Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11604
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evaṃ mayā śrutam // (1.1) Par.?
ekasmin samaye bhagavāñ śrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme // (2.1) Par.?
tena khalu samayena pañcamātrāṇi vaṇikśatāni bhāṇḍaṃ samudānīya anupūrveṇa grāmanigamapallīpattanarājadhānīṣu cañcūryamāṇāni mahāsamudrataṭamanuprāptāni // (3.1) Par.?
tair nipuṇataḥ sāmudram yānapātraṃ pratipāditam // (4.1) Par.?
p. 229
yato vaṇijastaṃ mahāsamudraṃ dṛṣṭvā saṃbhinnamanaso na prasahante samavataritum // (5.1) Par.?
paścāttairvaṇigbhiḥ karṇadhāra ukta udghoṣaya naḥ puruṣa mahāsamudrasya bhūtaṃ varṇam // (6.1) Par.?
yato karṇadhāra udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre evaṃvidhāni ratnāni tadyathā maṇayo muktā vaiḍūryaśaṅkhaśilā pravālo rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartāḥ // (7.1) Par.?
ya icchati evaṃrūpai ratnairātmānaṃ samyaksukhena prīṇayituṃ mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitam kālena ca kālaṃ dakṣiṇīyebhyaḥ śramaṇabrāhmaṇebhyo dakṣiṇāṃ pratiṣṭhāpayitumūrdhvagāminīṃ saubhāgyakarīṃ sukhavipākāmāyatyāṃ svargasaṃvartanīm so 'smin mahāsamudre avataratu dhanahetoḥ // (8.1) Par.?
evamukte ca punaḥ sarva eva sattvāḥ saṃpattikāmā vipattipratikūlāstaṃ śrutvā tasmin mahāsamudre vyavasitāḥ samavataritum // (9.1) Par.?
yatastadvahanam atiprabhūtairmanuṣyairatibhāreṇa ca ākrāntatvāt tatraivāvasīdati // (10.1) Par.?
tataḥ karṇadhāreṇoktam asahyaṃ vahanam // (11.1) Par.?
yato vaṇijaḥ kathayanti kasyedānīṃ vakṣyāmo vahanāt pratyavatarasveti // (12.1) Par.?
tairvaṇigbhiḥ karṇadhārasyoktaṃ mahāsamudrasya bhūtaṃ varṇamudghoṣayata // (13.1) Par.?
tataḥ sa udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre imāni evaṃrūpāṇi mahānti mahābhayāni tadyathā timibhayaṃ timiṃgilabhayamūrmibhayaṃ kūrmabhayaṃ sthale utsīdanabhayaṃ jale saṃsīdanabhayamantarjalagatānāṃ parvatānāmāghaṭṭanabhayaṃ kālikāvātabhayam // (14.1) Par.?
caurā api āgacchanti nīlavāsaso dhanahāriṇaḥ // (15.1) Par.?
yena cātmano jīvitaparityāgo vyavasthito mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitaṃ citraṃ ca jambudvīpaṃ parityaktum sa mahāsamudramavataratu // (16.1) Par.?
alpāḥ śūrā bahavaḥ kātarāḥ // (17.1) Par.?
p. 230
taṃ śrutvā tathodghuṣya tu tasmādyānapātrādavatīrṇā bahavaḥ kecidavaśiṣṭāḥ // (18.1) Par.?
tatastairvaṇigbhirvahanasyaikaṃ varatraṃ chinnam // (19.1) Par.?
paścād dvau trayo yāvadanupūrveṇa sarve varatrāśchinnāḥ // (20.1) Par.?
tāsu chinnāsu tadvahanaṃ mahākarṇadhārasaṃpreritaṃ gagane mahāvātasaṃprerito megha iva balavadvāyusaṃpreritaṃ kṣiprameva samprasthitam // (21.1) Par.?
yāvadratnadvīpamanuprāptaḥ // (22.1) Par.?
sa taṃ pradeśamanuprāptānāṃ karṇadhāraḥ kathayati santyasmin ratnadvīpe kācamaṇayo ratnasadṛśās te bhavadbhirupaparīkṣyopaparīkṣya gṛhītavyāḥ // (23.1) Par.?
mā vaḥ paścājjambudvīpagatānāṃ tāpyaṃ bhaviṣyati // (24.1) Par.?
tatraiva ca kroñcakumārikā nāma striyo bhavanti // (25.1) Par.?
tāḥ puruṣaṃ labdhvā tathopalāṃstāḍayanti yathā atraivānayena vyasanamāpadyate // (26.1) Par.?
atraiva ca madanīyāni phalāni bhavanti // (27.1) Par.?
tāni yo bhakṣayati sa sapta rātriṃdivasān suptastiṣṭhati // (28.1) Par.?
asminneva ca ratnadvīpe saptāhāt pareṇa amanuṣyā na sahante tāvadvidhān viparītān vāyūnutpādayanti yairvahanamapahriyate yathāpi tadakṛtakāryāṇām // (29.1) Par.?
tāni bhavadbhirlabdhāni na bhakṣayitavyāni // (30.1) Par.?
tacchrutvā vaṇijo 'vahitamanaso 'pramādenāvasthitāḥ // (31.1) Par.?
prāpya ca taṃ ratnadvīpaṃ prayatnamāsthāya ratnānveṣaṇaṃ kṛtvā anupūrveṇopaparīkṣya ratnānāṃ tadvahanaṃ pūritaṃ tadyathā yavānāṃ vā yavasasyānāṃ vā mudgānāṃ vā māṣāṇāṃ vā // (32.1) Par.?
vahanaṃ pūrayitvā te 'nukūlaṃ jambudvīpābhimukhena vāyunā samprasthitāḥ // (33.1) Par.?
mahāsamudre ca tribhiḥ skandhaiḥ prāṇinaḥ saṃniśritāḥ // (34.1) Par.?
prathame yojanaśatikā ātmabhāvāḥ dvistriyojanaśatikā ātmabhāvāḥ // (35.1) Par.?
dvitīye skandhe 'ṣṭayojanaśatikā ātmabhāvā navadaśayāvaccaturdaśayojanaśatikā ātmabhāvāḥ // (36.1) Par.?
tṛtīye skandhe pañcadaśayojanaśatikā ātmabhāvāḥ ṣoḍaśayojanaśatikā yāvadekaviṃśatikā ātmabhāvāḥ // (37.1) Par.?
tatra ca mahāsamudre tā matsyajātayaḥ parasparānyonyabhakṣaṇaparāḥ // (38.1) Par.?
ye prathamāyāṃ bhūmau avasthitāḥ te dvitīyabhūmisthairbhakṣyante // (39.1) Par.?
ye dvitīyabhūmisthāḥ te tṛtīyabhūmisthairbhakṣyante // (40.1) Par.?
tatra timiṃgilo nāma matsyas tṛtīyādudakaskandhādabhyudgamya uparimandakaskandhamādāya carati // (41.1) Par.?
sa yasyāṃ velāyāṃ mukhamāvṛṇoti tasyāṃ velāyāṃ mahāsamudrāt pānīyaṃ mahatā vegenākṣiptaṃ mukhadvāram yato dhāvati // (42.1) Par.?
tenaivodakaskandhenākṣiptā matsyakacchapavallabhakaśuśumāramakarādyā matsyajātayo mukhadvāreṇodare patanti // (43.1) Par.?
tasyaivaṃ carata ātmabhāvācchira evaṃ lakṣyate dūrata eva tadyathā parvato nabhaḥpramāṇaḥ // (44.1) Par.?
akṣīṇi cāsya dūrata eva saṃlakṣyante nabhasīvādityau // (45.1) Par.?
yatastairvaṇigbhirdūrata evopadhāritam // (46.1) Par.?
tanmahārṇavarūpamupadhārya cintayituṃ pravṛttāḥ kimetadbhavanta ādityadvayasyodayanaṃ teṣāmevaṃ cintayatāṃ tadvahanaṃ tasya mukhadvāram yato vegenopahartumārabdham // (47.1) Par.?
teṣāṃ vahanaṃ vegenāpahriyamāṇaṃ dṛṣṭvā ādityadvayotpādanaṃ ca saṃlakṣya saṃvega utpannaḥ kiṃ bhavanto yat tacchrūyate saptādityāḥ kalpasaṃvartanyāṃ samudāgamiṣyantīti tadevedānīṃ proditāḥ syuḥ // (48.1) Par.?
yataḥ karṇadhāreṇa teṣāṃ vimarśajātānāmuktaṃ yat tadbhavantaḥ śrūyate timitimiṃgila iti timitimiṃgilabhayamidam // (49.1) Par.?
tat paśyantu bhavantaḥ // (50.1) Par.?
pānīyādabhyudgataparvatavadālokyate etattasya śiraḥ // (51.1) Par.?
paśyatha caiṣā tasya parā dantamālā // (52.1) Par.?
paśyatha etau dūrata eva sūryavadavalokyete etau akṣitārakau // (53.1) Par.?
punarasau karṇadhāro vaṇijāṃ kathayati śṛṇvantu bhavantaḥ nāsmākamidānīṃ jīvitopāyaḥ kaścidyena vayamasmādbhayāt mucyema // (54.1) Par.?
sarveṣāmevāsmākaṃ maraṇaṃ pratyupasthitam // (55.1) Par.?
tadidānīṃ bhavadbhiḥ kiṃ karaṇīyaṃ yasya vo yasmin deve bhaktiḥ sa tamāyācatu // (56.1) Par.?
yadi tenāpi tāvadāyācanena kāciddevatā asmākamasmānmahābhayādvimokṣaṇaṃ kuryāt // (57.1) Par.?
na cānyo 'sti kaścidupāyo jīvitasya // (58.1) Par.?
yatastairvaṇigbhirmaraṇabhayabhītaiḥ śivavaruṇakuberamahendropendrādayo devā jīvitaparitrāṇārtham āyācitumārabdhāḥ // (59.1) Par.?
p. 232
naiva ca teṣāmāyācatāṃ tasmānmaraṇabhayāt jīvitaparitrāṇaviśeṣaḥ kaścit // (60.1) Par.?
tathaiva tadvahanaṃ salilavegāt kṣiptaṃ timiṃgilamukhadvāram yato 'pahriyate // (61.1) Par.?
tatra copāsako 'bhirūḍhaḥ // (62.1) Par.?
tenoktaṃ bhavantaḥ nāsmākamasmānmaraṇabhayānmokṣaḥ kaścit // (63.1) Par.?
sarvairevāsmābhirmartavyam // (64.1) Par.?
kiṃtu sarva evaikaraveṇa namo buddhāyeti vadāmaḥ // (65.1) Par.?
sati maraṇe buddhāvalambanayā smṛtyā kālaṃ kariṣyāmaḥ // (66.1) Par.?
sugatigamanaṃ bhaviṣyati // (67.1) Par.?
yatastairvaṇigbhirekaraveṇa namo buddhāyeti praṇāmaḥ kṛtaḥ sarvaireva // (68.1) Par.?
bhagavatā ca jetavanasthena sa vādaḥ śruto divyena śrotreṇa viśuddhena atikrāntamānuṣeṇa // (69.1) Par.?
śrutvā ca punarbhagavatā sa nādastathā adhiṣṭhito yathā tena timiṃgilena śrutam // (70.1) Par.?
tasya taṃ namo buddhāyeti rāvaṃ śrutvā manaso 'marṣa utpanno viklavībhūtaśca buddho bata loka utpannaḥ // (71.1) Par.?
na mama pratirūpaṃ syāt yadahaṃ buddhasya bhagavato nāmodghoṣaṃ śrutvā āhāramāhareyam // (72.1) Par.?
sa cintayituṃ pravṛtto yadyahamidānīṃ sahasaiva mukhadvāraṃ pidhāsyāmi salilavegapratyāhatasya vahanasya vināśo bhaviṣyati eteṣāṃ cānekānāṃ jīvitavināśaḥ // (73.1) Par.?
yannvahaṃ mṛdunopakrameṇa svairaṃ svairaṃ mukhadvāraṃ saṃpidadhyām // (74.1) Par.?
tatastena timiṃgilenātmīyaṃ mukhadvāraṃ mṛdunopakrameṇa svairaṃ svairaṃ pihitam // (75.1) Par.?
paścāt tadvahanaṃ tasmānmahāgrāhamukhādvinirmuktam anuguṇaṃ vāyumāsādya tīramanuprāptam // (76.1) Par.?
atha te vaṇijastīramāsādya tadbhāṇḍaṃ śakaṭoṣṭragogardabhādibhiḥ pūrayitvā anupūrveṇa grāmanigamapallīpattanādiṣu cañcūryamāṇāḥ śrāvastīmanuprāptāḥ // (77.1) Par.?
te tatra gatvā saṃlakṣayanti dharmataiṣā yasya nāmnā vahanaṃ saṃsiddhayānapātramāgacchati tasyaiva tāni ratnāni gamyāni bhavanti // (78.1) Par.?
yannu vayametāni ratnāni buddhasya bhagavato dadyāmaḥ // (79.1) Par.?
te tāni ratnāni saṃgṛhya bhagavataḥ sakāśamupagatāḥ // (80.1) Par.?
anupūrveṇa bhagavataḥ pādau śirasā vanditvā bhagavataḥ kathayanti bhagavan asmākaṃ samudre yānapātreṇāvatīrṇānāṃ timiṃgilagrāheṇa tasmin yānapātre 'pahriyamāṇe jīvitavināśe pratyupasthite bhagavataḥ smaraṇaparāyaṇānāṃ nāmagrahaṇaṃ tasmāt mahāgrāhamukhādvinirmuktaṃ tato vayaṃ bhagavan saṃsiddhayānapātrāḥ kṣemasvastinā ihāgatāḥ // (81.1) Par.?
p. 233
dharmatā caiṣā yasya nāmnā vahanaṃ saṃsiddhayānapātrā āgacchanti tasya tadgamyaṃ bhavati // (82.1) Par.?
tadvayaṃ bhagavato nāmagrahaṇena maraṇabhayāduttīrṇāḥ // (83.1) Par.?
tadasmākametāni ratnāni bhagavān gṛhṇātu // (84.1) Par.?
bhagavānāha yena mayendrāya balabodhyaṅgaratnānyadhigatāni kiṃ tathāgatasya bhūyaḥ prākṛtaratnaiḥ karaṇīyaṃ yadi cecchata asmacchāsane vatsāḥ pravrajitum āgacchatha // (85.1) Par.?
yataste saṃlakṣayanti vaṇijo yadasmākaṃ kiṃcit jīvitam tatsarvaṃ buddhasya bhagavatastejasā // (86.1) Par.?
yadvayametāni ratnāni tyaktvā bhagavato 'ntike pravrajema iti // (87.1) Par.?
paścāt te tāni ratnāni mātāpitṛbhyaḥ putradāradāsīdāsakarmakaramitrāmātyajñātisālohitebhyo yathānyāyataḥ saṃvibhajya pravrajitāḥ // (88.1) Par.?
pravrajya tairyujyadbhirghaṭadbhir vyāyacchadbhiryāvadarhattvaṃ sākṣātkṛtam // (89.1) Par.?
yato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kīdṛśāni karmāṇi bhagavan ebhirvaṇigbhiḥ kṛtānyupacitāni yeṣāṃ karmaṇāṃ vipākena bhagavānārāgito na virāgito bhagavānāha // (90.1) Par.?
bhūtapūrvaṃ bhikṣavaḥ kāśyapaḥ samyaksambuddho loka utpanno 'bhūt // (91.1) Par.?
tasya ca śāsane eta eva ca pravrajitā abhūvan // (92.1) Par.?
tatra pravrajya ca na kaścit tadrūpo guṇagaṇo 'dhigato nānyatra sabrahmacāriṇāmuddiṣṭamadhītaṃ svādhyāyitaṃ ca // (93.1) Par.?
maraṇakālasamaye praṇidhānaṃ kṛtavanto yadasmābhiḥ kāśyapaṃ samyaksambuddhamāsādyoddiṣṭamadhītaṃ svādhyāyitaṃ ca na kaścit guṇagaṇo 'dhigato 'sti asya karmaṇo vipākena vayam yo 'sau anāgate 'dhvani kāśyapena samyaksambuddhena śākyamunirnāma samyaksambuddho vyākṛtaḥ taṃ vayamārāgayemo na virāgayemaḥ // (94.1) Par.?
p. 234
bhagavānāha kiṃ manyadhve bhikṣavo yāni tāni pañcabhikṣuśatānyatīte 'dhvanyāsan kāśyapasya samyaksambuddhasya śāsane pravrajitāni etāvantyetāni pañcabhikṣuśatāni // (95.1) Par.?
tadā caiṣāmindriyāṇi paripācitāni etarhi arhattvaṃ sākṣātkṛtam // (96.1) Par.?
yaścāsau mahāsamudre timistimiṃgilo nāma matsyo buddhaśabdaṃ śrutvā anāhāratāyāṃ vyavasthitaḥ sa svabhāvenaiva tīkṣṇāgnitayā kṣudduḥkhasyāsahatvāccyutaḥ kālagataḥ // (97.1) Par.?
tena śrāvastyāṃ ṣaṭkarmanirate brāhmaṇakule pratisaṃdhirgṛhītaḥ // (98.1) Par.?
tasya taccharīraṃ kalevaraṃ mahāsamudre utplutam // (99.1) Par.?
nāgaiśca tasya svabhavanasamīpasthasya gandhamasahadbhiranyato vikṣiptam // (100.1) Par.?
yatra ca vikṣiptaṃ tatrāpi samīpe nāgasyaiva bhavanam // (101.1) Par.?
tenāpi gandhamasahatā anyataḥ kṣiptam // (102.1) Par.?
evaṃ kṣiptena pāramparyeṇa tat kalevaraṃ mahāsamudrataṭaṃ samudānītam // (103.1) Par.?
yato 'nantaraṃ samudravelayotsārya sthale prakṣiptam // (104.1) Par.?
taccānekaiḥ kākagṛdhraśvaśṛgālaśvāpadādyaiḥ pakṣibhistatsamucchritaiśca kṛmibhirbhakṣyamāṇamasthikaraṅkajīrṇamāṃsaṃ śvetaṃ śvetaṃ vyavasthitam // (105.1) Par.?
asyāṃ ca śrāvastyāṃ tasya brāhmaṇasya yadā patnī antarvartinī saṃvṛttā tadeva tasyā garbhotpādādatīva kṣudduḥkhena pīḍyamānayā gṛhasvāmyabhihita āryaputra kṣudduḥkhenātīva bādhye // (106.1) Par.?
tasyā evaṃ vadantyā gṛhasvāminoktaṃ bhadre yadasmadgṛhe 'nnapānaṃ tatsarvamabhyavaharasva // (107.1) Par.?
tayā abhyavahartumārabdham // (108.1) Par.?
sā ca tadannapānaṃ sarvamabhyavahṛtya naiva tṛptimupayāti // (109.1) Par.?
punarapi gṛhasvāminaṃ vijñāpayati āryaputra naiva tṛptimupagacchāmi // (110.1) Par.?
yatastena tiraḥprātiveśyasuhṛtsvajanādibhyo 'ntikādannapānamanviṣya tasyā anupradattam // (111.1) Par.?
sā tamapyavahṛtya naiva tṛptiṃ gacchati // (112.1) Par.?
bhūyo gṛhasvāminaḥ kathayaty āryaputra naiva tṛptimupagacchāmi // (113.1) Par.?
yato 'sau brāhmaṇaḥ saṃvignamanāḥ khedamāpannaḥ // (114.1) Par.?
kimetadbhavantaḥ syād asyāḥ sattvamudare utpannam yasyotpādānnaiva tṛptimupayāti yataḥ sa brāhmaṇo naimittakānāṃ darśayitvā saṃśayanirṇayanārthaṃ vaidyādīn bhūtatantravidaśca paśyantu bhavanta iyaṃ brāhmaṇī kiṃ mahatā rogeṇābhibhūtā syādatha bhūtagrahāviṣṭā syādanyadvā syādrūpaṃ maraṇaliṅgamanenopakrameṇa pratyupasthitā syāt // (115.1) Par.?
p. 235
taiḥ śrutvā tathāvidha upakramaḥ kṛtaḥ // (116.1) Par.?
tasyā brāhmaṇyāste indriyāṇāmanyathātvamupalakṣayanti // (117.1) Par.?
yadā asyā indriyāṇāmanyathātvaṃ nopalakṣayanti tadā tairvaidyanaimittakabhūtatantravidbhiścikitsakaiḥ sā brāhmaṇī paryanuyuktā kasmāt kālādārabhya tavaivaṃvidhā dīptāgnitā samutpannā tayābhihitaṃ garbhalambhasamakālameva sa evaṃvidha upakramaḥ kṛtaḥ // (118.1) Par.?
yato naimittakavaidyacikitsakairabhihitaṃ nāsyāḥ kaścidanyastadrūpo rogo nāpi bhūtagrahāveśo bādhākara utpannaḥ // (119.1) Par.?
asyaivaiṣā garbhasyānubhāvenaivaṃvidhā dīptāgnitā // (120.1) Par.?
yato 'sau brāhmaṇa upalabdhavṛttāntaḥ svasthībhūtaḥ // (121.1) Par.?
sāpi brāhmaṇī naiva kadācidannapānasya tṛptā // (122.1) Par.?
anupūrveṇa samakālameva putro jātaḥ // (123.1) Par.?
tasya dārakasya jātamātrasya sā brāhmaṇī vinītakṣudduḥkhā saṃvṛttā // (124.1) Par.?
sa dārako jātamātra eva atyarthaṃ bubhukṣayopapīḍyate // (125.1) Par.?
tasya bubhukṣayā pīḍyamānasya mātā stanaṃ dātuṃ pravṛttā // (126.1) Par.?
sa ca dārakaḥ stanaṃ pītvāpi sarvaṃ naiva tṛptimupayāti // (127.1) Par.?
paścāt tena brāhmaṇena tayā ca brāhmaṇyā tiraskṛtaprātiveśyasvajanayuvatyaścābhyarthya stanaṃ tasya dārakasya dāpayituṃ pravṛttāḥ // (128.1) Par.?
sa ca dārakaḥ sarvāsāmapi stanaṃ pītvā naiva tṛptimabhyupagacchate // (129.1) Par.?
paścāt tena brāhmaṇena tasyārthe chagalikā krītā // (130.1) Par.?
sa dārakastasyā api chagalikāyāḥ kṣīraṃ pītvā janikāyāśca stanaṃ naiva tṛpyate // (131.1) Par.?
tatra kālena kālaṃ bhikṣavo bhikṣuṇyaśca piṇḍapātaṃ praviśya parikathāṃ kurvanti // (132.1) Par.?
sa dārakastāṃ parikathāṃ śrutvā tasyāṃ velāyāṃ na roditi avahitaśrotrastūṣṇībhūtvā tāṃ dharmaśravaṇakathāṃ śṛṇoti // (133.1) Par.?
pratyavasṛteṣu bhikṣubhikṣuṇīṣu ca punaḥ pipāsāduḥkhaṃ pratisaṃvedayamāno rodituṃ pravṛttaḥ // (134.1) Par.?
p. 236
taiḥ saṃlakṣitam dharme vatsāya ruciriti // (135.1) Par.?
tasya dharmarucīti nāma pratiṣṭhāpitam // (136.1) Par.?
sa ca dārako 'nupūrveṇa māsārdhamāsādīnām atyayādbhuñjāno naiva kadācidannapānasya tṛpyati // (137.1) Par.?
yadā ca viśiṣṭe vayasi sthitaḥ tadā tasya mātāpitṛbhyāṃ bhaikṣabhājanaṃ dattam // (138.1) Par.?
gaccha vatsa idaṃ te bhaikṣabhājanam // (139.1) Par.?
gṛhītvā śrāvastyāṃ bhikṣāṃ paryaṭitvā āhārakṛtyaṃ kuru // (140.1) Par.?
yataḥ sa dārako bhaikṣabhājanaṃ gṛhītvā śrāvastyāṃ bhaikṣaṃ paryaṭati // (141.1) Par.?
paryaṭanneva ca bhuktvā bhuktvā atṛpyamāna eva gṛhamāgacchati // (142.1) Par.?
yato 'sau saṃlakṣayati kiṃ mayā karma kṛtam yasya karmaṇo vipākena na kadācit vitṛpyamāna āhāramārāgayāmi sa viṣaṇṇacetāścintayituṃ pravṛttaḥ kiṃ tāvadagnipraveśaṃ karomi uta jalapraveśam atha taṭaprapātaṃ karomi sa evaṃ cintayā sthitaḥ // (143.1) Par.?
upāsakenopalakṣitaḥ // (144.1) Par.?
tasya tenoktaṃ kiṃ cintāpara evaṃ tiṣṭhasi gaccha tvam mahāntaṃ buddhaśāsanaṃ maharddhikaṃ mahānubhāvam // (145.1) Par.?
tatra pravraja // (146.1) Par.?
tatra ca tvaṃ pravrajitaḥ kuśalānāṃ dharmāṇāṃ saṃcayaṃ kariṣyasi // (147.1) Par.?
akuśalāśca te dharmā ye 'sminnapi janmani saṃcitā bhaviṣyanti te tanvībhaviṣyanti // (148.1) Par.?
yadi tāvadguṇagaṇānadhigamiṣyasi paryantīkṛtaste saṃsāro bhaviṣyati // (149.1) Par.?
atha sa mahātmā upāsakena codito jetavanaṃ gataḥ // (150.1) Par.?
jetavanaṃ gatvā tatra bhikṣūn pāṭhasvādhyāyamanasikārodyuktān dṛṣṭvā atīva prasādajātaḥ // (151.1) Par.?
bhikṣumupasaṃkramyaivaṃ vadaty arya pravrajitumicchāmi // (152.1) Par.?
yato bhikṣubhirukto mātāpitṛbhyāmanujñāto 'si sa kathayati nāhaṃ mātāpitṛbhyāmanujñātaḥ // (153.1) Par.?
tairukto gaccha vatsa mātāpitṛbhyāmanujñāṃ mārgasva // (154.1) Par.?
yataḥ sa mātāpitṛbhyāṃ sakāśādanujñāṃ mārgituṃ pravṛttaḥ // (155.1) Par.?
sa mātāpitṛbhyāmabhihito gaccha vatsa yathābhipretaṃ kuru // (156.1) Par.?
sa labdhānujño bhikṣusakāśaṃ gataḥ // (157.1) Par.?
paścādbhikṣuṇā pravrājitaḥ // (158.1) Par.?
tatra ca bhikṣūṇāṃ kadācit piṇḍapāto bhavati kadācit nimantraṇaṃ bhavati // (159.1) Par.?
sa ca yasmin divase piṇḍapāto bhavati tatropādhyāyenocyate vatsa kiṃ tṛpto 'si uta na sa upādhyāyasya kathayati nāsti tṛptiḥ // (160.1) Par.?
p. 237
yata upādhyāyenāsya saṃlakṣitas taruṇavayasā pravrajito dīptāgnitayā na tṛptimupayāti // (161.1) Par.?
sa ātmīyādapi piṇḍapātāt tasya saṃvibhāgaṃ prārabdhaḥ kartum // (162.1) Par.?
punaśca pṛcchati vatsa kimidānīṃ tṛpto 'si atha sa tamupādhyāyaṃ vadati na tṛpto 'smi // (163.1) Par.?
yata upādhyāyastaṃ śrutvā sapremān bhikṣūnanyāṃśca sārdhavihāriṇaḥ prārabdho vaktum // (164.1) Par.?
yataḥ samānopādhyāyaiḥ samānācāryairanyaiśca sapremakairbhikṣubhirupasaṃhāra ārabdhaḥ kartum // (165.1) Par.?
teṣāmantikāllabhamāno naiva tṛptimupayāti // (166.1) Par.?
yadā ca nimantraṇaṃ bhavati tadāpi te tathaiva tasyopasaṃhāraṃ kurvanti // (167.1) Par.?
dānapatirapi viditvā yadyadadhikaṃ tattadasmai dattvāgacchati // (168.1) Par.?
atha pānakaṃ bhavati tadapi tathaiva yadadhikaṃ bhavati tattasyānupradīyate // (169.1) Par.?
tasya ca yataḥ pravrajitasya na kadācidannapānena kukṣiḥ pūrṇaḥ // (170.1) Par.?
tena khalu samayena anyatamena gṛhapatinā buddhapramukho bhikṣusaṃgha upanimantritaḥ // (171.1) Par.?
bhagavān bhikṣusaṃghena sārdhamantargṛhaṃ praviṣṭaḥ pūrvāhṇe nivāsya pātracīvaramādāya // (172.1) Par.?
dharmarucirvihāre upadhivāriko vyavasthāpitaḥ // (173.1) Par.?
tatra ca śrāvastyāmanyatamo gṛhapatiḥ prativasati // (174.1) Par.?
tena caivamupalabdhaṃ yo 'saṃviditameva buddhapramukhaṃ bhikṣusaṃghaṃ bhojayati sa sahasaiva bhogairabhyudgacchati // (175.1) Par.?
yatastena pañcamātrāṇāṃ bhikṣuśatānāmāhāraḥ samudānītaḥ // (176.1) Par.?
sa tasyāhārasya śakaṭaṃ pūrayitvā praṇītapraṇītasya śucinaḥ sārdhaṃ sarvarūpairmitrasvajanasahāyo buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmīti vihāraṃ nirgataḥ // (177.1) Par.?
sa paśyati tasmiñ jetavane bhikṣava eva na santi // (178.1) Par.?
tena tatrānvāhiṇḍatā upadhivāriko dharmarucirdṛṣṭaḥ // (179.1) Par.?
tasya tena gṛhapatinoktam ārya kva gatā bhikṣavaḥ sa kathayaty antargṛhe upanimantritāḥ praviṣṭāḥ // (180.1) Par.?
sa gṛhapatistacchrutvā durmanā vyavasthitaḥ kaṣṭam evamasmākaṃ viphalaḥ pariśramo jātaḥ // (181.1) Par.?
saṃcintya ca tasya dharmaruceḥ kathayaty ārya bhakṣa tvamapi tāvat // (182.1) Par.?
sa kathayati yadi te mahātman parityaktaṃ bhavati // (183.1) Par.?
tatastena gṛhapatinā saṃlakṣayitvā yenāhāreṇaikasya bhikṣoḥ paryāptaṃ bhavati tāvadannapānaṃ śakaṭaṃ gṛhītvā taṃ dharmaruciṃ pariveṣayituṃ pravṛttaḥ // (184.1) Par.?
p. 238
tena dharmarucinā bhoktumārabdhaṃ tanniravaśiṣṭam // (185.1) Par.?
naiva tṛptaḥ // (186.1) Par.?
gṛhapatiḥ saṃlakṣayati nāyaṃ tṛptaḥ // (187.1) Par.?
tenocyata ārya punarbhokṣyase sa kathayati mahātman yadi te parityaktam // (188.1) Par.?
tatastena gṛhapatinā bhūyastasmāt śakaṭādyena bhikṣudvayasyāhāreṇa paryāptaṃ syāt tāvadannapānaṃ śakaṭaṃ gṛhītvā bhojayituṃ pravṛttaḥ // (189.1) Par.?
yato dharmarucistadapi bhuktvā naiva tṛptaḥ // (190.1) Par.?
gṛhapatinā bhūyaḥ saṃlakṣitaṃ nāyaṃ tṛptaḥ // (191.1) Par.?
tenoktam ārya punarbhokṣyase sa kathayati mahātman yadi te parityaktam // (192.1) Par.?
yatastasmācchakaṭādannapānaṃ gṛhītvā trayāṇāṃ bhikṣūṇāṃ paryāptaṃ syāditi punarbhojayituṃ pravṛttaḥ // (193.1) Par.?
sa dharmarucistadapi bhuktvā naiva tṛptaḥ // (194.1) Par.?
pṛṣṭa ārya punarbhokṣyase sa kathayati yadi te parityaktam // (195.1) Par.?
yataḥ sa gṛhapatistasmādannapānaṃ gṛhītvā yena caturṇāṃ bhikṣūṇāṃ paryāptaṃ syāditi punarbhojayituṃ pravṛttaḥ // (196.1) Par.?
sa dharmarucistadapi bhuktvā naiva tṛptaḥ // (197.1) Par.?
pṛṣṭa ārya punarbhokṣyase bhūyaḥ sa kathayati yadi te parityaktam // (198.1) Par.?
yataḥ punastasmācchakaṭādyena pañcabhikṣūṇāmannapānaistṛptiḥ syāt tāvadgṛhītvā punarbhojayituṃ pravṛttaḥ // (199.1) Par.?
tadapi cābhyavahṛtam // (200.1) Par.?
naiva tṛptaḥ // (201.1) Par.?
vistareṇa yāvaddaśānāṃ bhikṣūṇāmannapānena paryāptaṃ syāt tāvad bhuktvā naiva tṛpyate // (202.1) Par.?
yatastena saṃlakṣitaṃ nāyaṃ manuṣyo manuṣyavikāraḥ // (203.1) Par.?
yataḥ śrūyate pañcabhir nīlavāsaso yakṣaśatair jetavanam aśūnyam iti teṣāṃ bhaviṣyatyeva anyatamaḥ // (204.1) Par.?
iti saṃcintya garbharūpāṇi gṛhe 'nupraveśayituṃ pravṛtto gacchatha yūyaṃ śīghraṃ gṛhameva ahamevaiko yadi jīvāmi mriye veti // (205.1) Par.?
sa gṛhajanaṃ visarjya maraṇabhayabhītastasmāt śakaṭādannapānaṃ gṛhītvā pariveṣayitumārabdhaḥ // (206.1) Par.?
sa ca svairaṃ bhuñjati // (207.1) Par.?
gṛhapatinā uktam ārya tvaritatvaritaṃ pratīcchasva // (208.1) Par.?
yatastena dharmarucinā kṣipraṃ pratigṛhītvā bhoktumārabdham // (209.1) Par.?
p. 239
sa gṛhapatistvaritatvaritaṃ pariveṣayitvā niravaśeṣatastadannapānaṃ śakaṭaṃ dattvā dakṣiṇādeśanāmapi bhayagṛhīto 'śrutvā tvaritatvaritaṃ vandāmyāryeti pṛṣṭhamanavalokayamāno nagaraṃ prasthitaḥ // (210.1) Par.?
tasmānnagarāt piṇḍapātanirhārako bhikṣus tasyaiva piṇḍapātaṃ gṛhītvā gataḥ // (211.1) Par.?
tena tadapi bhuktam // (212.1) Par.?
tasya dharmarucer na kadācidyato jātasya kukṣiḥ pūrṇaḥ // (213.1) Par.?
taddivasaṃ cāsya tenāhāreṇa tṛptirjātā // (214.1) Par.?
tasya ca gṛhapater nagaraṃ praviśato 'bhimukhaṃ bhagavān bhikṣusaṃghaparivṛtaḥ samprāptaḥ // (215.1) Par.?
sa gṛhapatirbhagavataḥ kathayati bhagavan ahaṃ buddhapramukhaṃ bhikṣusaṃghamuddiśya pañcānāṃ bhikṣuśatānāṃ tṛptitaḥ śakaṭamannapānasya pūrayitvā jetavanaṃ gato buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmīti // (216.1) Par.?
na ca me tatra bhikṣavo labdhāḥ // (217.1) Par.?
eko me bhikṣurdṛṣṭaḥ // (218.1) Par.?
tena samākhyātaṃ buddhapramukhaṃ bhikṣusaṃghamantargṛham upanimantraṇaṃ praviṣṭam // (219.1) Par.?
tasya mamaivaṃ cittamutpannam eṣo 'pi tāvadeko bhuṅktāmiti // (220.1) Par.?
yatastasya mamānupūrveṇa sarvaṃ tadannapānaṃ śakaṭaṃ dattam // (221.1) Par.?
tena sarvaṃ nipuṇato 'bhyavahṛtam // (222.1) Par.?
kiṃ bhagavan manuṣyo 'thavāmanuṣyo bhagavatābhihitaṃ gṛhapate bhikṣuḥ sa dharmarucir nāmnā // (223.1) Par.?
prāmodyamutpādaya adya sa tvadīyenānnapānena tṛpto 'rhattvaṃ sākṣātkariṣyati // (224.1) Par.?
atha bhagavāñ jetavanamabhyāgataḥ // (225.1) Par.?
bhagavān saṃlakṣayati ko 'sau dānapatirbhaviṣyati yo 'sau dharmaruceretāvatā āhāreṇa pratidivasam yogodvahanaṃ kariṣyati yato 'sya bhagavatā abhihitaṃ dṛṣṭastvayā dharmaruce mahāsamudraḥ // (226.1) Par.?
sa kathayati no bhagavan // (227.1) Par.?
yato bhagavānāha gṛhāṇa madīyaṃ cīvarakarṇikam paścāt te 'haṃ mahāsamudraṃ darśayāmi // (228.1) Par.?
yato dharmarucinā bhagavataścīvarakarṇiko 'valambitaḥ paścādbhagavān vitatapakṣa iva haṃsarājaḥ sahacittotpādāt ṛddhyā dharmaruciṃ gṛhītvā samudrataṭamanuprāptaḥ // (229.1) Par.?
p. 240
yasmiṃścāsya sthāne timitimiṃgilabhūtasyāsthiśakalā tiṣṭhati tatra nītvā sthāpitaḥ // (230.1) Par.?
uktaṃ cāsya gaccha vatsa manasikāraṃ cintaya // (231.1) Par.?
yato 'sau dharmarucistāṃ samīkṣitumārabdhaḥ // (232.1) Par.?
kimetat kāṣṭhaṃ syādathāsthiśakalā atha phalakinī syāt // (233.1) Par.?
sa tasmād vyaktimalabhamānaḥ paryantamanveṣituṃ pravṛttaḥ // (234.1) Par.?
vyaktiṃ copalabdham // (235.1) Par.?
sa itaścāmutaśca tasyā anupārśvena tāṃ paryeṣamāṇaḥ śramamupagataḥ // (236.1) Par.?
na cāsya paryantamāsādayati // (237.1) Par.?
tasyaitadabhavan nāhamasya vyaktiṃ jñāsyāmi kimetaditi na ca paryantamāsādayiṣye // (238.1) Par.?
gacchāmi asminnarthe bhagavantameva pṛcchāmi // (239.1) Par.?
yato 'sau bhagavato 'ntikaṃ gatvā bhagavantaṃ pṛcchati kiṃ tadbhagavan nāhaṃ tasya vyaktimupalabhāmi // (240.1) Par.?
yato 'sya bhagavānāha vatsa asthiśakalaiṣā // (241.1) Par.?
sa kathayati bhagavan evaṃvidho 'sau sattvo yasyedṛśī asthiśakalā bhagavatoktaṃ tṛpyasva dharmaruce bhavebhyaḥ tṛpyasva bhavopakaraṇebhyaḥ // (242.1) Par.?
tavaiṣā asthiśakalā // (243.1) Par.?
dharmarucistaṃ śrutvā bhagavadvaco vyākulitacetāḥ kathayati mamaiṣedṛśī asthiśakalā tasyoktam eṣā dharmaruce tavāsthiśakalā // (244.1) Par.?
tathāvidhamupaśrutya atīva saṃvignaḥ // (245.1) Par.?
yato 'sya bhagavatā avavādo datto dharmaruce idaṃ cedaṃ manasi kuru // (246.1) Par.?
ityuktvā bhagavān vitatapakṣa iva rājahaṃsa ṛddhyā jetavanamanuprāptaḥ // (247.1) Par.?
atha dharmarucinā cintayatā manasikāramanutiṣṭhatā uṣmagatānyutpāditāni mūrdhānaḥ kṣāntayo laukikā agradharmā darśanamārgo bhāvanāmārgaḥ // (248.1) Par.?
srotāpattiphalaṃ prāptam // (249.1) Par.?
sakṛdāgāmiphalam anāgāmiphalamarhattvaṃ prāptam // (250.1) Par.?
arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto 'nunayapratighaprahīṇo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukho vāsīcandanakalpaḥ // (251.1) Par.?
sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ // (252.1) Par.?
samanvāhartumātmanaḥ pūrvajātiṃ pravṛttaḥ kuto hyahaṃ cyutaḥ kutropapanna iti // (253.1) Par.?
yataḥ paśyati anekāni jātiśatāni narakatiryakpretacyutaścopapannaśca // (254.1) Par.?
tasyaitadabhavad yadahaṃ bhagavatā na samanvāhṛto 'bhaviṣyam anāgatāsvapi jātiṣu upasṛto 'bhaviṣyam // (255.1) Par.?
p. 241
yataḥ saṃlakṣayaty anāgatāpyātmano jātisaṃtatir nirantaramanuparataprabandhena narakapretopapattiḥ // (256.1) Par.?
sa evaṃ saṃlakṣya duṣkarakārako bata me bhagavān // (257.1) Par.?
yadi ca bhagavatā mamaivaikasyārthe 'nuttarā samyaksambodhiradhigatā syāt tanmahaddhi upakṛtaṃ syāt prāgevānekeṣāṃ sattvasahasrāṇāmapāyagatigamanamapanayati // (258.1) Par.?
tato 'sau dharmarucirṛddhyā jetavanamanuprāpto bhagavantaṃ darśanāya // (259.1) Par.?
tena khalu samayena bhagavānanekaśatāyā bhikṣuparṣadaḥ purastānniṣaṇṇo 'bhūt // (260.1) Par.?
dharmaṃ deśayati // (261.1) Par.?
athāsau dharmaruciryena bhagavāṃstenopasaṃkrāntaḥ // (262.1) Par.?
upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte nyaṣīdat // (263.1) Par.?
ekāntaniṣaṇṇo bhagavatā abhihitaś cirasya dharmaruce dharmarucirāha cirasya bhagavan // (264.1) Par.?
bhagavānāha sucirasya dharmaruce dharmarucirāha sucirasya bhagavan // (265.1) Par.?
bhagavānāha suciracirasya dharmaruce dharmarucirāha suciracirasya bhagavan // (266.1) Par.?
yato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti bhagavan dharmarucirihaiva śrāvastyāṃ jāto 'sminneva jetavane pravrajito na kutaścidāgato na kutracidgataḥ // (267.1) Par.?
ihaiva tiṣṭhan bhagavatā dharmarucirevamucyate cirasya dharmaruce sucirasya dharmaruce suciracirasya dharmaruce // (268.1) Par.?
kiṃ saṃdhāya bhagavān kathayaty evamukte bhagavān bhikṣūnāmantrayate sma na bhikṣavaḥ pratyutpannaṃ saṃdhāya kathayāmi // (269.1) Par.?
atītaṃ saṃdhāya kathayāmi // (270.1) Par.?
atītaṃ saṃdhāya mayaivamuktam // (271.1) Par.?
icchatha bhikṣavo 'sya dharmaruceḥ pūrvikāṃ karmaplotimārabhya dhārmikathāṃ śrotum etasya bhagavan kāla etasya sugata samayo yadbhagavān dharmarucimārabhya bhikṣūṇāṃ dhārmikathāṃ kuryāt // (272.1) Par.?
bhagavataḥ śrutvā bhikṣavo dhārayiṣyanti // (273.1) Par.?
p. 242
bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani prathame 'saṃkhyeye kṣemaṃkaro nāma tathāgato loka utpanno vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ ca buddho bhagavān // (274.1) Par.?
sa ca kṣemāvatīṃ rājadhānīmupaniśritya viharati // (275.1) Par.?
tasyāṃ ca kṣemāvatyāṃ kṣemo nāma rājā rājyaṃ kārayati // (276.1) Par.?
tasyāṃ ca kṣemāvatyāṃ rājadhānyāmanyatamo vaṇikśreṣṭhī prativasati // (277.1) Par.?
tenāsau kṣemaṃkaraḥ samyaksambuddhaḥ ṣaṣṭiṃ traimāsān sārdhaṃ bhikṣusaṃghena sarvopakaraṇairupasthitaḥ // (278.1) Par.?
yato 'sau śreṣṭhī saṃlakṣayati gacchāmi mahāsamudram // (279.1) Par.?
bhāṇḍaṃ samudānīya tasmācca ratnānyānīya saṃghe pañcavārṣikaṃ kariṣyāmīti // (280.1) Par.?
evaṃ saṃcintya bhāṇḍaṃ samudānīya grāmanigamapallīpattanarājadhānīṣvanupūrveṇa cañcūryamāṇaḥ samudramanuprāptaḥ // (281.1) Par.?
ghaṇṭāvaghoṣaṇaṃ kṛtvā sāmudreṇa yānapātreṇa mahāsamudramavatīrṇaḥ // (282.1) Par.?
asya tasmin mahāsamudre 'vatīrṇasya kṣemaṃkaraḥ samyaksambuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ // (283.1) Par.?
tasya parinirvṛtasya vaśino bhikṣavaḥ parinirvṛtāḥ // (284.1) Par.?
saptāhaparinirvṛtasya śāsanamantarhitam // (285.1) Par.?
sa ca śreṣṭhī saṃsiddhayānapātreṇa devatāmānuṣyaparigṛhītena tasmānmahāsamudrāt tīrṇaḥ // (286.1) Par.?
uttīrya ca taṃ bhāṇḍaṃ śakaṭairuṣṭrairgobhirgardabhaiśca cotkṣipya anupūrveṇa samprasthitaḥ // (287.1) Par.?
sa ca panthānaṃ gacchan prātipathikān pṛcchati kiṃ bhavanto jānīdhvaṃ kṣemāvatyāṃ rājadhānyāṃ pravṛttis tairuktam jānīmaḥ // (288.1) Par.?
sa kathayaty asti kaścit kṣemāvatyāṃ rājadhānyāṃ kṣemaṃkaro nāma samyaksambuddhas te kathayanti parinirvṛtaḥ sa bhagavān kṣemaṃkaraḥ samyaksambuddhaḥ // (289.1) Par.?
sa ca tacchrutvā paraṃ khedamupagataḥ // (290.1) Par.?
saṃmūrchitaśca bhūmau patitaḥ // (291.1) Par.?
tasmācca jalābhiṣekeṇa pratyāgataprāṇo jīvita utthāya bhūyaḥ pṛcchati kiṃ bhavanto jānīdhvaṃ śrāvakā api tāvattasya bhagavatastiṣṭhanti tairuktas te 'pi vaśino bhikṣavaḥ parinirvṛtāḥ // (292.1) Par.?
p. 243
saptāhaparinirvṛtasya ca buddhasya bhagavataḥ kṣemaṃkarasya samyaksambuddhasya kṣemeṇa rājñā caityamalpeśākhyaṃ pratiṣṭhāpitam // (293.1) Par.?
tena ca gatvā śreṣṭhinā janapadāḥ pṛṣṭāḥ // (294.1) Par.?
asti bhavantastasya bhagavato buddhasya kiṃcit stūpaṃ pratiṣṭhāpitam // (295.1) Par.?
tairuktam asti kṣemeṇa rājñā alpeśākhyaṃ caityaṃ pratiṣṭhāpitam // (296.1) Par.?
tasya etadabhavad etaṃ mayā suvarṇaṃ kṣemaṃkaraṃ samyaksambuddham uddiśyānītam // (297.1) Par.?
sa ca parinirvṛtaḥ // (298.1) Par.?
yannvahametenaiva suvarṇena tasyaiva bhagavataścaityaṃ maheśākhyataraṃ kārayeyam // (299.1) Par.?
evaṃ vicintya kṣemaṃ rājānaṃ vijñāpayati mahārāja idaṃ mayā suvarṇaṃ kṣemaṃkaraṃ samyaksambuddhamuddiśyānītam // (300.1) Par.?
sa ca bhagavān parinirvṛtaḥ // (301.1) Par.?
idānīṃ mahārāja yadi tvamanujānīyād ahametenaiva suvarṇenaitat tasya bhagavataścaityaṃ maheśākhyataraṃ kārayeyam // (302.1) Par.?
sa rājñābhihito yathābhipretaṃ kuru // (303.1) Par.?
tato brāhmaṇā nagaraṃ prati nivāsinaḥ sambhūya sarve tasya mahāśreṣṭhinaḥ sakāśaṃ gatvā kathayanti bho mahāśreṣṭhin yadā kṣemaṃkaro buddho loke 'nutpanna āsīt tadā vayaṃ lokasya dakṣiṇīyā āsan // (304.1) Par.?
yadā tūtpannaḥ tadā dakṣiṇīyo jātaḥ // (305.1) Par.?
idānīṃ tu tasya parinirvṛtasya vayameva dakṣiṇīyāḥ // (306.1) Par.?
etat suvarṇamasmākaṃ gamyam // (307.1) Par.?
sa teṣāṃ kathayati nāham yuṣmākametat suvarṇaṃ dāsyāmi // (308.1) Par.?
te kathayanti yadyasmākaṃ na dāsyasi na vayaṃ tava kāmakāraṃ dāsyāmaḥ // (309.1) Par.?
te brāhmaṇā bahavaḥ śreṣṭhī cālpaparivāraḥ // (310.1) Par.?
teṣāṃ tathā vyutpadyatāṃ na lebhe taccaityam yathepsitaṃ tena suvarṇena kārayitum // (311.1) Par.?
atha sa śreṣṭhī rājñaḥ sakāśaṃ gatvā kathayati mahārāja taccaityaṃ na labhe brāhmaṇānāṃ sakāśādyathābhipretaṃ kārayitum // (312.1) Par.?
yato 'sya rājñā svapuruṣo dattaḥ sahasrayodhī // (313.1) Par.?
evaṃ ca rājñā svapuruṣa ājñapto yadyasya mahāśreṣṭhinaḥ stūpamabhisaṃskurvataḥ kaścidapanayaṃ karoti sa tvayā mahatā daṇḍena śāsayitavyaḥ // (314.1) Par.?
evaṃ deveti sahasrayodhī puruṣo rājñaḥ pratiśrutya nirgataḥ // (315.1) Par.?
p. 244
nirgamya ca tān brāhmaṇānevaṃ vadati śṛṇvantu bhavanto 'haṃ rājñāsya mahāśreṣṭhinaḥ svapuruṣo datto yadyasya stūpamabhisaṃskurvataḥ kaścidvighātaṃ kuryāt sa tvayā mahatā daṇḍena śāsayitavya iti // (316.1) Par.?
yadi yūyamatra kiṃcid vighnaṃ kariṣyatha ahaṃ vo mahatā daṇḍenānuśāsayiṣyāmi // (317.1) Par.?
te brāhmaṇāḥ sahasrayodhinaḥ puruṣasyaivaṃ śrutvā bhītāḥ // (318.1) Par.?
yatastena mahāśreṣṭhinā saṃcintya yathaitat suvarṇaṃ tatraiva garbhasaṃsthaṃ syāt tathā kartavyamiti tasya stūpasya sarvaireva caturbhiḥ pārśvaiḥ pratikaṇṭhukayā catvāri sopānāni ārabdhāni kārayitum // (319.1) Par.?
yāvadanupūrveṇa prathamā meḍhī tato 'nupūrveṇa dvitīyā tatastṛtīyā meḍhī yāvadanupūrveṇāṇḍam // (320.1) Par.?
tathāvidhaṃ ca stūpasyāṇḍaṃ kṛtam yatra sā yūpayaṣṭirabhyantare pratipāditā // (321.1) Par.?
paścāt tasyātinavāṇḍasyopari harmikā kṛtā // (322.1) Par.?
anupūrveṇa yaṣṭyāropaṇaṃ kṛtam // (323.1) Par.?
varṣasthāle mahāmaṇiratnāni tānyāropitāni // (324.1) Par.?
tatra ca kriyamāṇe sahasrayodhinaḥ puruṣasyaivamutpannaṃ nātra kaścididānīṃ prahariṣyati // (325.1) Par.?
viśvastamanāḥ kenacitkāryeṇa janapadeṣu gataḥ // (326.1) Par.?
tena ca mahāśreṣṭhinā tasya stūpasya caturbhiḥ pārśvaiścatvāro dvārakoṣṭhakā māpitāḥ caturbhiḥ pārśvaiścatvāri mahācaityāni kāritāni tadyathā jātirabhisambodhirdharmacakrapravartanaṃ parinirvāṇam // (327.1) Par.?
tacca stūpāṅgaṇaṃ ratnaśilābhiścitam // (328.1) Par.?
catvāraścopāṅgāścaturdiśaṃ māpitāḥ // (329.1) Par.?
puṣkariṇyaścaturdiśamanupārśvena māpitāḥ // (330.1) Par.?
tatra ca vividhāni jalajāni mālyāni ropitāni tadyathā utpalaṃ padmaṃ kumudaṃ puṇḍarīkaṃ sugandhikaṃ mṛdugandhikam // (331.1) Par.?
vividhāni ca puṣkariṇītīreṣu sthalajāni mālyāni ropitāni tadyathā atimuktakaṃ campakapāṭalāvārṣikāmallikāsumanāyūthikā dhātuṣkārī // (332.1) Par.?
sarvartukālikāḥ puṣpaphalāḥ stūpapūjārtham // (333.1) Par.?
sthāvarāvṛttiprajñaptāḥ stūpadāsā dattāḥ // (334.1) Par.?
śaṅkhapaṭahavādyāni tūryāṇi dattāni // (335.1) Par.?
ye tasmiṃścaitye gandhairdhūpairmālyaiśca cūrṇaiḥ kārāḥ kurvanti // (336.1) Par.?
tasmāccādhiṣṭhānādviṣayāccāgamya janapadā gandhairmālyairdhūpaiścūrṇaistasmiṃścaitye kāraṃ kurvanti // (337.1) Par.?
p. 245
yadi ca dakṣiṇo vāyurvāti dakṣiṇena vāyunā sarvapuṣpajātīnāṃ gandhena taccaityamaṅgaṇaṃ cāsya sphuṭaṃ bhavatyanubhāvitam // (338.1) Par.?
evaṃ paścimena vāyunā anupūrveṇāpi ca vāyunā // (339.1) Par.?
vāyatā vāyatā taccaityāṅgaṇaṃ ca tena vividhena gandhamālyena sphuṭaṃ bhavatyanubhāvitam // (340.1) Par.?
tasmiṃśca stūpe sarvajātakṛtaniṣṭhite sahasrayodhī abhyāgataḥ // (341.1) Par.?
sa taṃ stūpaṃ dṛṣṭvā sarvajātakṛtaniṣṭhitaṃ kathayaty asmiṃścaitye kārāṃ kṛtvā kimavāpyate yato 'sau śreṣṭhī buddhodāharaṇaṃ pravṛttaḥ kartum evaṃ tribhirasaṃkhyeyairvīryeṇa vyāyamatānuttarā bodhiravāpyate // (342.1) Par.?
sa taṃ śrutvā viṣādamāpanno hīnotsāhatayā kathayati nāhaṃ śakṣyāmi anuttarāṃ samyaksambodhiṃ samudānayitum // (343.1) Par.?
tato 'sau śreṣṭhī pratyekabuddhodāharaṇaṃ pravṛttaḥ kartum evaṃ sahasrayodhī tasyāpi varṇodāharaṇaṃ śrutvā viṣaṇṇacetāḥ kathayaty etāmapyahaṃ pratyekabodhiṃ na śaktaḥ samudānayitum // (344.1) Par.?
tataḥ sa mahāśreṣṭhī śrāvakavarṇodāharaṇaṃ kṛtvā kathayaty asminnapi tāvat praṇidhatsva cittam // (345.1) Par.?
yataḥ sahasrayodhyāha tvayā punarmahāśreṣṭhin katamasyāṃ bodhau praṇidhānaṃ kṛtaṃ tena mahāśreṣṭhinoktam anuttarasyāṃ bodhau cittamutpāditam // (346.1) Par.?
sahasrayodhyāha yadi tvayā anuttarasyāṃ bodhau cittamutpāditam ahaṃ tavaiva śrāvakaḥ syām // (347.1) Par.?
tvayāhaṃ samanvāhartavyaḥ // (348.1) Par.?
yato 'sya śreṣṭhī āha bahukilbiṣakārī bata bhavān // (349.1) Par.?
kiṃtu loke yadā tvaṃ buddhotpādaśabdaṃ śrutvā smṛtiṃ pratilabhethāḥ // (350.1) Par.?
sa ca śreṣṭhī taṃ caityaṃ kṛtvā nirīkṣya pādayor nipatya praṇidhānaṃ karoti // (351.1) Par.?
anena dānena mahadgatena buddho bhaveyaṃ sugataḥ svayambhūḥ / (352.1) Par.?
tīrṇo 'haṃ tārayeyaṃ janaughān atāritā ye paurvakairjinendraiḥ // (352.2) Par.?
bhagavānāha yo 'sau atīte 'dhvani śreṣṭhī abhūt ahameva sa tasmin samaye bodhisattvacaryāṃ vartāmi // (353.1) Par.?
yo 'sau sahasrayodhī eṣa eva dharmarucistena kālena tena samayena // (354.1) Par.?
p. 246
idaṃ mama prathame 'saṃkhyeye etasya dharmarucerdarśanam // (355.1) Par.?
tatsaṃdhāya kathayāmi cirasya dharmaruce // (356.1) Par.?
yato dharmarucir ājñāyāha cirasya bhagavan // (357.1) Par.?
dvitīye dīpaṃkaro nāma samyaksambuddho loka utpanno vidyācaraṇasamyaksambuddhaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān // (358.1) Par.?
atha dīpaṃkaraḥ samyaksambuddho janapadeṣu cārikāṃ caran dīpāvatīṃ rājadhānīmanuprāptaḥ // (359.1) Par.?
dīpāvatyāṃ rājadhānyāṃ dīpo nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca // (360.1) Par.?
tatra dīpena rājñā dīpaṃkaraḥ samyaksambuddhaḥ sābhisaṃskāreṇa nagarapraveśenopanimantritaḥ // (361.1) Par.?
tasya ca dīpasya rājño vāsavo nāma sāmantarājo 'bhūt // (362.1) Par.?
tena tasya dūto 'nupreṣita āgaccha iha mayā dīpaṃkaraḥ samyaksambuddhaḥ sābhisaṃskāreṇa nagarapraveśenopanimantritaḥ // (363.1) Par.?
tasya pūjāṃ kariṣyāma iti // (364.1) Par.?
tadā ca vāsavena rājñā dvādaśavarṣāṇi yajñamiṣṭvā yajñāvasāne rājñā pañca mahāpradānāni vyavasthāpitāni tadyathā sauvarṇakaṃ daṇḍakamaṇḍalu sauvarṇā sapātrī catūratnamayī śayyā pañca kārṣāpaṇaśatāni kanyā ca sarvālaṃkāravibhūṣitā // (365.1) Par.?
tena khalu samayena anyeṣu janapadeṣu dvau māṇavakau prativasataḥ // (366.1) Par.?
tābhyāṃ copādhyāyasakāśād vedādhyayanaṃ kṛtam // (367.1) Par.?
dharmatā ācāryasyācāryadhanam upādhyāyasyopādhyāyadhanaṃ pradeyamiti jñātvā cintayataḥ // (368.1) Par.?
tābhyāṃ ca śrutaṃ vāsavena rājñā pañca mahāpradānāni yajñāvasāne samudānītāni yo brāhmaṇaḥ svādhyāyasampanno bhaviṣyati sa lapsyatīti // (369.1) Par.?
tayoretadabhavad gacchāvastatra taṃ pradānaṃ pratigṛhṇīvaḥ // (370.1) Par.?
ko 'smākaṃ tatra bahuśrutatamo vā svādhyāyatamo bhaviṣyatīti saṃcintya yena vāsavasya rājño mahānagaraṃ tena samprasthitau // (371.1) Par.?
p. 247
tasya ca rājño devatayā ārocitam // (372.1) Par.?
yau etau dvau māṇavakau āgacchataḥ sumatiśca matiśca anayordvayoḥ sumateretatpradānaṃ dada // (373.1) Par.?
yadevaṃ mahārāja tvayā dvādaśa varṣāṇi yajña iṣṭaḥ asmāt puṇyaphalānmahattamapadasya sumatermāṇavakasya mahāpradānaṃ dāsyasi // (374.1) Par.?
sa rājā saṃlakṣayati nūnametau mahātmānau yeṣāmarthāya devatā apyārocayanti // (375.1) Par.?
yato 'sau rājā paśyati māṇavakau dūrata evāgacchantau prāsādikāvabhirūpau tau ca gatvā tatra yajñe brāhmaṇapaṅktiṣu prajñapteṣu āsaneṣvagrāsanam abhiruhyāvasthitau // (376.1) Par.?
yato rājā vāsavastau sumatiṃ māṇavaṃ pṛcchati bhavān sumatis tenoktam aham // (377.1) Par.?
yato rājā vāsavaḥ sumatiṃ māṇavamagrāsane bhojayitvā pañca pradānāni prayacchati // (378.1) Par.?
sumatirmāṇavaścatvāri mahāpradānāni gṛhṇāti daṇḍakamaṇḍaluprabhṛtīni ekaṃ kanyāpradānaṃ na pratigṛhṇāti // (379.1) Par.?
sa kathayaty ahaṃ brahmacārī // (380.1) Par.?
yataḥ sā kanyā sumatiṃ māṇavaṃ prāsādikamabhirūpaṃ dṛṣṭvā lubdhā snehotpannā taṃ sumatiṃ māṇavamevamāha pratigṛhṇa māṃ brāhmaṇa // (381.1) Par.?
sa kathayati na śakyaṃ pratigṛhītum // (382.1) Par.?
yataḥ sā kanyā rājñā pradānabuddhyā parityaktā na punargṛhītā sumatināpi māṇavenāpratigṛhyamāṇā rājño dīpasya dīpāvatīṃ nagarīṃ gatā // (383.1) Par.?
sā tatra gatvā tadātmīyamalaṃkāraṃ śarīrādavatārya mālākārāyānuprayacchaty asyālaṃkārasya mūlyaṃ me pratidivasaṃ devasyārthe nīlotpalāni dadasva // (384.1) Par.?
sā tenopakrameṇa tad alaṃkārikaṃ suvarṇaṃ dattvā devaśuśrūṣikā saṃvṛttā // (385.1) Par.?
sa ca māṇavakaḥ sumatistāni catvāri mahāpradānāni gṛhya upādhyāyasakāśaṃ gataḥ // (386.1) Par.?
gatvā copādhyāyāya tāni catvāri mahāpradānānyanuprayacchati // (387.1) Par.?
tebhyaścopādhyāyastrīṇi pratigṛhṇāti kārṣāpaṇānāṃ tu pañca śatāni tasyaiva sumaterdadāti // (388.1) Par.?
sa ca sumatistasyāmeva rātrau daśa svapnānadrākṣīt mahāsamudraṃ pibāmi vaihāyasena gacchāmi imau candrādityau evaṃ maharddhikau evaṃ mahānubhāvau pāṇinā āmārṣṭi parimārṣṭi rājño rathe yojayāmi ṛṣīn śvetān hastinaḥ haṃsān siṃhān mahāśailaṃ parvatāniti // (389.1) Par.?
p. 248
sa tān dṛṣṭvā pratibuddhaḥ // (390.1) Par.?
pratibuddhasyaitadabhavat ka eṣāṃ svapnānāṃ mama vyākaraṇaṃ kariṣyati tatra pañcābhijña ṛṣir nātidūre prativasati // (391.1) Par.?
atha sumatirmāṇavaḥ saṃśayanirṇayanārtham ṛṣeḥ sakāśaṃ gataḥ // (392.1) Par.?
sumatistasya ṛṣeḥ pratisaṃmodanaṃ kṛtvā svapnānākhyāyāha kuruṣva me eṣāṃ svapnānāṃ nirṇayam // (393.1) Par.?
sa ṛṣirāha nāhameṣāṃ svapnānāṃ vyākaraṇaṃ kariṣyāmi // (394.1) Par.?
gaccha dīpāvatīṃ rājadhānīm // (395.1) Par.?
tatra dīpena rājñā dīpaṃkaro nāma samyaksambuddhaḥ sābhisaṃskāreṇa nagarapraveśenopanimantritaḥ // (396.1) Par.?
sa eṣāṃ svapnānāṃ vyākaraṇaṃ kariṣyati // (397.1) Par.?
atha vāsavo rājā tasya dīpasya rājñaḥ pratiśrutya aśītyamātyasahasraparivṛto dīpāvatīṃ rājadhānīmanuprāptaḥ // (398.1) Par.?
tena ca dīpena rājñā saptamāddivasāddīpaṃkarasya samyaksambuddhasya sābhisaṃskāreṇa nagarapraveśaṃ kariṣyāmīti sarvaviṣayādhiṣṭhānācca sarvapuṣpāṇāṃ saṃgrahaṃ kartumārabdhaḥ // (399.1) Par.?
tatra ca yasmin divase rājñā dīpena tasya dīpaṃkarasya samyaksambuddhasya sābhisaṃskāreṇa nagarapraveśa ārabdhaḥ kartum tasminneva divase sumatirapi tatraivāgataḥ // (400.1) Par.?
tatra rājñā sarvapuṣpāṇāṃ saṃgrahaḥ kāritaḥ // (401.1) Par.?
sā ca devopasthāyikā dārikā mālākārasakāśaṃ gatā prayaccha me nīlotpalāni devārcanaṃ kariṣyāmīti // (402.1) Par.?
mālākāra āha adya rājñā sarvapuṣpāṇi gṛhītāni dīpaṃkaranagarapraveśasyārthe // (403.1) Par.?
sā kathayati gacchata punarapi tatra puṣkiriṇyām yadi matpuṇyair nīlotpalapadmam anuddhṛtamāsādyeta // (404.1) Par.?
tatra puṣkiriṇyāṃ sumateḥ puṇyānubhāvāt sapta nīlapadmāni prādurbhūtāni // (405.1) Par.?
yataḥ sa mālākāro gataḥ sa tāni paśyati // (406.1) Par.?
dṛṣṭvā ca dārikayā mālākārasyoktam uddharaitāni padmāni // (407.1) Par.?
mālākāraḥ kathayati nāhamuddhariṣyāmi // (408.1) Par.?
rājakulānmamopālambho bhaviṣyati // (409.1) Par.?
p. 249
yataḥ sā kathayati na // (410.1) Par.?
tvayā sarvapuṣpāṇyuddhṛtya rājñaḥ pūrvaṃ dattānyeva // (411.1) Par.?
mālākāra āha dattāni // (412.1) Par.?
yataḥ sā dārikā kathayati madīyaiḥ puṇyairetāni prādurbhūtāni prayacchoddhṛtāni mama // (413.1) Par.?
mālākāraḥ kathayati kathametāni praveśakāni bhaviṣyantyasaṃviditaṃ rājakulasya dārikāhoddharatu bhavān // (414.1) Par.?
ahamudakakumbhe prakṣiptaṃ praveśayiṣyāmi // (415.1) Par.?
tena mālākāreṇaivaṃ śrutvā tasyā dārikāyāstānyuddhṛtya anupradattāni // (416.1) Par.?
sā tāni gṛhītvā udakakumbhe prakṣipya tatkumbhamudakasya pūrayitvā adhiṣṭhānaṃ gatā prasthitā // (417.1) Par.?
sa ca sumatistatsthānamanusaṃprāptaḥ // (418.1) Par.?
tasyaitadabhavat kathamahaṃ buddhaṃ bhagavantam dṛṣṭvā na pūjayāmi sa mālākāragṛhāṇyanvāhiṇḍati sarvapuṣpānveṣaṇaparaḥ na ca kiṃcidekapuṣpamāsādayati // (419.1) Par.?
paścād bāhyenādhiṣṭhānānnirgamya ārāmeṇārāmaṃ puṣpāṇi paryeṣamāṇaḥ paryaṭati na caikapuṣpamāsādayati // (420.1) Par.?
atha paryaṭamānastadudyānaṃ samprāptaḥ // (421.1) Par.?
sā ca dārikā tasmādudyānāt tasya sumater māṇavasyābhimukhamāgatā // (422.1) Par.?
yataḥ puṇyānubhāvena tāni nīlapadmāni tasmādudakakumbhādabhyudgatāni // (423.1) Par.?
yatastāni sumatirdṛṣṭvā tasyā dārikāyāḥ kathayati prayaccha mamaitāni padmāni // (424.1) Par.?
matsakāśādeṣāṃ niṣkrayaṃ pañcakārṣāpaṇaśataṃ gṛhāṇa // (425.1) Par.?
sā dārikā tasya sumateḥ kathayati tadā necchasi māṃ pratigṛhītum // (426.1) Par.?
idānīṃ māṃ padmāni yācase // (427.1) Par.?
nāhaṃ dāsyāmi // (428.1) Par.?
evamuktvā taṃ sumatiṃ māṇavamuvāca kimebhiḥ kariṣyasi sumatirāha buddhaṃ bhagavantamarcayiṣyāmi // (429.1) Par.?
paścāddārikā kathayati kiṃ mama kārṣāpaṇaiḥ kṛtyam evamahaṃ buddhāya dāsye yadi tvameṣāṃ padmānāṃ pradānaphalena mamāpi jātyāṃ jātyāṃ patnīmicchasi asya dānasya pradānakāle yadyevaṃ praṇidhānaṃ karoṣi jātyāṃ jātyāṃ mama bhāryā syāditi // (430.1) Par.?
sumatirāha vayaṃ dānābhiratāḥ svagarbharūpaparityāgaṃ svamāṃsaparityāgaṃ ca kurmaḥ // (431.1) Par.?
tataḥ sā dārikā sumateḥ kathayati tvamevaṃ praṇidhānaṃ kuru paścād yenābhyarthīyase tasya māmanuprayacchethāḥ // (432.1) Par.?
p. 250
evamukte tayā dārikayā tasya sumateḥ pañca padmānyanupradattāni ātmanā dve gṛhīte // (433.1) Par.?
gāthāṃ ca bhāṣate // (434.1) Par.?
praṇidhim yatra kuryāstvaṃ buddhamāsādya nāyakam / (435.1) Par.?
tatra te 'haṃ bhavet patnī nityaṃ sahadharmacāriṇī // (435.2) Par.?
tena rājñā tatra sarvamapagatapāṣāṇaśarkarakapālaṃ kāritam ucchritadhvajapatākātoraṇam āmuktapaṭṭadāmaṃ gandhodakacūrṇapariṣiktam // (436.1) Par.?
nagaradvārādārabhya yāvacca vihāro yāvacca nagarametadantaram apagatapāṣāṇaśarkarakapālaṃ kāritamucchritadhvajapatākatoraṇam āmuktapaṭṭadāma gandhodakacūrṇapariṣiktam // (437.1) Par.?
sa ca rājā śataśalākaṃ chatraṃ gṛhītvā dīpaṃkarasya samyaksambuddhasya pratyudgataḥ // (438.1) Par.?
evamevāmātyāḥ // (439.1) Par.?
evameva vāsavo rājā amātyaiḥ saha pratyudgataḥ // (440.1) Par.?
dīpo rājā bhagavato buddhasya pādayor nipatya vijñāpayati bhagavan adhiṣṭhānaṃ praviśa // (441.1) Par.?
yataḥ sa bhagavān bhikṣusaṃghapuraskṛto 'dhiṣṭhānapraveśābhimukhaḥ samprasthitaḥ // (442.1) Par.?
sa ca rājā dīpaḥ śataśalākaṃ chatraṃ dīpaṃkarasya samyaksambuddhasya dhārayati // (443.1) Par.?
tathaivāmātyā vāsavo rājā amātyasahāyaḥ // (444.1) Par.?
bhagavatā ṛddhyā tathādhiṣṭhitaṃ yathā ekaikaḥ saṃlakṣayaty ahaṃ bhagavataśchatraṃ dhārayāmīti // (445.1) Par.?
atha bhagavāṃstathāvidhayā śobhayā janamadhyamanuprāptaḥ // (446.1) Par.?
tatra bhagavatā sābhisaṃskāra indrakīle pādo vyavasthāpitaḥ // (447.1) Par.?
yadaiva bhagavatā indrakīle pādo vyavasthāpitas tadaiva samanantarakālaṃ pṛthivī ṣaḍvikāraṃ prakampitā calitā pracalitā saṃpracalitā vedhitā pravedhitā saṃpravedhitā // (448.1) Par.?
dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati // (449.1) Par.?
tatra ca dīpāvatyāṃ rājadhānyāmanekāni prāṇiśatasahasrāṇi puṣpairdhūpairgandhaiśca kārāṃ kurvanti // (450.1) Par.?
te 'pi ca sumatiśca dārikā ca yena dīpaṃkaraḥ samyaksambuddhastenānugacchanti padmāni gṛhya // (451.1) Par.?
te ca tatra mahājanakāyena pūjārthaṃ saṃparivṛtasya bhagavata upaśleṣaṃ na labhante // (452.1) Par.?
bhagavān saṃlakṣayati bahutaraṃ sumatirmāṇavo 'smānmahājanakāyāt puṇyaprasavaṃ kariṣyatīti // (453.1) Par.?
matvā mahatīṃ tumulāṃ vātavṛṣṭim abhinirmiṇoti // (454.1) Par.?
yatastena janakāyenāvakāśo dattaḥ // (455.1) Par.?
labdhāvakāśaśca sumatirmāṇavo bhagavantamasecanakadarśanaṃ dṛṣṭvā atīva prasādajātaḥ // (456.1) Par.?
prasādajātena ca tāni pañca padmāni bhagavataḥ kṣiptāni // (457.1) Par.?
tāni ca bhagavatā dīpaṃkareṇa samyaksambuddhena tathā adhiṣṭhitāni yathā śakaṭīcakramātrāṇi vitānaṃ baddhvā vyavasthitāni // (458.1) Par.?
gacchato 'nugacchanti tiṣṭhato 'nutiṣṭhanti // (459.1) Par.?
tathā dṛṣṭvā tayā dārikayā prasādajātayā dvau padmau bhagavataḥ kṣiptau // (460.1) Par.?
tau cāpi bhagavatā tathādhiṣṭhitau yathā śakaṭīcakramātrau karṇasamīpe vitānaṃ baddhvā vyavasthitau // (461.1) Par.?
tatra ca pradeśe tumulena vātavarṣeṇa kardamo jātaḥ // (462.1) Par.?
paścāt sumatirmāṇavo buddhaṃ bhagavantaṃ sakardamaṃ pṛthivīpradeśamupagataḥ // (463.1) Par.?
p. 252
tasmin sakardame pṛthivīpradeśe jaṭāṃ saṃtīrya bhagavato purato gāthāṃ bhāṣate // (464.1) Par.?
yadi buddho bhaviṣyāmi bodhāya buddhabodhana / (465.1) Par.?
ākramiṣyasi me padbhyāṃ jaṭāṃ janmajarāntakām // (465.2) Par.?
tatastena dīpaṃkareṇa samyaksambuddhena tasya sumatermāṇavasya jaṭāsu pādau vyavasthāpitau // (466.1) Par.?
tasya ca sumateḥ pṛṣṭhato 'nubuddha eva matirmāṇavastiṣṭhati // (467.1) Par.?
tena kupitenābhihitaṃ bhagavato dīpaṃkarasya paśya tāvadbhoḥ anena dīpaṃkareṇa samyaksambuddhenāsya sumatermāṇavasya tiraścām yathā padbhyāṃ jaṭā avaṣṭabdhāḥ // (468.1) Par.?
paścāt dīpaṃkareṇa samyaksambuddhena sumatirmāṇavo vyākṛto bhaviṣyasi tvaṃ nṛbhavādvimukto mukto vibhurlokahitāya śāstā / (469.1) Par.?
śākyātmajaḥ śākyamunīti nāmnā trilokasāro jagataḥ pradīpaḥ // (469.2) Par.?
yadā ca sa sumatirmāṇavo dīpaṃkareṇa samyaksambuddhena vyākṛtas tatsamakālameva vaihāyasaṃ saptatālānabhyudgataḥ // (470.1) Par.?
tāścāsya jaṭāḥ śīrṇā anyāḥ praviśiṣṭatarā jaṭāḥ prādurbhūtāḥ // (471.1) Par.?
sa vaihāyasastho mahatā janakāyena dṛṣṭaḥ // (472.1) Par.?
dṛṣṭvā ca praṇidhānaṃ kṛtaṃ yadā anenānuttarajñānamadhigataṃ tadāsya vayaṃ śrāvakā bhavema // (473.1) Par.?
sāpi ca dārikā praṇidhānaṃ karoti // (474.1) Par.?
praṇidhānam yatra kuryāstvaṃ buddhamāsādya nāyakam / (475.1) Par.?
tatra te 'haṃ bhavetpatnī nityaṃ sahadharmacāriṇī // (475.2) Par.?
yadā bhavasi saṃbuddho loke jyeṣṭhavināyakaḥ / (476.1) Par.?
śrāvikā te bhaviṣyāmi tasmin kāla upasthite // (476.2) Par.?
khagasthaṃ māṇavaṃ dṛṣṭvā sahasrāṇi śatāni ca / (477.1) Par.?
śrāvakatvaṃ prārthayante sarve tatra hyanāgate // (477.2) Par.?
yadā bhavasi saṃbuddho loke jyeṣṭhavināyakaḥ / (478.1) Par.?
śrāvakāste bhaviṣyāmastasmin kāle hyupasthite // (478.2) Par.?
p. 253
yadā ca sumatirmāṇavo dīpaṃkareṇa samyaksambuddhena vyākṛtas tadāsya dīpena rājñā jaṭā gṛhītāḥ // (479.1) Par.?
vāsavo rājā kathayati mamaitā jaṭā anuprayaccha // (480.1) Par.?
tatastasya dīpena rājñā anupradattāḥ // (481.1) Par.?
tena gṛhītvā gaṇitā aśītirvālasahasrāṇi // (482.1) Par.?
tasya rājño 'mātyāḥ kathayanti deva asmākamekaikaṃ vālamanuprayaccha // (483.1) Par.?
vayameṣāṃ caityāni kariṣyāmaḥ // (484.1) Par.?
tena rājñā teṣāṃ bhṛtyānāmekaiko vālo dattaḥ // (485.1) Par.?
tairamātyaiḥ svake vijite gatvā caityāni pratiṣṭhāpitāni // (486.1) Par.?
yadā sumatirmāṇavo 'nuttarāyāṃ samyaksambuddhau vyākṛtaḥ tadā dīpena rājñā vāsavena ca rājñā tairanekaiśca naigamajānapadaiḥ sarvopakaraṇaiḥ pravārito 'nāgataguṇāvekṣatayā // (487.1) Par.?
tataḥ sa matirmāṇava ucyate 'hamanuttarasyāṃ samyaksambodhau vyākṛtas tvayā kutra cittamutpāditaṃ sa kathayati kṣato 'haṃ sumate māṇava // (488.1) Par.?
sa kathayati kathaṃ kṛtvā kṣato 'si tataḥ sa kathayati yadā tava dīpaṃkareṇa samyaksambuddhena padbhyāṃ jaṭā avaṣṭabdhās tadā kupitena vāṅ niścāritā dīpaṃkareṇa samyaksambuddhena śrotriyasya jaṭā tiraścām yathā padbhyāmavaṣṭabdhāḥ // (489.1) Par.?
yatastasya sumatiḥ kathayaty āgacchasva buddhasya bhagavato 'ntike pravrajāvaḥ // (490.1) Par.?
tatastau sumatirmatiśca dīpaṃkarasya samyaksambuddhasya pravacane pravrajitau // (491.1) Par.?
sumatinā ca pravrajya trīṇi piṭakānyadhītāni dharmeṇa parṣat saṃgṛhītā // (492.1) Par.?
sa ca sumatirmāṇavaścyutaḥ kālagatastuṣite devanikāye upapannaḥ // (493.1) Par.?
matirmāṇavaścyutaḥ kālagato narakeṣūpapannaḥ // (494.1) Par.?
bhagavānāha yo 'sau vāsavo rājābhūt tena kālena tena samayena sa rājā bimbisāraḥ // (495.1) Par.?
yāni tānyaśītiramātyasahasrāṇi tena kālena tena samayena tānyetarhyaśītirdevatāsahasrāṇi // (496.1) Par.?
yo 'sau dīpāvatīyako janakāyaḥ yāsau dārikā eṣaiva sā yaśodharā // (497.1) Par.?
yo 'sau sumatir ahameva tasmin samaye bodhisattvacaryāyāṃ vartāmi // (498.1) Par.?
yo 'sau matiḥ eṣa eva sa dharmaruciḥ // (499.1) Par.?
p. 254
etaddvitīye 'saṃkhyeye asya ca dharmarucermama ca darśanam yadahaṃ saṃdhāya kathayāmi cirasya dharmaruce sucirasya dharmaruce // (500.1) Par.?
tasmādapyarvāk tṛtīye 'saṃkhyeye krakucchando nāma samyaksambuddho loka utpanno vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān // (501.1) Par.?
tasyāṃ ca rājadhānyāmanyataro mahāśreṣṭhī prativasati // (502.1) Par.?
tena ca sadṛśāt kulāt kalatramānītam // (503.1) Par.?
sa ca kalatrasahāyaḥ krīḍati ramate paricārayati // (504.1) Par.?
tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ // (505.1) Par.?
sa ca gṛhapatiḥ śrāddhaḥ // (506.1) Par.?
tasya cārhan bhikṣuḥ kulāvavādako 'sti // (507.1) Par.?
sa ca gṛhapatistāṃ patnīmevamāha jāto 'smākam ṛṇadharo dhanaharaḥ // (508.1) Par.?
gacchāmyahamidānīṃ bhadre vaṇigdharmāṇāṃ deśāntaraṃ bhāṇḍamādāya // (509.1) Par.?
sa ca vaṇiglokenāvṛto dūrataraṃ gato bhāṇḍamādāya // (510.1) Par.?
yato 'sya na bhūyaściramapyāgacchati // (511.1) Par.?
sa ca dārakaḥ kālāntareṇa mahān saṃvṛtto 'bhirūpo darśanīyaḥ prāsādikaḥ // (512.1) Par.?
tato 'sau mātaraṃ pṛcchaty amba kimasmākaṃ kulārthāgataṃ karma sā kathayati vatsa pitā tava āpaṇaṃ vāhayannāsīt // (513.1) Par.?
tataḥ sa dāraka āpaṇamārabdho vāhayitum // (514.1) Par.?
sā ca mātā asya kleśairbādhyamānā cintayituṃ pravṛttā ka upāyaḥ syāt yadahaṃ kleśān vinodayeyaṃ na ca me kaścijjānīyāt tayā saṃcintyaivamadhyavasitam evameva putrakāmahetostathā paricarāmi yathā anenaiva me sārdhaṃ rogavinodakaṃ bhavati naiva svajanasya śaṅkā bhaviṣyati // (515.1) Par.?
tatastayā vṛddhayuvatī āhūya bhojayitvā dvis triḥ paścānnavena paṭenācchāditā // (516.1) Par.?
tasyāḥ sā vṛddhā kathayati kena kāryeṇaiva mamānupradānādinā upakrameṇānupravṛttiṃ karoṣi sā tasyā vṛddhāyā viśvastā bhūtvā evamāha amba śṛṇu vijñāpyam // (517.1) Par.?
kleśairatīva bādhye priyatāṃ mamotpādya manuṣyānveṣaṇaṃ kuru yo 'bhyantara eva syānna ca śaṅkanīyo janasya // (518.1) Par.?
p. 255
vṛddhā kathayati neha gṛhe tathāvidho manuṣyaḥ saṃvidyate nāpi praṇayavān kaścit praviśati yo janasyāśaṅkanīyo bhavet // (519.1) Par.?
katamaḥ sa manuṣyo bhaviṣyati yasyāhaṃ vakṣyāmi tataḥ sā vaṇikpatnī tasyā vṛddhāyāḥ kathayati yadyanyo manuṣya evaṃvidhopakramayukto nāsty eṣa eva me putro bhavati naiṣa lokasya śaṅkanīyo bhaviṣyati // (520.1) Par.?
tasyāstayā vṛddhayā abhihitaṃ kathaṃ nu putreṇa sārdhaṃ ratikrīḍāṃ gamiṣyasi yuktaṃ syādanyena manuṣyeṇa sārdhaṃ ratikrīḍāmanubhavitum // (521.1) Par.?
tataḥ sā vaṇikpatnī kathayati yadyanyo 'bhyantaro manuṣyo na saṃvidyate bhavatu eṣa eva me putraḥ // (522.1) Par.?
tayā vṛddhayā abhihitaṃ yathepsitaṃ kuru // (523.1) Par.?
tataḥ sā vṛddhayuvatī tasya vaṇijaḥ putrasyaivāgamya pṛcchati vatsa taruṇo 'si rūpavāṃśca // (524.1) Par.?
kiṃ pratiṣṭhito 'syārthena tena tasyā abhihitaṃ kimetat tataḥ sā vṛddhā kathayati bhavānevamabhirūpaśca yuvā ca asmin vayasi taruṇayuvatyā sārdhaṃ śobhethāḥ krīḍan raman paricārayan kimeva kāmabhogaparihīnastiṣṭhasi vaṇigdārakastaṃ śrutvā lajjāvyapatrāpyasaṃlīnacetāstasyā vṛddhāyāstadvacanaṃ nādhivāsayati // (525.1) Par.?
tataḥ sā vṛddhā evaṃ dvirapi trirapi tasya dārakasya kathayati taruṇayuvatistavārthe kleśairbādhyate // (526.1) Par.?
sa vaṇigdārako dvirapi trirapyucyamānastasyā vṛddhāyāḥ kathayaty amba kiṃ tasyāstaruṇayuvatyāḥ sannimitte kiṃcidabhihitaṃ tataḥ sā vṛddhā kathayaty uktaṃ tasyā mayā tannimittam // (527.1) Par.?
tayā mama nimitte na pratijñātam // (528.1) Par.?
sā ca dārikā hrīvyapatrāpyagṛhītā na kiṃcidvakṣyati // (529.1) Par.?
na ca śarīramāvṛtaṃ kariṣyati // (530.1) Par.?
na tvayā tasyā vānveṣaṇe yatnaḥ karaṇīyaḥ // (531.1) Par.?
tatastena vaṇigdārakeṇa tasyā vṛddhāyā abhihitaṃ kutrāsmākaṃ saṃgataṃ bhaviṣyati tayā abhihitaṃ madīye gṛhe // (532.1) Par.?
tenoktaṃ kutrāvakāśe tava gṛhaṃ tato 'sya tayā vṛddhayā gṛhaṃ vyapadiṣṭam // (533.1) Par.?
sā ca vṛddhā tasyā vaṇikpatnyāḥ sakāśaṃ gatvā kathayati icchāpitaḥ sa vo 'yaṃ dārakaḥ // (534.1) Par.?
p. 256
sā kathayati kutrāvakāśe saṃgataṃ bhaviṣyati madīye gṛhe // (535.1) Par.?
sa ca dārakaḥ kāryāṇi kṛtvā gataḥ // (536.1) Par.?
anupūrveṇa bhuktvā tasyā mātuḥ kathayati gacchāmyaham // (537.1) Par.?
vayasyagṛhe svapsye // (538.1) Par.?
tato 'sya mātrāpyanujñātaṃ gaccha // (539.1) Par.?
sa dārako labdhānujñastasyā vṛddhāyā gṛhaṃ gataḥ // (540.1) Par.?
tasya dārakasya tasmin gṛhe gatasya ratikrīḍākālamāgamayamānasya tiṣṭhato niśi kālamapratyabhijñātam // (541.1) Par.?
rūpe kāle sā mātā asya vaṇigdārakasya tasminneva gṛhe ratikrīḍāmanubhavanārthaṃ tatraiva gatā // (542.1) Par.?
gatvā ca tasmin gṛhe vikālam avyaktiṃ vibhāvyamāne rūpākṛtau nirgūḍhenopacārakrameṇa ratikrīḍāṃ putreṇa sārdhamanubhavituṃ pravṛttā pāpakenāsaddharmeṇa // (543.1) Par.?
sā ca parikṣīṇāyāṃ rātrau anubhūtaratikrīḍā satamo'ndhakāre kālāyāmeva rajanyām avibhāvyamānarūpākṛtau svagṛhaṃ gacchati // (544.1) Par.?
sa cāpi vaṇigdārako ratikrīḍāmanubhūya prabhātāyāṃ rajanyāṃ bhāṇḍāvāriṃ gatvā kuṭumbakāryāṇi karoti // (545.1) Par.?
evaṃ dvirapi trirapi // (546.1) Par.?
tatra vṛddhāyā gṛhe ratikrīḍāmanubhavaṃśca cirakālamevaṃ vartamānena ratikrīḍākrameṇa tasya dārakasya sā mātā cintayituṃ pravṛttā kiyatkālam anyadgṛham ahamevam avibhāvyamānarūpā ratikrīḍāmanubhaviṣyāmi yannvahamasyaitat ratikrīḍākramaṃ tathāvidhaṃ krameṇa saṃvedayeyaṃ yathā ihaiva gṛhe ratikrīḍā bhavet // (547.1) Par.?
iti saṃcintya tatraiva vṛddhāgṛhe gatvā ratikrīḍāṃ putreṇa sārdhamanubhūya rajanyāḥ kṣaye satamo'ndhakārakāle tasya dārakasyoparimaṃ prāvaraṇaṃ nivasyātmanīyāṃ ca śirottarapaṭṭikāṃ tyaktvā svagṛhaṃ gatā // (548.1) Par.?
sa ca dārakaḥ prabhātakāle tāṃ paṭṭikāṃ śirasi mañcasyāvatiṣṭhantīṃ saṃpaśyati // (549.1) Par.?
ātmīyāmevopariprāvaraṇapotrīm alabhamānastatraiva tāṃ paṭṭikāṃ saṃlakṣya tyaktvā bhāṇḍāvārīṃ gatvā yugalamanyaṃ prāvṛtya svagṛhaṃ gataḥ // (550.1) Par.?
tatra ca gataḥ saṃpaśyati tamevātmīyaṃ prāvaraṇaṃ tasyā mātuḥ śirasi prāvṛtam // (551.1) Par.?
p. 257
dṛṣṭvā ca tāṃ mātaraṃ pṛcchaty amba kuto 'yaṃ śirasi prāvaraṇo 'bhyāgato yatastayā abhihitam adyāpyahaṃ tavāmbā evaṃ cirakālaṃ tava mayā sārdhaṃ kāmān paribhuñjato 'dyāpyahaṃ tava saivāmbā yataḥ sa vaṇigdārakastathāvidhaṃ mātṛvacanamupaśrutya saṃmūḍho vihvalacetā bhūmau nipatitaḥ // (552.1) Par.?
tatastayā sa mātrā ghaṭajalapariṣekeṇāvasiktaḥ // (553.1) Par.?
sa jalapariṣekāvasikto dārakaścireṇa kālena pratyāgataprāṇastayā mātrā samāśvāsyate kimevaṃ khedamupāgatastvam asmadīyaṃ vacanamupaśrutya dhīramanā bhavasva // (554.1) Par.?
na te viṣādaḥ karaṇīyaḥ // (555.1) Par.?
sa dārakastasyāḥ kathayati kathamahaṃ khedaṃ na kariṣyāmi saṃmohaṃ vā yena mayā evaṃvidhaṃ pāpakaṃ karma kṛtaṃ tataḥ sa tayābhihito na te manaḥśūkam asminnarthe utpādayitavyam // (556.1) Par.?
panthāsamo mātṛgrāmaḥ // (557.1) Par.?
yenaivaṃ hi yathā pitā gacchati putro 'pi tenaiva gacchati // (558.1) Par.?
na cāsau panthā putrasyānugacchato doṣakārako bhavaty evameva mātṛgrāmaḥ // (559.1) Par.?
tīrthasamo 'pi ca mātṛgrāmaḥ // (560.1) Par.?
yatraiva hi tīrthe pitā snāti putro 'pi tasmin snāti na ca tīrthaṃ putrasya snāyato doṣakārakaṃ bhavati // (561.1) Par.?
evameva mātṛgrāmaḥ // (562.1) Par.?
api ca pratyanteṣu janapadeṣu dharmataivaiṣā yasyāmeva pitā asaddharmeṇābhigacchati tāmeva putro 'pyadhigacchati // (563.1) Par.?
evamasau vaṇigdārako mātrā bahuvidhairanunayavacanairvinītaśokastayā mātrā tasmin pātake 'saddharme punaḥ punaratīva saṃjātarāgaḥ pravṛttaḥ // (564.1) Par.?
tena ca śreṣṭhinā gṛhe lekhyo 'nupreṣitaḥ // (565.1) Par.?
bhadre dhīrorjitamahotsāhā bhavasva // (566.1) Par.?
ahamapi lekhānupadamevāgamiṣye // (567.1) Par.?
sā vaṇikpatnī tathāvidhaṃ lekhārthaṃ śrutvā vaimanasyajātā cintayituṃ pravṛttā mahāntaṃ kālaṃ mama tasyāgamanamudīkṣamāṇāyāḥ // (568.1) Par.?
tadā nāgataḥ // (569.1) Par.?
idānīṃ mayā evaṃvidhenopakrameṇa putraṃ ca paricaritvā sa cāgamiṣyati // (570.1) Par.?
ka upāyaḥ syāt yadahaṃ tamihāsamprāptameva jīvitāt vyaparopayeyam iti saṃcintya taṃ putramāhūya kathayati pitrā te lekhyo 'nupreṣita āgamiṣyatīti // (571.1) Par.?
p. 258
jānase 'smābhiridānīṃ kiṃ karaṇīyamiti gacchasva pitaramasamprāptameva ghātaya // (572.1) Par.?
sa kathayati kathamahaṃ pitaraṃ ghātayiṣye yadā asau na prasahate pitṛvadhaṃ kartum tadā tayā mātrā bhūyo 'nuvṛttivacanairabhihitas tasyānuvṛttivacanairucyamānasya kāmeṣu saṃraktasyādhyavasāyo jātaḥ pitṛvadhaṃ prati // (573.1) Par.?
kāmān khalu pratisevato na hi kiṃcit pāpakaṃ karmākaraṇīyamiti vadāmi // (574.1) Par.?
tatastenoktaṃ kenopāyena ghātayāmi tayā abhihitam ahamevopāyaṃ saṃvidhāsye // (575.1) Par.?
ityuktvā viṣamādāya samitāyāṃ miśrayitvā maṇḍilakān paktvā anye 'pi ca nirviṣāḥ paktāḥ // (576.1) Par.?
yatastaṃ dārakamāhūya kathayati gacchasva // (577.1) Par.?
amī saviṣā maṇḍilakā nirviṣāśca // (578.1) Par.?
gṛhya pitṛsakāśaṃ gatvā ca tasya viśvastasyaikatra bhuñjata etān saviṣān maṇḍilakān prayacchasva ātmanā ca nirviṣān bhakṣaya // (579.1) Par.?
tataḥ sa dārakastena lekhavāhikamanuṣyeṇa sārdhaṃ tān maṇḍilakān gṛhya gataḥ pitṛsakāśam // (580.1) Par.?
āgamya pitā asya atīva taṃ putraṃ dṛṣṭvā abhirūpaprāsādikaṃ maheśākhyaṃ prāmodyaṃ prāptaḥ // (581.1) Par.?
sahyāsahyaṃ pṛṣṭvā teṣāṃ teṣāṃ vaṇijāmākhyāty ayaṃ bhavanto 'smākaṃ putraḥ // (582.1) Par.?
yadā tena dārakeṇa saṃlakṣitaṃ sarvatra ahamanena pitrā pratisaṃvedita iti tatastaṃ pitaramāha tāta ambayā maṇḍilakāḥ praheṇakamanupreṣitam // (583.1) Par.?
tattātaḥ paribhuñjatu // (584.1) Par.?
paścāttena pitrā sārdhamekaphalāyāṃ bhuñjatā tasya pituḥ saviṣā maṇḍilakā dattāḥ ātmanā nirviṣāḥ prabhakṣitāḥ // (585.1) Par.?
yato 'sya pitā tān saviṣān maṇḍilakān bhakṣayitvā mṛtaḥ // (586.1) Par.?
tasya ca pituḥ kāladharmaṇā yuktasya ca dārako na kenacit pāpakaṃ karma kurvāṇo 'bhiśaṅkito vā pratisaṃvedito vā // (587.1) Par.?
paścāttairiṣṭasnigdhasuhṛdbhirvaṇigbhiḥ śocayitvā yattattu kiṃcittasya vaṇijo bhāṇḍamāsīddhiraṇyasuvarṇaṃ vā tattasya dārakasya dattam // (588.1) Par.?
sa dārakastaṃ bhāṇḍaṃ hiraṇyasuvarṇaṃ paitṛkaṃ gṛhya svagṛhamanuprāptaḥ // (589.1) Par.?
p. 259
tasya ca gatasya svagṛhaṃ sā mātā pracchannāsaddharmeṇa taṃ putraṃ paricaramāṇā ratiṃ nādhigacchaty anabhiratarūpā ca taṃ putraṃ vadati kiyatkālaṃ vayamevaṃ pracchannena krameṇa ratikrīḍāmanubhaviṣyāmo yannu vayamasmāddeśādanyadeśāntaraṃ gatvā prakāśakrameṇa niḥśaṅkā bhūtvā jāyāpatīti vikhyātadharmāṇaḥ sukhaṃ prativasema // (590.1) Par.?
tatastau gṛhaṃ tyaktvā mitrasvajanasambandhivargānapahāya purāṇadāsīdāsakarmakarāṃstyaktvā yāvadarthajātaṃ hiraṇyasuvarṇaṃ ca gṛhya anyaviṣayāntaraṃ gatau // (591.1) Par.?
tatra gatvā janapadeṣu vikhyāpayamānau jāyāṃpatikamiti ratikrīḍāmanubhavamānau vyavasthitau // (592.1) Par.?
yāvadarhan bhikṣuḥ kenacit kālāntareṇa janapadacārikāṃ caraṃs tamadhiṣṭhānamanuprāptaḥ // (593.1) Par.?
tena tatra piṇḍapātamanvāhiṇḍatā vīthyāṃ niṣadyāyaṃ vaṇigdharmaṇā saṃvyavahāramāṇaḥ sa dārako dṛṣṭaḥ // (594.1) Par.?
dṛṣṭvā cārogyayitvā cābhibhāṣyokto mātuste kuśalam sa ca dārakastamarhantaṃ tathā abhivadamānamupaśrutya saṃbhinnacetāḥ svena duścaritena karmaṇā śaṅkitamanāścintayituṃ pravṛttaḥ // (595.1) Par.?
sa vicintya mātṛsakāśaṃ gatvā saṃvedayati yatirabhyāgato yo 'sau asmadgṛhamupasaṃkrāmaty eṣa sa ihādhiṣṭhāne pratisaṃvedayiṣyati eṣā asya dārakasya māteti // (596.1) Par.?
vayaṃ ceha jāyāṃpatikamiti khyātau // (597.1) Par.?
kathameṣa śakyaṃ ghātayituṃ tatastayoḥ saṃcintya taṃ gṛhamenamupanimantrayitvā bhuñjānaṃ ghātayāmaḥ // (598.1) Par.?
tatastayorevaṃ saṃcintya so 'rhan bhikṣurantargṛhamupanimantrayitvā bhojayitumārabdhaḥ // (599.1) Par.?
sa dārako gūḍhaśastro bhūtvā arhantaṃ bhojayituṃ mātrā saha nirjanaṃ gṛhaṃ kṛtvā sa cārhadbhikṣurbhuktvā tasmādgṛhādviśrabdhacārakrameṇa pratinirgataḥ // (600.1) Par.?
tatastena dārakeṇainaṃ antargṛhaviśrabdhacārakramam avekṣya nirgacchantaṃ parāpṛṣṭhībhūtvā śarīre 'sya śastraṃ nipātya jīvitād vyaparopayati // (601.1) Par.?
kāmāśca lavaṇodakasadṛśāḥ // (602.1) Par.?
yathā yathā sevyanti tathā tathā tṛṣṇāvṛddhimupayānti // (603.1) Par.?
tasya dārakasya sā mātā taṃ putramasaddharmeṇānuvartamānā tasminnevādhiṣṭhāne śreṣṭhiputreṇa sārdhaṃ pracchannakāmā asaddharmeṣu saktacittā jātā // (604.1) Par.?
p. 260
tasya dārakasya tathāvidha upakramaḥ pratisaṃviditaḥ // (605.1) Par.?
tatastena tasya māturuktam amba nivartasvedṛśāddoṣāt // (606.1) Par.?
sā ca tasmiñ śreṣṭhiputre saṃraktacittā dvirapi trirapyucyamānā na nirvartate // (607.1) Par.?
tatastena niṣkoṣamasiṃ kṛtvā sā mātā jīvitādvyaparopitā // (608.1) Par.?
yadā tasya trīṇyānantaryāṇi paripūrṇāni tadā devatābhirjanapadeṣvārocitaṃ pāpa eṣa pitṛghātako 'rhadghātako mātṛghātakaśca // (609.1) Par.?
trīṇyanenānantaryāṇi narakakarmasaṃvartanīyāni karmāṇi kṛtānyupacitāni // (610.1) Par.?
tatastenādhiṣṭhānajanena tacchrutvā tadadhiṣṭhānānnirvāsitaḥ // (611.1) Par.?
sa yadā nirvāsitastasmādadhiṣṭhānāt tadā cintayituṃ pravṛtto 'sti cāsya buddhaśāsane kaścidevānunaya evaṃ manasi kṛtaṃ gacchāmi idānīṃ pravrajāmīti // (612.1) Par.?
sa ca vihāraṃ gatvā bhikṣusakāśamupasaṃkramya evaṃ kathayaty ārya pravrajeyam // (613.1) Par.?
tatastena bhikṣuṇā uktaṃ mā tāvat pitṛghātako 'si tena bhikṣurabhihito 'sti mayā ghātitaḥ pitā // (614.1) Par.?
tataḥ punaḥ pṛṣṭo mā tāvanmātṛghātako 'si tenoktam ārya ghātitā mayā mātā // (615.1) Par.?
sa bhūyaḥ pṛṣṭo mā tāvadarhadvadhaste kṛtas tataḥ sa kathayaty arhannapi ghātitaḥ // (616.1) Par.?
tatastena bhikṣuṇābhihita ekaikena eṣāṃ karmaṇāmācaraṇānna pravrajyārho bhavasi prāgeva samastānām // (617.1) Par.?
gaccha vatsa nāhaṃ pravrājayiṣye // (618.1) Par.?
tataḥ sa puruṣo 'nyasya bhikṣoḥ sakāśamupasaṃkramya kathayaty ārya pravrajeyam // (619.1) Par.?
tatastenāpi bhikṣuṇā anupūrveṇa pṛṣṭvā pratyākhyātaḥ // (620.1) Par.?
tataḥ paścādanyasya bhikṣoḥ sakāśaṃ gataḥ // (621.1) Par.?
tamapi tathaiva pravrajyāmāyācate // (622.1) Par.?
tenāpi tathā anupūrvakrameṇa pṛṣṭvā pratyākhyātaḥ // (623.1) Par.?
sa yadā dvirapi trirapi pravrajyāmāyācamāno 'pi bhikṣubhir na pravrājitas tadā amarṣajātaścintayituṃ pravṛtto yā api sarvasādhāraṇā pravrajyā tāmahamapyāyācanna labhāmi // (624.1) Par.?
tatastena tasmin vihāre śayitānāṃ bhikṣūṇāmagnirdattaḥ // (625.1) Par.?
p. 261
tasmin vihāre 'gniṃ dattvā anyatra vihāraṃ gataḥ // (626.1) Par.?
tatrāpi gatvā bhikṣūṇāmupasaṃkramya pravrajyāmāyācate // (627.1) Par.?
tairapi tathaivānupūrveṇa pṛṣṭvā pratyākhyātaḥ // (628.1) Par.?
tatrāpi tena tathaiva pratihatacetasā agnirdattaḥ // (629.1) Par.?
tatrāpi vihāre bahavo bhikṣavaḥ śaikṣāśaikṣāśca dagdhāḥ // (630.1) Par.?
evaṃ tasyānekān vihārān dahataḥ sarvatra śabdo visṛta evaṃvidhaścaivaṃvidhaśca pāpakarmakārī puruṣo bhikṣubhyaḥ pravrajyāmalabhan vihārān bhikṣūṃśca dahatīti // (631.1) Par.?
sa ca puruṣo 'nyavihāraṃ prasthitaḥ // (632.1) Par.?
tatra ca vihāre bodhisattvajātīyo bhikṣuḥ prativasati tṛpitaḥ // (633.1) Par.?
tena śrutaṃ sa evaṃ duṣkarakarmakārī puruṣa ihāgacchatīti // (634.1) Par.?
yataḥ sa bhikṣustasya puruṣasyāsamprāptasyaiva tasmin vihāre pratyudgataḥ // (635.1) Par.?
sa taṃ puruṣaṃ sametya kathayati bhadramukha kimetad yato 'sya puruṣeṇoktam ārya pravrajyāṃ na labhāmi // (636.1) Par.?
tatastena bhikṣuṇoktam āgaccha vatsa ahaṃ te pravrājayāmīti // (637.1) Par.?
paścāt tena bhikṣuṇā tasya puruṣasya śiro muṇḍāpayitvā kāṣāyāṇi vastrāṇi dattāni // (638.1) Par.?
paścāt sa puruṣaḥ kathayaty ārya śikṣāpadāni me 'nuprayaccha // (639.1) Par.?
tatastena bhikṣuṇā uktaḥ kiṃ te śikṣāpadaiḥ prayojanam evaṃ sarvakālaṃ vadasva namo buddhāya namo dharmāya namaḥ saṃghāyeti // (640.1) Par.?
paścāt sa bhikṣustasya puruṣasya dharmadeśanāmārabdhaḥ kartum tvamevaṃvidhaścaivaṃvidhaśca pāpakarmakārī sattvo yadi kadācidbuddhaśabdaṃ śṛṇoṣi smṛtiṃ pratilabhethāḥ // (641.1) Par.?
athāsau tripiṭo bhikṣuścyutaḥ kālagato deveṣūpapannaḥ // (642.1) Par.?
sa cāpi puruṣaścyutaḥ kālagato narakeṣūpapannaḥ // (643.1) Par.?
yato bhagavānāha kiṃ manyadhve bhikṣavo yo 'sau atīte 'dhvani bhikṣus tripiṭa āsa ahameva sa tena kālena tena samayena // (644.1) Par.?
yo 'sau pāpakarmakārī sattvo mātāpitrarhadghātakaḥ eṣa eva dharmaruciḥ // (645.1) Par.?
idaṃ mama tṛtīye 'saṃkhyeye 'sya dharmarucerdarśanam // (646.1) Par.?
tadahaṃ saṃdhāya kathayāmi cirasya dharmaruce sucirasya dharmaruce suciracirasya dharmaruce // (647.1) Par.?
p. 262
yāvacca mayā bhikṣavastribhirasaṃkhyeyaiḥ ṣaḍbhiḥ pāramitābhiranyaiśca duṣkaraśatasahasrairanuttarā samyaksambodhiḥ samudānītā tāvadanena dharmarucinā yadbhūyasā narakatiryakṣu kṣapitam // (648.1) Par.?
idamavocadbhagavān āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (649.1) Par.?
Duration=1.2427589893341 secs.