Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 2.1 lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike sattre //
MBh, 1, 1, 19.2 yathāvat sa ṛṣis tuṣṭyā sattre dvaipāyanājñayā //
MBh, 1, 2, 29.1 yat tu śaunakasattre te bhāratākhyānavistaram /
MBh, 1, 2, 29.2 janamejayasya tatsattre vyāsaśiṣyeṇa dhīmatā /
MBh, 1, 3, 1.2 janamejayaḥ pārikṣitaḥ saha bhrātṛbhiḥ kurukṣetre dīrghasatram upāste /
MBh, 1, 3, 2.1 teṣu tat satram upāsīneṣu tatra śvābhyāgacchat sārameyaḥ /
MBh, 1, 3, 7.1 tacchrutvā tasya mātā saramā putraśokārtā tat satram upāgacchad yatra sa janamejayaḥ saha bhrātṛbhir dīrghasatram upāste //
MBh, 1, 3, 7.1 tacchrutvā tasya mātā saramā putraśokārtā tat satram upāgacchad yatra sa janamejayaḥ saha bhrātṛbhir dīrghasatram upāste //
MBh, 1, 3, 10.1 sa tasmin satre samāpte hāstinapuraṃ pratyetya purohitam anurūpam anvicchamānaḥ paraṃ yatnam akarod yo me pāpakṛtyāṃ śamayed iti //
MBh, 1, 4, 1.1 lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike sattre ṛṣīn abhyāgatān upatasthe //
MBh, 1, 7, 6.2 agnihotreṣu satreṣu kriyāsvatha makheṣu ca //
MBh, 1, 7, 12.2 dvijānām agnihotreṣu yajñasatrakriyāsu ca //
MBh, 1, 11, 17.3 āstīkād dvijamukhyād vai sarpasatre dvijottama //
MBh, 1, 12, 5.9 sarpasatreṇa sarpāṇāṃ gato 'ntaṃ tad vadasva me /
MBh, 1, 13, 1.3 sarpasatreṇa sarpāṇāṃ gato 'ntaṃ tad vadasva me /
MBh, 1, 13, 3.1 kasya putraḥ sa rājāsīt sarpasatraṃ ya āharat /
MBh, 1, 13, 39.2 ājahāra mahāyajñaṃ sarpasatram iti śrutiḥ //
MBh, 1, 13, 40.1 tasmin pravṛtte satre tu sarpāṇām antakāya vai /
MBh, 1, 18, 8.1 sarpasatre vartamāne pāvako vaḥ pradhakṣyati /
MBh, 1, 33, 16.2 sarpasatravidhānajño rājakāryahite rataḥ //
MBh, 1, 33, 18.1 ye cānye sarpasatrajñā bhaviṣyantyasya ṛtvijaḥ /
MBh, 1, 44, 4.1 sa sarpasatrāt kila no mokṣayiṣyati vīryavān /
MBh, 1, 46, 41.3 sarpasatraṃ vidhāsyāmi nāgānāṃ kṣayakārakam //
MBh, 1, 47, 1.3 āruroha pratijñāṃ sa sarpasatrāya pārthivaḥ /
MBh, 1, 47, 6.2 asti rājan mahat satraṃ tvadarthaṃ devanirmitam /
MBh, 1, 47, 6.3 sarpasatram iti khyātaṃ purāṇe kathyate nṛpa //
MBh, 1, 47, 7.1 āhartā tasya satrasya tvan nānyo 'sti narādhipa /
MBh, 1, 47, 9.2 āhariṣyāmi tat satraṃ saṃbhārāḥ saṃbhriyantu me //
MBh, 1, 47, 12.2 rājānaṃ dīkṣayāmāsuḥ sarpasatrāptaye tadā //
MBh, 1, 47, 13.1 idaṃ cāsīt tatra pūrvaṃ sarpasatre bhaviṣyati /
MBh, 1, 47, 17.1 tataḥ karma pravavṛte sarpasatre vidhānataḥ /
MBh, 1, 48, 1.2 sarpasatre tadā rājñaḥ pāṇḍaveyasya dhīmataḥ /
MBh, 1, 48, 2.1 ke sadasyā babhūvuśca sarpasatre sudāruṇe /
MBh, 1, 48, 3.2 sarpasatravidhānajñā vijñeyāste hi sūtaja //
MBh, 1, 48, 10.2 sadasyā abhavaṃstatra satre pārikṣitasya ha //
MBh, 1, 48, 11.1 juhvatsvṛtvikṣvatha tadā sarpasatre mahākratau /
MBh, 1, 48, 16.2 bhayaṃ nāgendra tasmād vai sarpasatrāt kathaṃcana //
MBh, 1, 51, 17.2 satraṃ te viramatvetan na pateyur ihoragāḥ //
MBh, 1, 51, 20.3 satraṃ te viramatvetat svasti mātṛkulasya naḥ //
MBh, 1, 52, 1.2 ye sarpāḥ sarpasatre 'smin patitā havyavāhane /
MBh, 1, 52, 22.2 dagdhāstatra mahāsatre brahmadaṇḍanipīḍitāḥ //
MBh, 1, 53, 10.2 samāpite tataḥ satre vidhivad vidhidarśibhiḥ /
MBh, 1, 53, 12.2 yenoktaṃ tatra satrāgre yajñasya vinivartanam //
MBh, 1, 53, 24.2 mokṣayitvā sa bhujagān sarpasatrād dvijottamaḥ /
MBh, 1, 53, 29.1 tasmin paramaduṣprāpe sarpasatre mahātmanām /
MBh, 1, 54, 1.2 śrutvā tu sarpasatrāya dīkṣitaṃ janamejayam /
MBh, 1, 55, 3.6 sarpasatrāntare pṛṣṭo vyāsaśiṣyo mahātapāḥ /
MBh, 1, 55, 3.9 sarpasatre ca sampūrṇe ṛtvijaścāgataśramāḥ /
MBh, 1, 70, 38.1 yajato dīrghasatrair me śāpāccośanaso muneḥ /
MBh, 1, 89, 55.11 vājapeyeṣṭisatrāṇāṃ sahasraiśca susaṃbhṛtaiḥ /
MBh, 1, 90, 24.1 matināraḥ khalu sarasvatyāṃ dvādaśavārṣikaṃ satram ājahāra //
MBh, 1, 90, 25.1 nivṛtte ca satre sarasvatyabhigamya taṃ bhartāraṃ varayāmāsa /
MBh, 1, 92, 24.8 īje ca bahubhiḥ satraiḥ kratubhir bhūridakṣiṇaiḥ /
MBh, 1, 109, 14.1 agastyaḥ satram āsīnaścacāra mṛgayām ṛṣiḥ /
MBh, 1, 172, 2.2 ṛṣī rākṣasasatreṇa śākteyo 'tha parāśaraḥ //
MBh, 1, 172, 5.1 trayāṇāṃ pāvakānāṃ sa satre tasmin mahāmuniḥ /
MBh, 1, 172, 8.2 samāpipayiṣuḥ satraṃ tam atriḥ samupāgamat //
MBh, 1, 172, 14.3 sa satraṃ muñca bhadraṃ te samāptam idam astu te //
MBh, 1, 172, 15.2 tadā samāpayāmāsa satraṃ śāktiḥ parāśaraḥ //
MBh, 1, 172, 16.1 sarvarākṣasasatrāya saṃbhṛtaṃ pāvakaṃ muniḥ /
MBh, 1, 189, 1.2 purā vai naimiṣāraṇye devāḥ satram upāsate /
MBh, 1, 189, 7.2 vaivasvato vyāpṛtaḥ satrahetos tena tvime na mriyante manuṣyāḥ /
MBh, 1, 215, 11.19 īje sa ca mahāsatraiḥ kratubhiścāptadakṣiṇaiḥ /
MBh, 1, 215, 11.21 satre kriyāsamārambhe dāneṣu vividheṣu ca /
MBh, 1, 215, 11.23 satram āhartukāmasya saṃvatsaraśataṃ kila /
MBh, 1, 215, 11.93 tataḥ satraṃ samabhavat tasya rājño mahātmanaḥ /
MBh, 1, 215, 11.95 tasmin parisamāpte tu rājñaḥ satre mahātmanaḥ /
MBh, 1, 217, 1.9 yajatastasya rājñastu satraṃ dvādaśavārṣikam /
MBh, 2, 3, 13.2 upāsate yatra satraṃ sahasrayugaparyaye //
MBh, 2, 3, 14.1 yatreṣṭaṃ vāsudevena satrair varṣasahasrakaiḥ /
MBh, 3, 13, 13.2 āsīḥ kṛṣṇa sarasvatyāṃ sattre dvādaśavārṣike //
MBh, 3, 80, 133.1 ṛṣīṇāṃ yatra sattrāṇi samāptāni narādhipa /
MBh, 3, 80, 133.2 sattrāvasānam āsādya gosahasraphalaṃ labhet //
MBh, 3, 82, 60.2 devasattrasya yajñasya phalaṃ prāpnoti mānavaḥ //
MBh, 3, 83, 42.2 devasattrasya yat puṇyaṃ tad avāpnoti mānavaḥ //
MBh, 3, 119, 20.1 sattre samṛddhe 'tirathasya rājño vedītalād utpatitā sutā yā /
MBh, 3, 129, 1.3 sattram iṣṭīkṛtaṃ nāma purā varṣasahasrikam //
MBh, 3, 129, 16.1 atraiva puruṣavyāghra maruttaḥ sattram uttamam /
MBh, 3, 134, 23.2 ahaṃ putro varuṇasyota rājñas tatrāsa sattraṃ dvādaśavārṣikaṃ vai /
MBh, 3, 134, 23.3 sattreṇa te janaka tulyakālaṃ tadarthaṃ te prahitā me dvijāgryāḥ //
MBh, 3, 134, 35.1 mahad ukthyaṃ gīyate sāma cāgryaṃ samyak somaḥ pīyate cātra sattre /
MBh, 3, 139, 1.3 sattram āste mahābhāgo raibhyayājyaḥ pratāpavān //
MBh, 3, 139, 2.2 vṛtau sahāyau sattrārthe bṛhaddyumnena dhīmatā //
MBh, 3, 139, 7.2 punar āgamya tat sattram abravīd bhrātaraṃ vacaḥ //
MBh, 3, 139, 10.2 karotu vai bhavān sattraṃ bṛhaddyumnasya dhīmataḥ /
MBh, 3, 139, 11.3 arvāvasus tadā sattram ājagāma punar muniḥ //
MBh, 3, 148, 22.2 tretām api nibodha tvaṃ yasmin sattraṃ pravartate //
MBh, 3, 241, 28.1 asti tvanyanmahat sattraṃ rājasūyasamaṃ prabho /
MBh, 3, 242, 14.2 varṣāt trayodaśād ūrdhvaṃ raṇasattre narādhipaḥ //
MBh, 3, 246, 4.2 sattram iṣṭīkṛtaṃ nāma samupāste mahātapāḥ //
MBh, 4, 10, 3.1 taṃ prekṣya rājopagataṃ sabhātale sattrapraticchannam aripramāthinam /
MBh, 4, 10, 13.1 tathā sa satreṇa dhanaṃjayo 'vasat priyāṇi kurvan saha tābhir ātmavān /
MBh, 4, 27, 27.1 tasmāt tatra nivāsaṃ tu channaṃ satreṇa dhīmataḥ /
MBh, 4, 28, 5.1 tasmāt satraṃ praviṣṭeṣu pāṇḍaveṣu mahātmasu /
MBh, 4, 34, 19.2 yatrāste sa mahābāhuśchannaḥ satreṇa pāṇḍavaḥ //
MBh, 4, 36, 34.1 satreṇa nūnaṃ channaṃ hi carantaṃ pārtham arjunam /
MBh, 4, 36, 36.3 channaṃ tathā taṃ satreṇa pāṇḍavaṃ prekṣya bhārata //
MBh, 4, 64, 33.2 evam ākhyāyamānaṃ tu channaṃ satreṇa pāṇḍavam /
MBh, 5, 16, 4.2 yajanti satraistvām eva yajñaiśca paramādhvare //
MBh, 5, 37, 27.1 na nihnavaṃ satragatasya gacchet saṃsṛṣṭamantrasya kusaṃgatasya /
MBh, 5, 66, 11.1 sa kṛtvā pāṇḍavān satraṃ lokaṃ saṃmohayann iva /
MBh, 6, 7, 46.2 upāsate yatra satraṃ sahasrayugaparyaye //
MBh, 9, 36, 39.3 vartamāne subahule satre dvādaśavārṣike /
MBh, 9, 36, 40.1 uṣitvā ca mahābhāgāstasmin satre yathāvidhi /
MBh, 9, 36, 40.2 nivṛtte naimiṣeye vai satre dvādaśavārṣike /
MBh, 9, 36, 48.1 tataḥ paścāt samāpetur ṛṣayaḥ satrayājinaḥ /
MBh, 9, 37, 7.2 yajatastatra satreṇa sarvakāmasamṛddhinā //
MBh, 9, 37, 17.1 sā tu dhyātā mahārāja ṛṣibhiḥ satrayājibhiḥ /
MBh, 9, 37, 18.1 naimiṣe kāñcanākṣī tu munīnāṃ satrayājinām /
MBh, 9, 40, 3.1 purā hi naimiṣeyāṇāṃ satre dvādaśavārṣike /
MBh, 9, 40, 13.1 tasmiṃstu vidhivat satre sampravṛtte sudāruṇe /
MBh, 9, 49, 37.1 dvādaśāhaiśca satrair ye yajante vividhair nṛpa /
MBh, 9, 52, 1.3 samījire yatra purā divaukaso vareṇa satreṇa mahāvarapradāḥ //
MBh, 12, 15, 39.1 na saṃvatsarasatrāṇi tiṣṭheyur akutobhayāḥ /
MBh, 12, 29, 19.1 āvikṣitasya vai satre viśve devāḥ sabhāsadaḥ /
MBh, 12, 47, 29.1 yaḥ sahasrasave satre jajñe viśvasṛjām ṛṣiḥ /
MBh, 12, 60, 40.2 ayajan iha satraiste taistaiḥ kāmaiḥ sanātanaiḥ //
MBh, 12, 68, 25.1 na saṃvatsarasatrāṇi tiṣṭheyur akutobhayāḥ /
MBh, 12, 122, 18.1 tasmin pravṛtte satre tu brahmaṇaḥ pārthivarṣabha /
MBh, 12, 211, 10.2 pañcasrotasi yaḥ satram āste varṣasahasrikam //
MBh, 12, 211, 12.1 iṣṭisatreṇa saṃsiddho bhūyaś ca tapasā muniḥ /
MBh, 12, 235, 4.2 dvābhyām ekaścaturthastu brahmasatre vyavasthitaḥ /
MBh, 12, 308, 71.2 tattvaṃ satrapraticchannā mayi nārhasi gūhitum //
MBh, 12, 308, 183.2 mama satreṣu pūrveṣāṃ citā maghavatā saha //
MBh, 12, 308, 185.1 nāsmi satrapraticchannā na parasvābhimāninī /
MBh, 12, 327, 49.2 tasmin satre tadā brahmā svayaṃ bhāgam akalpayat /
MBh, 13, 3, 6.2 vimokṣito mahāsatrāt paśutām abhyupāgataḥ //
MBh, 13, 6, 39.1 dhundhumāraśca rājarṣiḥ satreṣveva jarāṃ gataḥ /
MBh, 13, 18, 16.2 śatakrator acintyasya satre varṣasahasrike /
MBh, 13, 27, 52.1 devāḥ somārkasaṃsthāni yathā satrādibhir makhaiḥ /
MBh, 13, 61, 79.2 akṣayāṃl labhate lokān bhūmisatraṃ hi tasya tat //
MBh, 13, 66, 7.2 yataścaitad yathā caitad devasatre mahāmate //
MBh, 13, 80, 10.1 dānānām uttamaṃ kiṃ ca kiṃ ca satram ataḥ param /
MBh, 13, 82, 1.3 teṣāṃ satrāṇi yajñāśca nityam eva yudhiṣṭhira //
MBh, 13, 85, 10.1 tatastasmin sampravṛtte satre jvalitapāvake /
MBh, 13, 85, 25.2 mama satram idaṃ divyam ahaṃ gṛhapatistviha //
MBh, 13, 97, 25.1 satrāṇi dānāni tathā saṃyogā vittasaṃcayāḥ /
MBh, 13, 110, 55.2 sadā dvādaśa māsān vai devasatraphalaṃ labhet //
MBh, 13, 116, 17.1 sadā yajati satreṇa sadā dānaṃ prayacchati /
MBh, 13, 140, 16.1 ādityāḥ satram āsanta saro vai mānasaṃ prati /
MBh, 13, 143, 16.1 sa paurāṇīṃ brahmaguhāṃ praviṣṭo mahīsatraṃ bhāratāgre dadarśa /
MBh, 14, 95, 6.1 tatrāgnikalpā hotāra āsan satre mahātmanaḥ /
MBh, 14, 95, 10.2 tasmin satre tu yat kiṃcid ayogyaṃ tatra nābhavat /
MBh, 14, 95, 14.1 satraṃ cedaṃ mahad viprā muner dvādaśavārṣikam /
MBh, 14, 95, 20.1 nedaṃ śakyaṃ vṛthā kartuṃ mama satraṃ kathaṃcana /
MBh, 14, 95, 32.2 visarjitāḥ samāptau ca satrād asmād vrajāmahe //
MBh, 18, 5, 30.2 vyāsājñayā samākhyātaṃ sarpasatre nṛpasya ha //