Occurrences

Baudhāyanagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Pāraskaragṛhyasūtra
Taittirīyopaniṣad
Āpastambagṛhyasūtra
Āśvālāyanaśrautasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Vṛddhayamasmṛti
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Bhāvaprakāśa
Haribhaktivilāsa
Haṭhayogapradīpikā
Nāḍīparīkṣā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Uḍḍāmareśvaratantra

Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 41.5 brahmaṇaḥ kośo'si medhayā pihitaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 3, 3.0 ārṣabheṇottaralomnā carmaṇā pihitaḥ syāt //
DrāhŚS, 11, 1, 1.0 rohitenānaḍuhenottaralomnā carmaṇā pihitaḥ syāt //
Pāraskaragṛhyasūtra
PārGS, 3, 15, 23.4 vācā tvā pidadhāmi vācā tvā pidadhāmīti svarakaraṇakaṇṭhyaurasadantyauṣṭhyagrahaṇadhāraṇoccāraṇaśaktir mayi bhavatu āpyāyantu me 'ṅgāni vāk prāṇaścakṣuḥ śrotraṃ yaśo balam /
PārGS, 3, 15, 23.4 vācā tvā pidadhāmi vācā tvā pidadhāmīti svarakaraṇakaṇṭhyaurasadantyauṣṭhyagrahaṇadhāraṇoccāraṇaśaktir mayi bhavatu āpyāyantu me 'ṅgāni vāk prāṇaścakṣuḥ śrotraṃ yaśo balam /
Taittirīyopaniṣad
TU, 1, 4, 1.8 brahmaṇaḥ kośo 'si medhayā pihitaḥ /
Āpastambagṛhyasūtra
ĀpGS, 13, 10.1 dadhi madhv iti saṃsṛjya kāṃsyena varṣīyasā pidhāya kūrcābhyāṃ parigṛhya madhuparka iti prāha //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 7, 22.0 pāpyā kīrtyā pihito mahārogeṇa vā yo vā alaṃprajananaḥ prajāṃ na vindeta so 'gniṣṭutā yajeta //
Buddhacarita
BCar, 8, 14.2 viviktapṛṣṭhaṃ ca niśāmya vājinaṃ punargavākṣāṇi pidhāya cukruśuḥ //
Carakasaṃhitā
Ca, Sū., 5, 49.1 pibecchidraṃ pidhāyaikaṃ nāsayā dhūmamātmavān /
Ca, Nid., 1, 20.0 sa yadā prakupitaḥ praviśyāmāśayam ūṣmaṇā saha miśrībhūyād yam āhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāyāgnim upahatya paktisthānād ūṣmāṇaṃ bahirnirasya kevalaṃ śarīramanuprapadyate tadā jvaramabhinirvartayati //
Ca, Nid., 1, 23.0 tadyadā prakupitam āmāśayād ūṣmāṇam upasṛjyādyamāhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāya dravatvād agnim upahatya paktisthānād ūṣmāṇaṃ bahirnirasya prapīḍayat kevalaṃ śarīram anuprapadyate tadā jvaram abhinirvartayati //
Ca, Nid., 1, 26.0 sa yadā prakupitaḥ praviśyāmāśayam ūṣmaṇā saha miśrībhūyādyam āhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāyāgnimupahatya paktisthānād ūṣmāṇaṃ bahirnirasya prapīḍayan kevalaṃ śarīramanuprapadyate tadā jvaramabhinirvartayati //
Ca, Vim., 7, 23.1 tathā bhallātakāsthīnyāhṛtya kalaśapramāṇena cāpothya snehabhāvite dṛḍhe kalaśe sūkṣmānekacchidrabradhne śarīram upaveṣṭya mṛdāvalipte samāvāpyoḍupena pidhāya bhūmāvākaṇṭhaṃ nikhātasya snehabhāvitasyaivānyasya dṛḍhasya kumbhasyopari samāropya samantādgomayairupacitya dāhayet sa yadā jānīyāt sādhu dagdhāni gomayāni vigatasnehāni ca bhallātakāsthīnīti tatastaṃ kumbhamuddharet /
Ca, Vim., 7, 26.4 tatastamavatārya śītībhūtamahatena vāsasā paripūya śucau dṛḍhe kalaśe samāsicya pidhānena pidhāya śuklena vastrapaṭṭenāvacchādya sūtreṇa subaddhaṃ suniguptaṃ nidhāpayet /
Ca, Śār., 8, 6.2 nyubjāyā vāto balavān sa yoniṃ pīḍayati pārśvagatāyā dakṣiṇe pārśve śleṣmā sa cyutaḥ pidadhāti garbhāśayaṃ vāme pārśve pittaṃ tadasyāḥ pīḍitaṃ vidahati raktaṃ śukraṃ ca tasmāduttānā bījaṃ gṛhṇīyāt tathāhi yathāsthānam avatiṣṭhante doṣāḥ /
Mahābhārata
MBh, 2, 71, 11.2 sa pidhāya mukhaṃ rājā tasmād gacchati pāṇḍavaḥ //
MBh, 3, 66, 8.2 lakṣiteyaṃ mayā devī pihito 'gnir ivoṣmaṇā //
MBh, 3, 67, 2.3 bāṣpeṇa pihitā rājan nottaraṃ kiṃcid abravīt //
MBh, 3, 166, 10.1 tato dvārāṇi pidadhur dānavās trastacetasaḥ /
MBh, 3, 172, 11.1 vepamānāḥ prāñjalayas te sarve pihitānanāḥ /
MBh, 3, 262, 29.2 pidhāya karṇau sadvṛttaḥ prasthito yena rāghavaḥ /
MBh, 3, 262, 35.2 pidhāya karṇau suśroṇī maivam ityabravīd vacaḥ //
MBh, 4, 41, 16.2 dhvajena pihitāḥ sarvā diśo na pratibhānti me /
MBh, 6, 55, 72.1 teṣāṃ bahutvāddhi bhṛśaṃ śarāṇāṃ diśo 'tha sarvāḥ pihitā babhūvuḥ /
MBh, 7, 165, 95.2 bāṣpeṇa pihito dṛṣṭvā droṇaputraṃ rathe sthitam //
MBh, 12, 130, 12.2 karṇāveva pidhātavyau prastheyaṃ vā tato 'nyataḥ //
MBh, 12, 154, 32.2 guhāyāṃ pihitaṃ nityaṃ tad damenābhipadyate //
MBh, 12, 278, 31.1 apaśyamānaḥ sa dvāraṃ sarvataḥpihito muniḥ /
MBh, 13, 91, 9.1 tasyāsīt pratibuddhasya śokena pihitātmanaḥ /
MBh, 16, 6, 7.1 tāstu dṛṣṭvaiva kauravyo bāṣpeṇa pihito 'rjunaḥ /
Manusmṛti
ManuS, 2, 200.2 karṇau tatra pidhātavyau gantavyaṃ vā tato 'nyataḥ //
Pāśupatasūtra
PāśupSūtra, 4, 4.0 sarvāṇi dvārāṇi pidhāya //
Rāmāyaṇa
Rām, Ay, 13, 25.1 mahākapāṭapihitaṃ vitardiśataśobhitam /
Rām, Ay, 34, 8.1 evam uktvā tu vacanaṃ bāṣpeṇa pihitendriyaḥ /
Rām, Ay, 40, 12.1 bāṣpeṇa pihitaṃ dīnaṃ rāmaḥ saumitriṇā saha /
Rām, Ay, 42, 2.2 aśrūṇi mumucuḥ sarve bāṣpeṇa pihitānanāḥ //
Rām, Ay, 51, 14.1 sa rājamārgamadhyena sumantraḥ pihitānanaḥ /
Rām, Ki, 9, 19.2 pidhāya ca biladvāraṃ śilayā girimātrayā /
Rām, Ki, 10, 17.2 niṣkrāmann eva paśyāmi bilasya pihitaṃ mukham //
Rām, Ki, 52, 9.2 sahasā pidadhur dṛṣṭiṃ hṛṣṭā gamanakāṅkṣiṇaḥ //
Rām, Ki, 54, 4.2 yuddhāyābhiniyuktena bilasya pihitaṃ mukham //
Rām, Su, 56, 77.2 pratyabhāṣata māṃ devī bāṣpaiḥ pihitalocanā //
Rām, Yu, 63, 19.1 aṅgadaḥ pāṇinā netre pidhāya rudhirokṣite /
Rām, Yu, 77, 27.3 tamasā pihitaṃ sarvam āsīd bhīmataraṃ mahat //
Rām, Utt, 44, 22.1 evam uktvā tu kākutstho bāṣpeṇa pihitekṣaṇaḥ /
Saundarānanda
SaundĀ, 14, 1.1 atha smṛtikavāṭena pidhāyendriyasaṃvaram /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 5.2 śiraḥ prāvṛtya vastreṇa pidhāyāsyaṃ kareṇa ca //
Amarakośa
AKośa, 2, 49.2 nikuñjakuñjau vā klībe latādipihitodare //
Amaruśataka
AmaruŚ, 1, 16.1 dṛṣṭvaikāsanasaṃsthite priyatame paścād upetyādarād ekasyā nayane pidhāya vihitakrīḍānubandhacchalaḥ /
AmaruŚ, 1, 42.1 āśaṅkya praṇatiṃ paṭāntapihitau pādau karotyādarāt vyājenāgatamāvṛṇoti hasitaṃ na spaṣṭamudvīkṣate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 19.1 nāsāpuṭaṃ pidhāyaikaṃ paryāyeṇa niṣecayet /
AHS, Sū., 21, 10.1 pidhāya chidram ekaikaṃ dhūmaṃ nāsikayā pibet /
AHS, Sū., 26, 34.2 śalākāpihitāsyaśca śastrakośaḥ susaṃcayaḥ //
AHS, Nidānasthāna, 2, 4.1 āmāśayaṃ praviśyāmam anugamya pidhāya ca /
AHS, Cikitsitasthāna, 1, 1.3 āmāśayastho hatvāgniṃ sāmo mārgān pidhāya yat /
AHS, Utt., 11, 26.1 śarāvapihitāṃ dagdhvā kapāle cūrṇayet tataḥ /
Bhallaṭaśataka
BhallŚ, 1, 93.2 yaccādhomukham akṣiṇī pidadhatā nāgena tatra sthitaṃ tat sarvaṃ viṣamantriṇo bhagavataḥ kasyāpi līlāyitam //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 55.2 pidhāya pārthivaḥ karṇāv uttamāṅgam akampayat //
BKŚS, 1, 82.1 yac cāpi pihitāḥ karṇā ākarṇya patitadhvanim /
BKŚS, 16, 75.1 dattako 'pi karāgreṇa pidhāya mukham ātmanaḥ /
BKŚS, 18, 259.1 śilāpihitapūrvārdhe darīdvāre tataḥ kvacit /
BKŚS, 18, 259.2 śilāpihitapūrvāṅgīm aṅganām asmi dṛṣṭavān //
Daśakumāracarita
DKCar, 2, 8, 223.0 devī tu pūrvedyureva yathārhamagnisaṃskāraṃ mālavāya dattvā pracaṇḍavarmaṇe caṇḍavarmaṇe ca tāmavasthāmaśmakendropadhikṛtāmeva saṃdiśya uttaredyuḥ pratyuṣasyeva pūrvasaṃketitapaurāmātyasāmantavṛddhaiḥ sahābhyetya bhagavatīmarcayitvā samarcanapratyakṣaṃ parīkṣitakukṣivaijanyaṃ tadbhavanaṃ pidhāya dattadṛṣṭiḥ saha janena sthitvā paṭīyāṃsaṃ paṭahaśabdamakārayat //
Divyāvadāna
Divyāv, 2, 214.0 sa gośīrṣacandanasya tisro gaṇḍikā vastreṇa pidhāyaikaṃ pāṇinā gṛhītvā rājñaḥ sakāśaṃ gataḥ //
Divyāv, 2, 546.0 ucchoṣitā rudhirāśrusamudrāḥ laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi pratiṣṭhāpitā vayaṃ devamanuṣyeṣu atikrāntātikrāntāḥ //
Divyāv, 2, 651.0 tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣaduṣṭaḥ //
Divyāv, 18, 73.1 sa cintayituṃ pravṛtto yadyahamidānīṃ sahasaiva mukhadvāraṃ pidhāsyāmi salilavegapratyāhatasya vahanasya vināśo bhaviṣyati eteṣāṃ cānekānāṃ jīvitavināśaḥ //
Divyāv, 18, 75.1 tatastena timiṃgilenātmīyaṃ mukhadvāraṃ mṛdunopakrameṇa svairaṃ svairaṃ pihitam //
Kirātārjunīya
Kir, 4, 37.1 iti kathayati tatra nātidūrād atha dadṛśe pihitoṣṇaraśmibimbaḥ /
Kir, 12, 44.2 bhīmaninadapihitorubhuvaḥ parito 'padiśya mṛgayāṃ pratasthire //
Kūrmapurāṇa
KūPur, 1, 9, 27.1 tato dvārāṇi sarvāṇi pihitāni mahātmanā /
KūPur, 1, 9, 33.2 na mātsaryābhiyogena dvārāṇi pihitāni me //
KūPur, 2, 14, 6.2 karṇau tatra pidhātavyau gantavyaṃ vā tato 'nyataḥ //
KūPur, 2, 16, 40.2 karṇau pidhāya gantavyaṃ na caitānavalokayet //
Liṅgapurāṇa
LiPur, 1, 20, 29.2 jñātvā gatiṃ tasya pitāmahasya dvārāṇi sarvāṇi pidhāya viṣṇuḥ /
LiPur, 1, 20, 30.1 tato dvārāṇi sarvāṇi pihitāni samīkṣya vai /
LiPur, 1, 20, 46.1 āśu dvārāṇi sarvāṇi pihitāni samantataḥ /
LiPur, 1, 63, 71.2 svarbhānupihite sūrye patite'smindivo mahīm //
LiPur, 1, 91, 31.1 śvabhre yo nipatetsvapne dvāraṃ cāpi pidhīyate /
LiPur, 2, 5, 123.2 ityuktaḥ puruṣo viṣṇuḥ pidhāya śrotramacyutaḥ /
LiPur, 2, 6, 11.1 pidhāya karṇau saṃyāti dhāvamānā itastataḥ /
Matsyapurāṇa
MPur, 150, 183.2 apare kuñcitairgātraiḥ svahastapihitānanāḥ //
MPur, 152, 21.2 pidhāya vadanaṃ divyairdivyāstraparimantritaiḥ //
MPur, 154, 1.3 sa jānubhyāṃ mahīṃ gatvā pihitāsyaḥ svapāṇinā //
MPur, 154, 138.2 ityuktā tu tato mātrā vastrāntapihitānanā //
MPur, 154, 223.1 pidhāya dhairyadvārāṇi saṃtoṣamapakṛṣya ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 229.2 karṇau tatra pidhātavyau gantavyaṃ vā tato'nyataḥ //
PABh zu PāśupSūtra, 4, 4, 7.0 pidhāya iti prāksādhanaprayogamadhikurute //
PABh zu PāśupSūtra, 4, 4, 9.0 asthānakāladeśakriyāprayogaprayojanāntarāṇi vidhivad vivecya yadā samyaṅ māyayā saṃnādyabhedakrameṇa prayuktāni tadā pihitāni bhavantītyarthaḥ //
PABh zu PāśupSūtra, 4, 4, 10.0 āha kena tāni pidheyāni //
PABh zu PāśupSūtra, 4, 5, 1.0 yasmādasya śrotrendriyavat pidhāyeti samyag jñānaprayoge sarvajñena bhagavatā vidyānugṛhītayā buddhyā pidhānamuktaṃ tasmādatra karaṇākhyā buddhyeti na jñānākhyā //
PABh zu PāśupSūtra, 4, 5, 8.0 tasmādatra trikaṃ cintyate pidhātā pidhānaṃ pidheyamiti tatra pidhātā sādhakaḥ //
PABh zu PāśupSūtra, 4, 5, 10.0 pidheyaṃ vrataṃ vāṇī dvārāṇi ceti //
PABh zu PāśupSūtra, 4, 5, 12.0 tadā pihitāni bhavantītyarthaḥ //
PABh zu PāśupSūtra, 5, 29, 6.0 tathā asanmānaparibhavopadeśād āyatane vasatyarthaḥ vṛttirutsṛṣṭaṃ balamakaluṣatvam indriyadvārapidhānaṃ ca kriyā indriyāṇi pidhāya unmattavadavasthānaṃ pāpakṣayāc chuddhiḥ lābhastu kṛtsno dharmas tulyendriyajaye vartate //
Suśrutasaṃhitā
Su, Sū., 18, 12.1 na cālepaṃ rātrau prayuñjīta mā bhūcchaityapihitoṣmaṇas tadanirgamād vikārapravṛttir iti //
Su, Nid., 8, 5.1 tatra kaściddvābhyāṃ sakthibhyāṃ yonimukhaṃ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṃ pratipadyate 'pareṇa pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena //
Su, Cik., 2, 19.1 pihitāsye ghaṭe yadvallakṣyate tasya gauravam /
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 40, 10.2 itarayor vyapetadhūmāṅgāre sthire samāhite śarāve prakṣipya vartiṃ mūlacchidreṇānyena śarāveṇa pidhāya tasmin chidre netramūlaṃ saṃyojya dhūmamāseveta praśānte dhūme vartimavaśiṣṭāṃ prakṣipya punar api dhūmaṃ pāyayed ā doṣaviśuddheḥ eṣa dhūmapānopāyavidhiḥ //
Su, Utt., 24, 6.1 ānaddhā pihitā nāsā tanusrāvapravartinī /
Su, Utt., 38, 29.1 pidhāya vesavāreṇa tato bandhaṃ samācaret /
Su, Utt., 46, 6.1 saṃjñāvahāsu nāḍīṣu pihitāsvanilādibhiḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 7.2, 1.12 yathā kuḍyena pihitaṃ vastu nopalabhyate /
Vaikhānasadharmasūtra
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 31.1 nandaṃ ca mokṣyati bhayādvaruṇasya pāśādgopān bileṣu pihitān mayasūnunā ca /
BhāgPur, 4, 4, 17.1 karṇau pidhāya nirayād yad akalpa īśe dharmāvitary asṛṇibhir nṛbhir asyamāne /
BhāgPur, 10, 3, 48.2 dvāraśca sarvāḥ pihitā duratyayā bṛhatkapāṭāyasakīlaśṛṅkhalaiḥ //
BhāgPur, 11, 4, 19.2 devastriyo 'suragṛhe pihitā anāthā jaghne 'surendram abhayāya satāṃ nṛsiṃhe //
Bhāratamañjarī
BhāMañj, 1, 747.1 sasāramiva durlakṣyaṃ bilaṃ supihitaṃ vyadhāt /
BhāMañj, 1, 832.1 tacchrutvā brāhmaṇaḥ karṇau pidhāya sahasābhyadhāt /
BhāMañj, 1, 893.2 ayaṃ kṣaṇaḥ khecarāṇāṃ tamaḥpihitadiṅmukhaḥ //
BhāMañj, 5, 298.1 tasminvrajati durvārarajaḥpihitadiṅmukhāḥ /
BhāMañj, 6, 88.2 ajñānapihite jñāne kiṃ tveṣā karmavāsanā //
BhāMañj, 6, 455.2 dāruṇo 'tha prahāro 'bhūd rajaḥpihitadiṅmukhaḥ //
BhāMañj, 7, 51.2 pihite bhuvanābhoge babhūvākālaśarvarī //
BhāMañj, 7, 58.1 rajobhiḥ pihite vyomni dikṣu ruddhāsu sāyakaiḥ /
BhāMañj, 7, 722.1 śrutvaitadarjune karṇau pidhāyādhomukhasthite /
BhāMañj, 7, 764.2 droṇātmajāstrapihitā nālakṣyanta diśo daśa //
BhāMañj, 13, 1730.2 netre karābhyāṃ pidadhe sa tenābhūttrilocanaḥ //
Gītagovinda
GītGov, 11, 57.1 bhajantyāḥ talpāntam kṛtakapaṭakaṇḍūtipihitasmitam yāte gehāt bahiḥ avahitālīparijane /
Kathāsaritsāgara
KSS, 2, 6, 19.1 harmyāgrasthāśca pidadhuḥ pauranāryo mukhairnabhaḥ /
KSS, 3, 2, 80.2 itīva vedīdhūmo 'sya bāṣpeṇa pidadhe dṛśau //
KSS, 3, 4, 95.1 tatra te pihitadvārakṛtaprākāraguptayaḥ /
KSS, 3, 4, 104.2 pihitāni śmaśānaṃ ca bahistatkālabhīṣaṇam //
Rasahṛdayatantra
RHT, 18, 33.2 madhye sūtaṃ muktvā laghutarapuṭayogataḥ pihitā //
Rasaratnasamuccaya
RRS, 9, 5.2 pidhāya pacyate yatra svedanīyantramucyate //
RRS, 9, 20.1 sthālikāyāṃ pidhāyordhvaṃ sthālīmanyāṃ dṛḍhāṃ kuru /
RRS, 12, 34.1 pattreṇa taṃ dinapateśca pidhāya ruddhvā saṃdhiṃ tayorguḍasudhākhaṭikāśivābhiḥ /
RRS, 15, 13.2 niṣkatulyārkapatreṇa pidhāyāsyaṃ prayatnataḥ //
RRS, 16, 24.2 pidhāya pacyate yatra svedanīyantram ucyate //
Rasaratnākara
RRĀ, V.kh., 6, 73.1 marditaṃ vajramūṣāyāṃ ruddhvā vaktraṃ pidhāya ca /
Rasendracintāmaṇi
RCint, 3, 88.1 aticipiṭapātryā pidhāya saṃlipya vahninā yojyaḥ /
RCint, 3, 88.3 aticipiṭalohapātryā pidhāya saṃlipya vahninā yojyaḥ //
RCint, 6, 37.2 pidhāya cullyāmāropya vahniṃ prajvālayed dṛḍham /
Rasendracūḍāmaṇi
RCūM, 5, 73.1 adhaḥśikhena pūrvoktapidhānena pidhāya ca /
RCūM, 11, 36.2 sthālyāṃ kṣiptvā pidadhyācca mallena chidrayoginā //
Rasādhyāya
RAdhy, 1, 73.2 pihitāyāṃ tathā sthālyāṃ mṛdvagnir jvālayedadhaḥ //
RAdhy, 1, 109.1 baddhvā pidhāya saptāhaṃ haṭhāgniṃ jvālayed adhaḥ /
RAdhy, 1, 250.3 pidadhyād abhrakeṇāsyaṃ tāṃ kṣiptvā kācakumpake //
RAdhy, 1, 278.2 pidadhyātkarpareṇāsyaṃ madhye vahniṃ kṣipettataḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 253.2, 1.0 sarvottamā kaṇayarī manaḥśilā kharale piṣṭvā kumpe kṣiptvā abhrakeṇa kumpamukhaṃ pidhāya lavaṇasahitaṃ dagdhapāṣāṇacūrṇaṃ mastake dattvā vastramṛttikayā sarvāṃ kumpāṃ muktvādho manaḥśilāṃ prati praharadvādaśakaṃ yāvat haṭhāgnir jvālanīyaḥ //
Rājanighaṇṭu
RājNigh, 13, 149.1 dvichāyam abhrapihitaṃ karkaśaśarkarilaṃ bhinnadhūmraṃ ca /
Tantrāloka
TĀ, 8, 312.1 māyāpaṭalaiḥ sūkṣmaiḥ kuḍyaiḥ pihitāḥ parasparamadṛśyāḥ /
Ānandakanda
ĀK, 1, 15, 114.2 pidhāya dhānyarāśau tu māsamekaṃ tu nikṣipet //
ĀK, 1, 20, 75.1 brahmadvāramukhaṃ sā tu svamukhena pidhāya ca /
ĀK, 1, 26, 71.2 adhaḥśikhena pūrvoktapidhānena pidhāya ca //
ĀK, 2, 1, 40.2 pidhāya tāmrapātreṇa tasmiñśītodakaṃ kṣipet //
Āryāsaptaśatī
Āsapt, 1, 10.1 śrīkarapihitaṃ cakṣuḥ sukhayatu vaḥ puṇḍarīkanayanasya /
Āsapt, 2, 1.2 durlaṅghyavartmaśailau stanau pidhehi prapāpāli //
Āsapt, 2, 60.1 agre laghimā paścān mahatāpi pidhīyate na hi mahimnā /
Āsapt, 2, 268.2 cumbananiṣedhamiṣato vadanaṃ pidadhāti pāṇibhyām //
Āsapt, 2, 298.1 dhavalanakhalakṣma durbalam akalaitanepathyam alakapihitākṣyāḥ /
Āsapt, 2, 360.1 patite'ṃśuke stanārpitahastāṃ tāṃ niviḍajaghanapihitorum /
Āsapt, 2, 384.2 prāggiripihitā rātriḥ sandhyārāgaṃ dinasyeva //
Āsapt, 2, 414.1 bhayapihitaṃ bālāyāḥ pīvaram ūrudvayaṃ smaronnidraḥ /
Āsapt, 2, 488.2 pathike tasminn añcalapihitamukho roditīva sakhi //
Āsapt, 2, 605.2 ākopam etya vātāyanaṃ pidhāya sthitaṃ priyayā //
Āsapt, 2, 645.1 sarvaṃ vanaṃ tṛṇālyā pihitaṃ pītāḥ sitāṃśuravitārāḥ /
Āsapt, 2, 666.1 hasati sapatnī śvaśrū roditi vadanaṃ ca pidadhate sakhyaḥ /
Śukasaptati
Śusa, 16, 2.13 tadā sā dvāraṃ pidhāya madhye sthitā /
Bhāvaprakāśa
BhPr, 7, 3, 37.2 pidhāya pacyate yatra tadyantraṃ svedanaṃ smṛtam //
Haribhaktivilāsa
HBhVil, 2, 80.2 pidadhyāt tanmukhaṃ śakravallīcūtādipallavaiḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 82.1 karṇau pidhāya hastābhyāṃ yaḥ śṛṇoti dhvaniṃ muniḥ /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 90.2 ajñāne'pi hi śūnyatām upagate jñānendriye śāmyati sūryācandramasau tathā ca pihite pañcatvameti sphuṭam //
Rasakāmadhenu
RKDh, 1, 1, 62.2 pidhāya pātrāntarato madhye svalpakacolake //
RKDh, 1, 1, 69.2 tathā pidadhyāttatpātradhānaṃ majjeddravāntare //
RKDh, 1, 1, 148.8 balimadhyagataṃ kumudīnihitaṃ caṣakeṇa bhṛśaṃ pidadhīta tataḥ //
RKDh, 1, 1, 266.1 pidhāya bhasmanā kūpīṃ kaṇṭhanālavivarjitam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 25.2, 4.0 adhobhāṇḍe auṣadhaṃ nikṣipya bhāṇḍāntareṇa mukhaṃ pidhāya cullyāṃ caturmukhyāṃ saṃsthāpya ca jvālā deyā //
RRSBoṬ zu RRS, 9, 26.2, 3.0 sthālīmadhye rasamūṣāṃ saṃsthāpya śarāveṇa mukhaṃ pidhāya mṛdvastreṇa sandhiṃ liptvā ca jalapūrṇasthālyantaropari sthālīṃ tāṃ sthāpayet śarāvopari karīṣāgniṃ ca dadyād iti //
RRSBoṬ zu RRS, 9, 35.3, 14.0 ayamarthaḥ saṃkīrṇamukhīṃ kācakūpikāṃ mṛdvastreṇāṅgulotsedhamālipya śoṣayitvā ca tasyā bhāgatrayaṃ rasenāpūrayet tato vitastipramāṇagabhīre vālukayā tribhāgapūrṇe bhāṇḍamadhye tāṃ niveśya ūrdhvaṃ vālukayā ācchādayet tataśca śarāveṇa bhāṇḍavaktraṃ pidhāya mṛttikayā saṃdhiṃ liptvā ca tāvat pacet yāvat śarāvopari nyastaṃ tṛṇaṃ na dahediti //
RRSBoṬ zu RRS, 9, 73.2, 9.0 dairghyavistārato 'ṣṭāṅgulamānaṃ lohapātramekaṃ kārayitvā tasya kaṇṭhādhaḥ aṅgulidvayaparimitasthāne galādhāre sūkṣmatiryaglohaśalākāḥ tiryagbhāvena vinyasya tadupari kaṇṭakavedhyasvarṇapatrāṇi sthāpayet tatpatrādhaḥ pātrābhyantare gandhakaharitālamanaḥśilābhiḥ kṛtakajjalīṃ mṛtanāgaṃ vā nikṣipya adhomukhapātrāntareṇa tat pātraṃ pidhāya mṛdādinā sandhiṃ ruddhvā ca pātrādho vahniṃ prajvālayettena saṃtaptakajjalyādito dhūmaṃ nirgatya svarṇapatre lagiṣyati patrāṇi tāni bhasmībhavanti garbhe dravanti ca //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 5.2, 2.0 sthālīṃ caturthāṃśajalena pūritodarāṃ jalenārdhapūritodarāṃ vā kṛtvā tasyā mukham ā samantād vastreṇa baddhaṃ yathā syāttathā mukhābaddhe vastre pākyaṃ svedyam atikomalaṃ dravyaṃ vinikṣipya nyubjaśarāvādinā pidhāyācchādya yatra pacyate tat svedanīyantramityucyate //
RRSṬīkā zu RRS, 9, 12.2, 9.0 atra jalapūrṇapātraṃ bhūmāveva nikhātaṃ kṛtvā tanmukhe sacchidramuttānaṃ śarāvaṃ dattvā tatra chidre nīrāviyoginīṃ mūṣāṃ kācavilepitāṃ dhṛtvā tatra pāradasyādhastādupariṣṭācca gandhakaṃ dattvā pidhāyoparyupalāgninā gandhakaṃ jārayanti kecit //
RRSṬīkā zu RRS, 9, 26.2, 3.0 adhaḥpātre jalaṃ tadupari uttānaṃ śarāvādi dattvā tatra laghumūṣāmuttānāṃ dhṛtvā tanmadhye biḍaṃ biḍamadhye sagrāsaṃ pāradaṃ ca dattvā dṛḍhaṃ pidhānena pidhāya tadupari kharparaṃ dattvā tatrāgnir deyaḥ //
RRSṬīkā zu RRS, 9, 30.2, 5.0 samyak pidhānasaṃdhānārthaṃ yathoktabhāgaṃ lohakiṭṭaguggulayor gṛhītvā bhāgatrayaṃ mṛdo gṛhītvaikabhāgātmakaṃ lavaṇaṃ gṛhītvā sarvametajjalena saṃmardya tena mūṣāṃ sāntarbahirvilipya tatra dhātvādikṛtapiṣṭikāṃ saṃbhṛtya samyak pidhāya bhūmimadhyagāṃ gajapuṭaparyāptāṃ gartāṃ karīṣamiśratuṣairardhapūritāṃ kṛtvā tatra mūṣāṃ dhṛtvā tadupari garākaṇṭhadaghnaṃ karīṣatuṣaireva sampūryāvaśiṣṭagartāṃ mṛttikayā sampūryāntarvāyupraveśārthaṃ kiṃcidaṅgulīsamaṃ chidraṃ vidhāyāgniṃ dattvā svedayet //
RRSṬīkā zu RRS, 9, 39.2, 3.0 mṛdbhāṇḍe kharparasamāne viśālamukhe'ntastale nyubjaṃ sthāpanīyaṃ yallaghu tāmrapātraṃ tat pāradādigolakopari nyubjaṃ nidhāya mṛllavaṇādinā bhāṇḍatalatāmrapātramukhasaṃdhiṃ vilipya tayantrabhāṇḍaṃ lavaṇakṣārādyanyatamenāpūrya pidhānena pidhāya praharaparyantaṃ śālisphuṭanaparyantaṃ praharaparyantaṃ vā pacet //
RRSṬīkā zu RRS, 9, 49.2, 4.0 tato ghaṭayorvadane ruddhvā pidhānābhyāṃ pidhāya saṃdhilepādi kṛtvādho ghaṭayor vadanayor adhaḥsthitanalikāyojitacchidrayor api saṃdhilepaṃ kṛtvā jvālayet //
RRSṬīkā zu RRS, 9, 64.3, 5.0 tatastaṃ gartaṃ gostanākāramūṣayā nyubjayā pidadhyāt //
RRSṬīkā zu RRS, 10, 24.2, 3.0 dvādaśāṅgulaṃ dīrgham ūrdhvam uttānamūṣāyā ūrdhvatanamukhabhāgo dhattūrapuṣpavat krameṇa vistīrṇastadvadeva ca saṃśleṣeṇa tricatuṣkoṇayuto dhmānāvasare pihite'pi mukhe sati tatkoṇamārgeṇāntaḥsthadhūmasya bahirnirgamanārthaṃ koṇaghaṭanenaiva tanmukhaṃ sacchidraṃ bhavati //
Rasataraṅgiṇī
RTar, 4, 18.2 balimadhyagataṃ kumudīnihitaṃ caṣakeṇa bhṛśaṃ pidadhīta tataḥ //
Uḍḍāmareśvaratantra
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /