Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for protection, safety, and luck

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11792
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
jyotiṣmantaṃ ketumantaṃ tricakraṃ sukhaṃ rathaṃ suṣadaṃ bhūrimāyam / (1.1) Par.?
citrāmaghā yasya yoge idhi jajñe taṃ vāṃ huve atiriktaṃ pibadhyai // (1.2) Par.?
yuvaṃ devā kratunā pūrvyeṇa yuktā rathena taviṣaṃ yajatrā / (2.1) Par.?
ā gacchataṃ nāsatyā śacībhir idaṃ tṛtīyaṃ savanaṃ pibāthaḥ // (2.2) Par.?
yuvāṃ devās traya ekādaśāsaḥ satyā satyasya dadhire purastāt / (3.1) Par.?
asmākaṃ yajñaṃ savanaṃ juṣāṇā pātaṃ somam aśvinā dīdyagnī // (3.2) Par.?
panāyyaṃ tad aśvinākṛtaṃ vāṃ vṛṣabho divo rajasaḥ pṛthivyāḥ / (4.1) Par.?
sahasraṃ śaṃsā uta ye gaviṣṭhau sarvān it tāṁ upa yātaṃ pibadhyai // (4.2) Par.?
ayaṃ vāṃ bhāgo nihito yajatremā giro nāsatyopa yātam / (5.1) Par.?
pibataṃ somaṃ madhumantam aśvinā pra dāśvāṃsam avataṃ śacībhiḥ // (5.2) Par.?
jyotiṣmantaṃ supratīkam ajasreṇa bhānunā dīdyagnī / (6.1) Par.?
śivaṃ prajānāṃ kṛṇuṣva mā hiṃsīḥ puruṣaṃ jagat // (6.2) Par.?
dhātā rātiḥ savitedaṃ juṣantāṃ tvaṣṭā yad dūto abhavad vivasvataḥ / (7.1) Par.?
saṃ vām aśvibhyām uṣasā sajūs tam ūrvaṃ gavyaṃ mahi gṛṇāna indra // (7.2) Par.?
bharadvājasya sunvato yaviṣṭhā yāhy agne madhumattamaḥ sutaḥ / (8.1) Par.?
somasya mā tavaso dīdhyāno acchā kośaṃ janayitvāvato bhuvat // (8.2) Par.?
agniḥ pṛthur brahmaṇaspatiḥ somo deveṣv ā yamat / (9.1) Par.?
indrasyādhipatyam me bṛhaspate havīṃṣi te // (9.2) Par.?
rucaṃ brāhmyaṃ janayanto devā agre yad abruvan / (10.1) Par.?
yas tvedam brāhmaṇo vidyāt tasya devā asan vaśe // (10.2) Par.?
Duration=0.12840795516968 secs.