, 53.1 tebhyaś caikaikaśaḥ svasya dehasyāṃśam adād ajaḥ /
BhāgPur, 4, 20, 14.1 śreyaḥ prajāpālanameva rājño yatsāmparāye sukṛtātṣaṣṭhamaṃśam /
BhāgPur, 10, 2, 18.1 tato jaganmaṅgalamacyutāṃśaṃ samāhitaṃ śūrasutena devī /
BhāgPur, 11, 2, 16.1 tam āhur vāsudevāṃśaṃ mokṣadharmavivakṣayā /
Bhāratamañjarī
BhāMañj, 5, 273.2 rājyāṃśaṃ nijamasmākaṃ tathā tvaṃ kartumarhasi //
BhāMañj, 11, 34.2 tamuvāca svamevāṃśamuttiṣṭhāṅgirasāṃ vara //
Garuḍapurāṇa
GarPur, 1, 46, 28.1 śeṣamaṃśaṃ vijānīyāddevalasya mataṃ yathā /
GarPur, 1, 95, 23.2 śuddhāṃ tyajaṃstṛtīyāṃśaṃ dadyād ā maraṇaṃ striyāḥ //
Kathāsaritsāgara
KSS, 3, 1, 130.1 vidyādharādhipaṃ putraṃ kāmadevāṃśamāpsyasi /
KSS, 4, 1, 35.1 tad eṣā śaṃbhum ārādhya kāmāṃśaṃ soṣyate sutam /
Mātṛkābhedatantra
MBhT, 5, 12.2 taddaśāṃśaṃ maheśāni homaṃ kuryād vicakṣaṇaḥ //
MBhT, 8, 21.1 homayet parameśāni daśāṃśaṃ vā śatāṃśam /
MBhT, 8, 21.1 homayet parameśāni daśāṃśaṃ vā śatāṃśam /
MBhT, 9, 10.2 diksahasraṃ japen mantraṃ taddaśāṃśaṃ hunet priye //
MBhT, 10, 11.2 samyak phalaṃ na labhate daśāṃśaṃ labhate priye //
MBhT, 12, 57.1 taddaśāṃśaṃ hunet paścāt tarpaṇādi samācaret //
MBhT, 12, 61.1 taddaśāṃśaṃ hunet paścāt tarpaṇādi samācaret /
Rasamañjarī
RMañj, 1, 22.1 iṣṭikārajanīcūrṇaiḥ ṣoḍaśāṃśaṃ rasasya ca /
RMañj, 1, 28.1 rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet /
RMañj, 3, 59.1 turyāṃśaṃ ṭaṃkaṇenedaṃ kṣudramatsyaiḥ samaṃ punaḥ /
RMañj, 3, 82.1 mākṣikasya caturthāṃśaṃ dattvā gandhaṃ vimardayet /
RMañj, 5, 41.1 kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ /
RMañj, 5, 45.1 apāmārgacaturthāṃśaṃ cūrṇitaṃ melayettataḥ /
RMañj, 6, 134.1 kanakasya ca bījāni samāṃśaṃ vijayārasaiḥ /
RMañj, 6, 330.2 śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam //
RMañj, 7, 13.1 saptāhaṃ sarvatulyāṃśaṃ golaṃ kṛtvā samuddharet /
Rasaprakāśasudhākara
RPSudh, 2, 36.1 vajrasatvaṃ tathā sūtaṃ samāṃśaṃ kārayed budhaḥ /
RPSudh, 3, 53.1 śuddhaṃ rasaṃ gaṃdhakameva śuddhaṃ pṛthak samāṃśaṃ kuru yatnatastataḥ /
RPSudh, 5, 30.1 pādāṃśaṃ ṭaṃkaṇaṃ dattvā musalīrasamarditam /
RPSudh, 11, 23.2 saindhavaṃ dāpayetpaścāccaturthāṃśaṃ viśeṣataḥ //
Rasaratnasamuccaya
RRS, 5, 160.1 pradrāvya kharpare vaṃgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet /
RRS, 6, 39.1 daśāṃśaṃ juhuyātkuṇḍe trikoṇe hastamātrake /
RRS, 13, 69.2 tatpṛṣṭhe śuddhasūtaṃ ca kunaṭyaṃśaṃ pradāpayet //
RRS, 14, 48.1 tutthaṃ nāgarasaṃ cārdhaṃ niṣkāṃśaṃ pūrvavatpuṭet /
RRS, 16, 25.2 ekameva rasasyāṃśamarkakṣīreṇa mardayet //
Rasaratnākara
RRĀ, R.kh., 3, 8.1 catuḥṣaṣṭyaṃśakaiḥ pūrvair dvātriṃśāṃśaṃ tataḥ punaḥ /
RRĀ, R.kh., 8, 52.1 uddhṛtya cūrṇayet tasmin pādāṃśaṃ gandhakaṃ kṣipet /
RRĀ, Ras.kh., 1, 20.2 kvāthayed aṣṭaguṇitais tadaṣṭāṃśaṃ sasaindhavam //
RRĀ, Ras.kh., 2, 72.2 lohāṃśaṃ śodhitaṃ gandhaṃ bhāvayed dinasaptakam //
RRĀ, Ras.kh., 2, 82.2 samaṃ sūtānmṛtaṃ vajraṃ pādāṃśaṃ tatra yojayet //
RRĀ, Ras.kh., 3, 4.1 tāpyasattvaṃ ca tulyāṃśaṃ sarvaṃ saṃcūrṇya mardayet /
RRĀ, Ras.kh., 3, 52.2 etatsarvaṃ samaṃ cūrṇaṃ cūrṇāṃśaṃ mṛtavajrakam //
RRĀ, Ras.kh., 3, 60.2 lohapātre drute gandhe pādāṃśaṃ pāradaṃ kṣipet //
RRĀ, Ras.kh., 3, 106.2 pūrvāṃśaṃ pāradaṃ dattvā haṃsapādyā dravaistryaham //
RRĀ, Ras.kh., 3, 124.1 tatkhoṭaṃ sūkṣmacūrṇaṃ tu cūrṇāṃśaṃ drutasūtakam /
RRĀ, Ras.kh., 3, 134.2 vaikrāntasattvatulyāṃśaṃ śuddhasūtaṃ vimardayet //
RRĀ, Ras.kh., 5, 45.2 bhṛṅgarājaṃ kācamācīṃ samāṃśaṃ jalamaṇḍavīm //
RRĀ, Ras.kh., 6, 55.1 etatsarvaṃ samaṃ cūrṇya pādāṃśaṃ cāharetpṛthak /
RRĀ, Ras.kh., 6, 56.1 pāradādaṣṭamāṃśaṃ ca karpūraṃ tatra nikṣipet /
RRĀ, Ras.kh., 6, 73.1 tatpādāṃśaṃ mṛtaṃ lohaṃ madhvājyaśarkarānvitam /
RRĀ, V.kh., 2, 42.1 rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet /
RRĀ, V.kh., 3, 119.2 uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet //
RRĀ, V.kh., 4, 57.1 drāvayetkharpare nāgaṃ pādāṃśaṃ tatra nikṣipet /
RRĀ, V.kh., 4, 94.2 mardayettulyatulyāṃśaṃ tena kalkena sādhayet //
RRĀ, V.kh., 5, 37.1 gairikaṃ bhāgavṛddhyāṃśamāranālena peṣayet /
RRĀ, V.kh., 6, 58.1 dinānte nikṣipettasminpādāṃśaṃ mṛtamabhrakam /
RRĀ, V.kh., 6, 58.2 tāmracūrṇasya pādāṃśaṃ pādāṃśaṃ phullatorikā //
RRĀ, V.kh., 6, 58.2 tāmracūrṇasya pādāṃśaṃ pādāṃśaṃ phullatorikā //
RRĀ, V.kh., 6, 122.1 aṣṭamāṃśaṃ punardattvā pūrvakalkaṃ ca mardayet /
RRĀ, V.kh., 7, 45.2 pūrvāṃśaṃ drutasūtaṃ tu taṃ dattvā mardayetpunaḥ //
RRĀ, V.kh., 7, 119.1 samuddhṛtya punastasminpūrvāṃśaṃ pūrvasūtakam /
RRĀ, V.kh., 8, 53.1 pūrvāṃśaṃ drutasūtaṃ ca dattvā tadvacca mardayet /
RRĀ, V.kh., 8, 73.2 pādāṃśaṃ bhasmasūtaṃ ca dattvā ruddhvā puṭe pacet //
RRĀ, V.kh., 8, 89.2 daśāṃśaṃ ca kṣipettāraṃ raupyaṃ bhavati śobhanam //
RRĀ, V.kh., 8, 99.2 tataḥ samudralavaṇaṃ tālāṃśaṃ mardayetpṛthak //
RRĀ, V.kh., 8, 121.1 sābuṇīsattvapādāṃśaṃ dattvā piṣṭvā pacetpunaḥ /
RRĀ, V.kh., 8, 124.3 pādāṃśaṃ dāpayed bījaṃ tāraṃ bhavati śobhanam //
RRĀ, V.kh., 8, 133.1 ṣaḍaṃśaṃ dāpayed bījaṃ śuddhatāraṃ bhavettu tat /
RRĀ, V.kh., 9, 57.1 asya sūtasya tulyāṃśaṃ vajradvaṃdvaṃ niyojayet /
RRĀ, V.kh., 10, 14.2 ruddhvā gajapuṭe pacyāt pādāṃśaṃ gaṃdhakaṃ punaḥ //
RRĀ, V.kh., 12, 8.2 daśāṃśaṃ gaṃdhakaṃ dattvā śrāvakeṇa nirodhayet //
RRĀ, V.kh., 13, 3.2 itthaṃ plutasyābhrakasya pādāṃśaṃ ṭaṃkaṇaṃ kṣipet //
RRĀ, V.kh., 13, 16.1 abhrasattvaṃ samādāya samāṃśaṃ kācaṭaṃkaṇam /
RRĀ, V.kh., 13, 97.1 abhrasattvaṃ vicūrṇyādau tatpādāṃśaṃ tu ṭaṃkaṇam /
RRĀ, V.kh., 13, 97.2 pāradaṃ ṭaṃkaṇāṃśaṃ ca kākamācīdravairdinam //
RRĀ, V.kh., 14, 13.1 dvātriṃśāṃśaṃ tato grāsaṃ dattvā cāryaṃ ca jārayet /
RRĀ, V.kh., 14, 16.1 caturthāṃśaṃ tato grāsaṃ grāsaṃ deyaṃ samaṃ punaḥ /
RRĀ, V.kh., 14, 69.1 pañcāṃśaṃ daśayogena tāre vedhaṃ pradāpayet /
RRĀ, V.kh., 14, 78.1 tatkhoṭāṃśaṃ tāpyacūrṇaṃ dattvā cāmlena mardayet /
RRĀ, V.kh., 14, 100.2 pādāṃśaṃ tālakaṃ dattvā amlaiḥ piṣṭvā nirudhya ca //
RRĀ, V.kh., 15, 32.2 pādāṃśaṃ dāpayetkhalve mātuluṃgadravaiḥ saha //
RRĀ, V.kh., 15, 50.2 asya sūtasya pādāṃśaṃ pakvabījaṃ sucūrṇitam /
RRĀ, V.kh., 15, 58.2 tanmadhyagaṃ tu pādāṃśaṃ sūte dattvā vimardayet //
RRĀ, V.kh., 15, 62.2 samuddhṛtya tu tad bījaṃ pādāṃśaṃ pūrvapārade //
RRĀ, V.kh., 15, 65.1 taccūrṇamabhiṣiktaṃ ca pādāṃśaṃ dāpayedrase /
RRĀ, V.kh., 15, 73.1 pādāṃśaṃ jārayettasya dvaṃdvitaṃ vyomasattvakam /
RRĀ, V.kh., 15, 81.2 daśāṃśaṃ pūrvagaṃdhaṃ tu dattvā śrāveṇa rodhayet //
RRĀ, V.kh., 15, 103.2 tasyaiva rasarājasya pādāṃśaṃ rasabījakam //
RRĀ, V.kh., 16, 91.2 sauvīrāñjanatulyāṃśaṃ nārīstanyena peṣayet //
RRĀ, V.kh., 17, 17.1 maricam abhrapādāṃśaṃ mūrvāpatrarasairdinam /
RRĀ, V.kh., 18, 58.2 ṣoḍaśāṃśaṃ rasātsarvaṃ liptamūṣāndhitaṃ puṭet //
RRĀ, V.kh., 18, 157.1 pādāṃśaṃ pakvabījaṃ tu dattvā cāryaṃ ca mardayet /
RRĀ, V.kh., 18, 162.2 tanmadhye pūrvasūtaṃ tu pādāṃśaṃ liptavajrakam //
RRĀ, V.kh., 18, 164.1 talliptaṃ pūrvakalkena pādāṃśaṃ tatra nikṣipet /
RRĀ, V.kh., 19, 13.2 tanmadhye cāṣṭamāṃśaṃ tu kṣipenmatsyotthakajjalam //
RRĀ, V.kh., 19, 15.1 nīlīcūrṇasya tulyāṃśaṃ kṣipenmatsyotthakajjalam /
RRĀ, V.kh., 19, 38.1 dagdhaḥ śaṃkhaḥ sasindūraṃ samāṃśaṃ cūrṇayettataḥ /
RRĀ, V.kh., 19, 46.1 ciṃcātvagbhasmapādāṃśaṃ drute nāge vinikṣipet /
RRĀ, V.kh., 19, 50.2 samūlavāsakābhasma pādāṃśaṃ tatra nikṣipet //
RRĀ, V.kh., 19, 63.1 asya piṇḍasya pādāṃśaṃ śuddhahiṃgu niyojayet /
RRĀ, V.kh., 19, 78.1 pūrvapakve tu pādāṃśaṃ punarmṛdvagninā pacet /
RRĀ, V.kh., 19, 85.2 pādāṃśaṃ ca ghṛtaṃ tasmin dadyātsarvaṃ ghṛtaṃ bhavet //
RRĀ, V.kh., 19, 117.2 viṃśatyaṃśaṃ kṣipettasmin peṣitaṃ śubhrataṇḍulam //
RRĀ, V.kh., 19, 119.1 pālāśapuṣpapādāṃśaṃ samyakśubhraṃ ca taṇḍulam /
RRĀ, V.kh., 20, 91.0 daśāṃśaṃ tadrasaṃ kṣiptvā divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 20, 99.2 tatpiṇḍaṃ haṇḍikāmadhye tālakāṃśaṃ nirodhayet //
Rasendracintāmaṇi
RCint, 2, 15.1 triguṇam iha rasendramekamaṃśaṃ kanakapayodharatārapaṅkajānām /
RCint, 2, 26.2 rakteṣṭikārajobhistadupari sūtasya turyāṃśam //
RCint, 5, 6.1 gandhakasya ca pādāṃśaṃ dattvā ca ṭaṅkaṇaṃ punaḥ /
RCint, 6, 32.1 uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet /
RCint, 6, 53.1 kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ /
RCint, 7, 106.1 mākṣikasya caturthāṃśaṃ gandhaṃ dattvā vimardayet /
RCint, 8, 18.1 mṛtasūtasya pādāṃśaṃ hemabhasma prakalpayet /
Rasendracūḍāmaṇi
RCūM, 14, 137.2 pradrāvya kharpare vaṅgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet //
Rasendrasārasaṃgraha
RSS, 1, 211.1 mākṣikasya caturthāṃśaṃ gandhaṃ dattvā vimardayet /
RSS, 1, 283.1 kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ /
Rasādhyāya
RAdhy, 1, 149.2 catuḥṣaṣṭitamaṃ cāṃśaṃ jīrṇe jīrṇe kṣipen muhuḥ //
RAdhy, 1, 159.1 ṣoḍaśāṃśaṃ muhurdadyāt muhuḥ koḍīyakaṃ tathā /
RAdhy, 1, 165.1 jīrṇe jīrṇe muhurdadyād aktāṃśaṃ sūtaśodhakaḥ /
RAdhy, 1, 182.2 catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvātriṃśāṃśaṃ tataḥ punaḥ //
RAdhy, 1, 183.1 ṣoḍaśāṃśaṃ śuddhahemapattraṃ sūteṣu jārayet /
RAdhy, 1, 416.2 tattolayitvā caturthāṃśaṃ ṭaṃkaṇakṣārajaṃ kṣipet //
RAdhy, 1, 451.1 catuḥṣaṣṭitamaṃ cāṃśaṃ teṣāṃ madhyānmuhurmuhuḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 413.2, 3.0 tataḥ śvetābhrakamaṇacūrṇaṃ tenāmlajalena saholūkhale yāmamekaṃ kuṭṭayitvā tasminneva jale brūḍat 21 dināni rāhayitvā paścādātape śoṣayitvā tato rālāṭaṃkaṇakṣārau lavaṇaṃ kaṇagugguluśceti caturṇāmauṣadhānāṃ pratyekamaṇacaturthāṃśaṃ tathā tilasya gadyāṇān 20 guḍasya gadyāṇān 20 vallapīṭhīpālī 1 madhukarṣaḥ 1 dugdhakarṣaḥ 1 etatsarvamekatra kṛtvā dhānyābhrakeṇa saha muhurmuhuḥ kṣodayitvā gadyāṇakadaśakamātrāḥ anekapūpāḥ kṛtvā rākṣase yantre 'ṅgārān kṣiptvā ekāṃ pūpāṃ muñcet //
Rasārṇava
RArṇ, 4, 42.1 tilabhasma dvir aṃśaṃ tu iṣṭakāṃśasamanvitam /
RArṇ, 12, 25.2 daśāṃśaṃ vedhayet sūtaṃ daśa pītaṃ śatena ca //
RArṇ, 12, 105.0 śatāṃśaṃ vedhakartāyaṃ dehasiddhikaro bhavet //
RArṇ, 12, 298.1 avaśiṣṭakulatthaṃ tu pādāṃśaṃ madhusarpiṣā /
RArṇ, 12, 364.2 ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaṃ rasaphalarasasiddhaṃ lohajīrṇaṃ mṛtaṃ ca //
RArṇ, 15, 162.1 samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 30.3 turyaṃ pādaṃ caturthāṃśam īṣat kiṃcit tathocyate //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 41.3, 2.0 tasmāccaturthāṃśaṃ rasaṃ vigatāsthīni cāmalakāny ādāya tailaghṛtayoḥ pratyekaṃ dvādaśabhiḥ palair bharjayet //
Tantrasāra
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
Tantrāloka
TĀ, 3, 287.2 taditthaṃ yaḥ sṛṣṭisthitivilayam ekīkṛtivaśād anaṃśaṃ paśyetsa sphurati hi turīyaṃ padam itaḥ //
Ānandakanda
ĀK, 1, 3, 21.2 taddaśāṃśaṃ hunetkuṇḍe trikoṇe lakṣaṇānvite //
ĀK, 1, 3, 36.1 daśāṃśaṃ tarpaṇaṃ homaṃ saguḍaṃ satilaṃ hunet /
ĀK, 1, 3, 39.2 daśāṃśaṃ tarpaṇaṃ homaṃ pāyasaṃ trimadhuplutam //
ĀK, 1, 3, 66.2 pūrvasevājapaṃ lakṣaṃ daśāṃśaṃ homatarpaṇam //
ĀK, 1, 3, 68.1 huneddaśāṃśamājyena satilavrīhibhiḥ priye /
ĀK, 1, 4, 26.1 sarvaṃ sūtakalāṃśaṃ ca taptakhalve rasaṃ kṣipet /
ĀK, 1, 4, 146.1 abhrasya ṣoḍaśāṃśaṃ ca nikṣipettāmrabhājane /
ĀK, 1, 4, 176.2 satvasya ca caturthāṃśaṃ tāpye mūṣāgataṃ dhamet //
ĀK, 1, 4, 178.1 mṛtābhraṃ taccaturthāṃśaṃ nāgaṃ tatpādamākṣikam /
ĀK, 1, 4, 235.1 tatkṣipelliptamūṣāyāṃ svarṇāṃśaṃ śvetakācajam /
ĀK, 1, 4, 301.2 tīkṣṇaṃ vaṅgaṃ ca vimalāṃ samāṃśaṃ cūrṇayetpriye //
ĀK, 1, 4, 414.1 samāṃśaṃ samamākṣīkagandhakāvāpayogataḥ /
ĀK, 1, 4, 483.2 ekāṃśaṃ tailam ekāṃśā vasā kvāthaścaturguṇaḥ //
ĀK, 1, 4, 485.1 tasminkṣipet ṣoḍaśāṃśaṃ bhūlatāmalatāpyakam /
ĀK, 1, 5, 82.1 samāṃśaṃ dviguṇaṃ grāsaṃ tataḥ sūte caturguṇam /
ĀK, 1, 7, 23.1 ekāṃśaṃ pāradaṃ tasmin pakvabījena jāritam /
ĀK, 1, 7, 63.2 ṣoḍaśāṃśaṃ sūtabhasma hemacūrṇe vinikṣipet //
ĀK, 1, 7, 121.1 lohasya ṣoḍaśāṃśaṃ ca nārīstanyena mardayet /
ĀK, 1, 9, 5.1 daśamāṃśaṃ rasādgandhaṃ taptakhalve vinikṣipet /
ĀK, 1, 9, 14.1 khajīrṇasūtaṃ tulyāṃśaṃ lākṣorṇāmadhuṭaṅkaṇam /
ĀK, 1, 10, 13.2 tato dvātriṃśadaṃśaṃ ca ṣoḍaśāṃśaṃ rasasya tu //
ĀK, 1, 10, 13.2 tato dvātriṃśadaṃśaṃ ca ṣoḍaśāṃśaṃ rasasya tu //
ĀK, 1, 10, 14.1 aṣṭamāṃśaṃ caturthāṃśaṃ dvyaṃśaṃ caiva samāṃśakam /
ĀK, 1, 10, 14.1 aṣṭamāṃśaṃ caturthāṃśaṃ dvyaṃśaṃ caiva samāṃśakam /
ĀK, 1, 10, 14.1 aṣṭamāṃśaṃ caturthāṃśaṃ dvyaṃśaṃ caiva samāṃśakam /
ĀK, 1, 10, 24.2 catuḥṣaṣṭyaṃśakaṃ pūrvaṃ samāṃśaṃ taṃ krameṇa vai //
ĀK, 1, 10, 32.2 catuḥṣaṣṭyaṃśakaṃ cādau samāṃśaṃ taṃ kramādrase //
ĀK, 1, 10, 33.1 asya sūtasya tulyāṃśaṃ kāntabījābhrabījakam /
ĀK, 1, 12, 17.2 koṭimaṃśaṃ tatastāmraṃ divyaṃ bhavati kāñcanam //
ĀK, 1, 12, 73.2 dadyāddevāyaikam aṃśam atithīnāṃ dvitīyakam //
ĀK, 1, 12, 74.1 tṛtīyāṃśaṃ svayaṃ bhakṣenmūrchito bhavati kṣaṇāt /
ĀK, 1, 12, 167.2 ekaikabhāgaṃ kalpeta caturthāṃśaṃ svayaṃ bhajet //
ĀK, 1, 15, 117.2 eṣāṃ samāṃśaṃ saṃyojya nirguṇḍīmūlacūrṇataḥ //
ĀK, 1, 15, 250.1 samāṃśaṃ cūrṇitānkṛtvā madhunā karṣam ālihet /
ĀK, 1, 15, 261.1 vraṇaghnīcūrṇam etasya samāṃśaṃ trikaṭūdbhavam /
ĀK, 1, 15, 273.1 pādāṃśaṃ madhu saṃyojya tailaśeṣaṃ pacecchanaiḥ /
ĀK, 1, 15, 308.2 samāṃśaṃ tānvicūrṇyaiva etatsarvasamaṃ puram //
ĀK, 1, 15, 414.1 avaśiṣṭaṃ caturthāṃśaṃ pacenmṛdvagninā priye /
ĀK, 1, 15, 438.2 gostanī pippalīmūlaṃ samāṃśaṃ parikalpayet //
ĀK, 1, 16, 15.1 samāṃśaṃ śoṣayedyantre pātāle tailamāharet /
ĀK, 1, 17, 33.1 pādaṃ vātha caturthāṃśamañjaliṃ vā pibejjalam /
ĀK, 1, 23, 15.2 kalāṃśaṃ sūtarājasya cūrṇeṣṭakaniśārajaḥ //
ĀK, 1, 23, 29.2 daśamāṃśaṃ rasādgandhaṃ taptakhalve vinikṣipet //
ĀK, 1, 23, 37.1 caturyāmamajāmūtraiḥ ṣoḍaśāṃśaṃ suvarcalam /
ĀK, 1, 23, 383.2 dalasya bhāgamekaṃ tu tārapañcāṃśameva ca //
ĀK, 1, 23, 475.1 ekaikaṃ hematārāṃśaṃ dvayaṃ kāṃtābhrayoḥ pṛthak /
ĀK, 1, 24, 44.1 śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate /
ĀK, 1, 24, 153.1 samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ /
ĀK, 1, 24, 180.1 meghanādā kākamācī sarvāṃśaṃ mardayedrasam /
ĀK, 1, 25, 2.1 pādāṃśakaṃ rūpyabhasma ṣaṣṭhāṃśaṃ tāmrabhasma ca /
ĀK, 1, 25, 2.2 aṣṭamāṃśaṃ hi kāntābhraṃ kalāṃśaṃ navaratnakam //
ĀK, 1, 25, 2.2 aṣṭamāṃśaṃ hi kāntābhraṃ kalāṃśaṃ navaratnakam //
ĀK, 1, 26, 184.2 tilabhasma dviraṃśaṃ tu iṣṭakāṃśasamanvitam //
ĀK, 2, 1, 142.2 śatāṃśaṃ ṭaṅkaṇaṃ dattvā tato gajapuṭe pacet //
ĀK, 2, 1, 243.2 pādāṃśaṃ rasakasyedaṃ piṣṭvā mūṣāḥ pralepayet //
ĀK, 2, 1, 250.1 daśāṃśaṃ ṭaṅkaṇaṃ dattvā pācyaṃ mṛdupuṭe tataḥ /
ĀK, 2, 4, 22.2 uddhṛtya cūrṇayettasminpādāṃśaṃ gandhakaṃ kṣipet //
ĀK, 2, 4, 39.2 dviguṇaṃ gandhakaṃ liptvā balestryaṃśaṃ ca pāradam //
ĀK, 2, 7, 75.2 evaṃ susūkṣmacūrṇaṃ tu śatāṃśaṃ gandhakaṃ kṣipet //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 4.2, 10.0 ādadāti kṣapayati pṛthivyāḥ saumyāṃśaṃ prāṇināṃ ca balamityādānam //
ĀVDīp zu Ca, Sū., 6, 4.2, 14.0 visṛjati janayati āpyamaṃśaṃ prāṇināṃ ca balamiti visargaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 29.1 pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet /
ŚdhSaṃh, 2, 11, 41.1 kṣiptvā kṣiptvā caturthāṃśam ayodarvyā pracālayet /
ŚdhSaṃh, 2, 12, 43.1 aṣṭāṃśaṃ trikaṭuṃ dadyānniṣkamātraṃ ca bhakṣayet /
ŚdhSaṃh, 2, 12, 88.2 tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ tatra nikṣipet //
ŚdhSaṃh, 2, 12, 135.1 rasaṃ gandhakatulyāṃśaṃ dhattūraphalajadravaiḥ /
ŚdhSaṃh, 2, 12, 213.2 śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 17.0 pādāṃśaṃ sūtakamiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 18.0 sūtakaṃ pāradaṃ pādāṃśaṃ tāmramānacaturthāṃśaṃ yāmaṃ praharamekaṃ yāvad amlena jambīranimbukaprabhṛtirasena mardayet iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 18.0 sūtakaṃ pāradaṃ pādāṃśaṃ tāmramānacaturthāṃśaṃ yāmaṃ praharamekaṃ yāvad amlena jambīranimbukaprabhṛtirasena mardayet iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 2.0 aśvatthaḥ pippalaḥ ciñcā amlikā caturthāṃśaṃ bhasmataḥ sīsakaparimāṇāt etena vāraṃvāraṃ bhasmanaḥ kṣepaṇam uktam natu ekavāraṃ yato vakṣyamāṇavaṅgamāraṇe proktaṃ kṣiptvā iti tadvadatrāpi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.0 mṛtpātraṃ kharparaṃ ciñcā amlikā aśvatthaḥ pippalaḥ rajaścūrṇamanayorvalkalasya kṣiptvā kṣiptvā iti vāraṃvāraṃ caturthāṃśamiti vaṅgaparimāṇāt valkalacūrṇasya etat parimāṇamekavāraṃ kṣepaṇārtham atastāvat kṣipedyāvadbhasma bhavati tena vaṅgaparimāṇasamaṃ valkalarajaḥ kāryamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 68.2 harītakīṭaṅkaṇaparṇacūrṇaṃ kharī guḍaṃ pāṃśu paṭuṃ samāṃśam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 11.0 aṣṭāṃśaṃ trikaṭuṃ dadyāditi śṛṅgabhāgānmilitakaṭutrayasya sarvajvarāpaha ityanenānvayaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 11.0 tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ tatra nikṣipet iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 12.0 tataḥ piṣṭīkaraṇānantaraṃ tatra piṣṭīkṛtadravye ṭaṅkaṇaṃ saubhāgyakṣāraṃ hemnaḥ suvarṇasya caturthāṃśaṃ kṣipet tena yadā suvarṇaṃ catuḥśāṇaṃ bhavati tadā ṭaṅkaṇaṃ śāṇamekamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 136.1, 1.0 athonmattarasastamapi darśayannāha rasagandhakatulyāṃśamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 10.0 kastūrī mṛganābhijā vyoṣaṃ trikaṭukaṃ pūrvacūrṇādbhāvanābhiḥ pratipāditadravyādaṣṭamāṃśaṃ dadyāt //
Bhāvaprakāśa
BhPr, 7, 3, 60.1 pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet /
BhPr, 7, 3, 75.2 piṣṭvā vaṅgacaturthāṃśam ayodarvyā pracālayet //
Gheraṇḍasaṃhitā
GherS, 5, 22.2 udarasya turīyāṃśaṃ saṃrakṣed vāyucāraṇe //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 8.2 catuḥṣaṣṭyāṃśaṃ hemapatraṃ māyūramāyunā /
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 3.0 kāñcanārastadrasena jvālāmukhī jayantī tadrasena vā lāṅgalyā kalihāryā vā rasena yāvat piṣṭikā bhavati tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ saubhāgyapiṣṭamauktikacūrṇaṃ hema dviguṇam āvapet melayet teṣu sarvasamaṃ svarṇādisamaṃ gandhaṃ gandhakaṃ kṣipet śuddhaṃ teṣāṃ sarveṣāṃ golaṃ vāsobhirveṣṭayitvā śoṣayitvā ca dhārayet //
Mugdhāvabodhinī
MuA zu RHT, 2, 6.2, 24.2 amūrchitas tadā deyaḥ kalāṃśaṃ mūrchite rasaḥ //
MuA zu RHT, 5, 32.2, 8.0 tu punastadardhe sārdhadvādaśake nirvyūḍhe sati aṣṭāṃśaṃ tadardhe ṣaḍvāranirvyūḍhe sati ṣoḍaśāṃśamiti punastasyārdhe trivāranirvyūḍhe sati dvātriṃśadaṃśaṃ tadardhanirvyūḍhe ekadvivāranirvyūḍhe sati catuḥṣaṣṭyaṃśaṃ raso grasatītyarthaḥ //
MuA zu RHT, 5, 32.2, 8.0 tu punastadardhe sārdhadvādaśake nirvyūḍhe sati aṣṭāṃśaṃ tadardhe ṣaḍvāranirvyūḍhe sati ṣoḍaśāṃśamiti punastasyārdhe trivāranirvyūḍhe sati dvātriṃśadaṃśaṃ tadardhanirvyūḍhe ekadvivāranirvyūḍhe sati catuḥṣaṣṭyaṃśaṃ raso grasatītyarthaḥ //
MuA zu RHT, 5, 32.2, 8.0 tu punastadardhe sārdhadvādaśake nirvyūḍhe sati aṣṭāṃśaṃ tadardhe ṣaḍvāranirvyūḍhe sati ṣoḍaśāṃśamiti punastasyārdhe trivāranirvyūḍhe sati dvātriṃśadaṃśaṃ tadardhanirvyūḍhe ekadvivāranirvyūḍhe sati catuḥṣaṣṭyaṃśaṃ raso grasatītyarthaḥ //
MuA zu RHT, 5, 32.2, 8.0 tu punastadardhe sārdhadvādaśake nirvyūḍhe sati aṣṭāṃśaṃ tadardhe ṣaḍvāranirvyūḍhe sati ṣoḍaśāṃśamiti punastasyārdhe trivāranirvyūḍhe sati dvātriṃśadaṃśaṃ tadardhanirvyūḍhe ekadvivāranirvyūḍhe sati catuḥṣaṣṭyaṃśaṃ raso grasatītyarthaḥ //
MuA zu RHT, 19, 66.2, 4.0 punaḥ sūtasamāṃśaṃ pāradena tulyabhāgaṃ dhmātaṃ kuryāt andhamūṣāyāṃ iti śeṣaḥ //
Rasakāmadhenu
RKDh, 1, 1, 116.1 tato mākṣikasattvaṃ tu pādāṃśaṃ tatra jārayet /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 21.2, 2.2 pādāṃśaṃ śālisaṃyuktamabhrakaṃ kambalodare /
RRSBoṬ zu RRS, 3, 65.2, 2.0 phullatuvarīlepena tāmraṃ lauhāṃśam ujhati tāmre yaḥ lauhāṃśaḥ vidyate sa nirgacchatītyarthaḥ tāmraṃ lauhavat kāṭhinyaṃ gacchatītyartho vā //
RRSBoṬ zu RRS, 9, 35.3, 12.0 tṛtīyā cātra abhede bhāṇḍasya bhāgatrayamityarthaḥ pūrayet vālukayeti śeṣaḥ anyābhiḥ vālukābhirityarthaḥ avaśiṣṭāṃśaṃ pūrayediti śeṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 26.2, 6.3 dattvāṣṭāṃśaṃ biḍaṃ nābhiṃ kiṃcidamlena pūrayet //
RRSṬīkā zu RRS, 11, 65.2, 1.0 pāradam āpaṇād ānīya nimbūrasena saṃmardya gālayitvā mayūratutthādisamabhāgaṃ caturthāṃśaṃ vā tatra dattvā mardanena baddho rasaḥ kriyate //
RRSṬīkā zu RRS, 11, 77.2, 3.0 piṣṭīkṛto dvādaśāṃśe pārada ekāṃśaṃ gandhakaṃ truṭiśo muhur dattvāmlena saṃmarditastatastulyāṃśagandhaiḥ krameṇa puṭitaḥ prathamaṃ gandhakaṃ caturthāṃśaṃ dattvā bhūdharayantre puṭitastato'rdhāṃśaṃ gandhakaṃ dattvā tathā puṭitastataḥ pādonaṃ gandhakaṃ dattvā puṭitastadūrdhvaṃ samabhāgamitaṃ dattvā puṭita iti kramaśabdārthaḥ //
RRSṬīkā zu RRS, 11, 77.2, 3.0 piṣṭīkṛto dvādaśāṃśe pārada ekāṃśaṃ gandhakaṃ truṭiśo muhur dattvāmlena saṃmarditastatastulyāṃśagandhaiḥ krameṇa puṭitaḥ prathamaṃ gandhakaṃ caturthāṃśaṃ dattvā bhūdharayantre puṭitastato'rdhāṃśaṃ gandhakaṃ dattvā tathā puṭitastataḥ pādonaṃ gandhakaṃ dattvā puṭitastadūrdhvaṃ samabhāgamitaṃ dattvā puṭita iti kramaśabdārthaḥ //
RRSṬīkā zu RRS, 11, 77.2, 3.0 piṣṭīkṛto dvādaśāṃśe pārada ekāṃśaṃ gandhakaṃ truṭiśo muhur dattvāmlena saṃmarditastatastulyāṃśagandhaiḥ krameṇa puṭitaḥ prathamaṃ gandhakaṃ caturthāṃśaṃ dattvā bhūdharayantre puṭitastato'rdhāṃśaṃ gandhakaṃ dattvā tathā puṭitastataḥ pādonaṃ gandhakaṃ dattvā puṭitastadūrdhvaṃ samabhāgamitaṃ dattvā puṭita iti kramaśabdārthaḥ //
Rasasaṃketakalikā
RSK, 1, 14.1 sūtaṃ gandhaṃ rasaikāṃśaṃ stokaṃ stokaṃ tu khalvagam /
RSK, 2, 27.2 kṣipettasya caturthāṃśaṃ lohadarvyā pracālayet //
RSK, 2, 29.1 puṭe puṭe daśāṃśāṃśaṃ dattvaivaṃ daśadhā puṭet /
RSK, 2, 32.1 ṣaṣṭyaṃśaṃ gandhakaṃ dattvā pācyaṃ ṣaṣṭipuṭāvadhi /
RSK, 4, 13.1 viṣaṃ rasaṃ kalaikāṃśaṃ kācaliptaśarāvake /
RSK, 4, 90.1 pāradaṃ tattṛtīyāṃśaṃ gandhaṃ dattvā tu mardayet /
Rasārṇavakalpa
RAK, 1, 88.2 daśāṃśaṃ vedhayetsūtaṃ daśavāpi śatena ca //
RAK, 1, 89.2 daśāṃśaṃ mardayettena gatadehaṃ tu kārayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 84, 6.1 tato nandī pratīhāro rudrāṃśam api taṃ kapim /
SkPur (Rkh), Revākhaṇḍa, 181, 48.2 tvadbhakteḥ sarvamidaṃ nārhanti vai kalāsahasrāṃśam //
SkPur (Rkh), Revākhaṇḍa, 227, 64.2 tīrastho yojanādarvāgdaśāṃśaṃ labhate phalam //
SkPur (Rkh), Revākhaṇḍa, 228, 15.1 ityādyarthe naraḥ snātvā svayamaṣṭāṃśamāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 228, 15.2 sākṣātpitroḥ prakurvāṇaścaturthāṃśamavāpnuyāt //
Uḍḍāmareśvaratantra
UḍḍT, 10, 8.1 taddaśāṃśaṃ madhupayomiśraiḥ padmaiś ca homayet /
UḍḍT, 12, 40.2 imaṃ mantraṃ pūrvaṃ lakṣam ekaṃ japet taddaśāṃśam ayutaṃ havanaṃ kuryāt /
UḍḍT, 13, 8.3 imaṃ mantraṃ pūrvam ayutaṃ japtvā taddaśāṃśaṃ palāśasamidbhir havanaṃ kuryāt ghṛtaṃ hunet tataḥ sārvakālikaṃ phalaṃ labhet /
UḍḍT, 13, 8.5 imaṃ mantraṃ pūrvam ayutaṃ japtvā khādirasamidho rudhireṇa liptvā taddaśāṃśaṃ hunet yasya nāmnā sa sahasraikena mahendrajvareṇa gṛhyate ayutahavanena nipātanaṃ tathānenaiva mantreṇāpāmārgasamidho hunet ayutasaṃkhyakāḥ trimadhuyutāḥ tato vibhīṣaṇādayo rākṣasā varadā bhavanti //
UḍḍT, 13, 11.2 imaṃ mantraṃ pūrvam ayutaṃ japtvā taddaśāṃśaṃ darbhasamidho ghṛtakṣīrayutā huned ayutahomataḥ sarvarogapraśāntir bhavati /
UḍḍT, 13, 11.4 imaṃ mantraṃ pūrvam ayutaṃ tu juhuyāt taddaśāṃśaṃ nyagrodhasamidho madhuyuktā hunet sahasramātrahomena mahārājapatnī vaśagā bhavati anyalokastrīṇāṃ tu kā kathā //
Yogaratnākara
YRā, Dh., 163.1 mākṣikasya caturthāṃśaṃ dattvā gandhaṃ vimardayet /
YRā, Dh., 210.2 pāradātṣoḍaśāṃśaṃ tu militvā sakalaṃ bhiṣak //