Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Vaikhānasaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Bhallaṭaśataka
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Ānandakanda
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 5, 1, 9.0 tasmād aśvaḥ paśūnāṃ javiṣṭhas tasmād aśvaḥ pratyaṅ padā hinasti //
Atharvaveda (Śaunaka)
AVŚ, 8, 6, 17.3 padā pravidhya pārṣṇyā sthālīṃ gaur iva spandanā //
AVŚ, 9, 9, 5.2 śīrṣṇaḥ kṣīraṃ duhrate gāvo asya vavriṃ vasānā udakaṃ padā 'puḥ //
AVŚ, 9, 9, 17.1 avaḥ pareṇa para enā avareṇa padā vatsaṃ bibhratī gaur ud asthāt /
AVŚ, 10, 4, 3.1 ava śveta padā jahi pūrveṇa cāpareṇa ca /
AVŚ, 13, 1, 41.1 avaḥ pareṇa para enāvareṇa padā vatsaṃ bibhratī gaur udasthāt /
AVŚ, 13, 1, 56.1 yaś ca gāṃ padā sphurati pratyaṅ sūryaṃ ca mehati /
Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 7.1 brāhmaṇo vai brahmacaryam upayan caturdhā bhūtāni praviśaty agniṃ padā mṛtyuṃ padācāryaṃ padātmany evāsya caturthaḥ pādaḥ pariśiṣyate /
BaudhDhS, 1, 4, 7.1 brāhmaṇo vai brahmacaryam upayan caturdhā bhūtāni praviśaty agniṃ padā mṛtyuṃ padācāryaṃ padātmany evāsya caturthaḥ pādaḥ pariśiṣyate /
BaudhDhS, 1, 4, 7.1 brāhmaṇo vai brahmacaryam upayan caturdhā bhūtāni praviśaty agniṃ padā mṛtyuṃ padācāryaṃ padātmany evāsya caturthaḥ pādaḥ pariśiṣyate /
BaudhDhS, 2, 6, 8.1 padā pādasya prakṣālanam adhiṣṭhānaṃ ca varjayet //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 24.1 athainām utthāpyottareṇāgniṃ dakṣiṇena padāśmānam āsthāpayati ātiṣṭhemam aśmānam aśmeva tvaṃ sthirā bhava /
BaudhGS, 2, 5, 10.1 athainamutthāpyottareṇāgniṃ dakṣiṇena padā aśmānam āsthāpayati ātiṣṭhemam aśmānam aśmeva tvaṃ sthiro bhava /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 21, 9.0 athopotthāya dakṣiṇena padā vedim avakramya dhruvayā samiṣṭayajur juhoti devā gātuvido gātuṃ vittvā gātum ita manasaspata imaṃ no deva deveṣu yajñaṃ svāhā vāci svāhā vāte dhāḥ svāheti //
BaudhŚS, 1, 21, 12.0 upotthāya yajamāno dakṣiṇena padā viṣṇukramān kramate //
Bhāradvājagṛhyasūtra
BhārGS, 2, 1, 10.1 tato yāvantaṃ deśaṃ kāmayata imaṃ sarpā nāgaccheyuriti taṃ saṃtatayodadhārayānupariṣiñcaty apa śveta padā jahi pūrveṇa cāpareṇa ca /
Gobhilagṛhyasūtra
GobhGS, 2, 1, 20.0 paścād agneḥ saṃveṣṭitaṃ kaṭam evaṃjātīyaṃ vānyat padā pravartayantīṃ vācayet pra me patiyānaḥ panthāḥ kalpatām iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 16, 8.2 apa śveta padā jahi pūrveṇa cāpareṇa ca /
Jaiminīyabrāhmaṇa
JB, 1, 159, 1.0 sa prācānyena padā prābhraṃśata pratīcānyena //
JB, 3, 203, 20.0 taṃ ha padodasyann uvācedam eva medam ṛṣayo mahad ivobhayāhasty ā bharety avocann iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 28.1 agnim abhidakṣiṇam ānīyehy aśmānam iti varaṃ dakṣiṇena padāśmānam āsthāpayati /
KāṭhGS, 41, 8.2 kṛṇvantu viśve devā āyuṣ ṭe śaradaḥ śatam iti dakṣiṇena padāśmānam āsthāpayati //
Mānavagṛhyasūtra
MānGS, 2, 7, 1.2 apaḥ śvetapadāgahi pūrveṇa cāpareṇa ca /
Pañcaviṃśabrāhmaṇa
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 6, 9, 22.0 chandāṃsi vai somam āharaṃs taṃ gandharvo viśvāvasuḥ paryamuṣṇāt tenāpaḥ prāviśat taṃ devatā anvaicchaṃs taṃ viṣṇur apsu paryapaśyat sa vyakāṅkṣad ayaṃ nū3 nā3 iti taṃ padā prāsphurat tasmāt pṛthag indavo 'sṛjyanta sa devatābhyo 'bhitas tiṣṭhantībhya ete asṛgram indava iti prābravīd bahiṣpavamānena vai yajñaḥ sṛjyate yad ete asṛgram indava iti prastauti yajñam eva tat sṛṣṭaṃ devatābhyaḥ prāha //
Pāraskaragṛhyasūtra
PārGS, 2, 14, 4.1 apa śveta padā jahi pūrveṇa cāpareṇa ca /
PārGS, 2, 14, 19.0 sa yāvat kāmayeta na sarpā abhyupeyuriti tāvat saṃtatayodadhārayā niveśanaṃ triḥ pariṣiñcan parīyād apa śveta padā jahīti dvābhyām //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 14, 14.0 agram ādāya surakṣitaṃ nidadhāti mūlaṃ lohitenāktvā rakṣasām bhāgo 'sītīmāṃ diśaṃ nirasyed idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti tat savyena padātiṣṭhet //
Āpastambadharmasūtra
ĀpDhS, 1, 16, 28.0 padā vopahatam //
ĀpDhS, 2, 20, 12.0 padā pādasya prakṣālanam adhiṣṭhānaṃ ca varjayet //
Āpastambagṛhyasūtra
ĀpGS, 4, 15.1 athainām uttareṇāgniṃ dakṣiṇena padā prācīm udīcīṃ vā diśam abhi prakramayaty ekam iṣa iti //
ĀpGS, 5, 2.1 athainām uttareṇāgniṃ dakṣiṇena padāśmānam āsthāpayaty ātiṣṭheti //
ĀpGS, 6, 8.1 lohitaṃ carmānaḍuhaṃ prācīnagrīvam uttaraloma madhye 'gārasyottarayāstīrya gṛhān prapādayann uttarāṃ vācayati dakṣiṇena padā //
ĀpGS, 10, 9.1 snātam agner upasamādhānādyājyabhāgānte pālāśīṃ samidham uttarayādhāpyottareṇāgniṃ dakṣiṇena padāśmānam āsthāpayaty ātiṣṭheti //
ĀpGS, 18, 12.1 uttarair upasthāyāpaḥ pariṣicyāpratīkṣas tūṣṇīm etyāpaśveta padety ābhyām udakumbhena triḥ pradakṣiṇam antarato 'gāraṃ niveśanaṃ vā pariṣicya brāhmaṇān bhojayet //
Āpastambaśrautasūtra
ĀpŚS, 7, 18, 14.1 atha madhyaṃ yata āchyati tad ubhayato lohitenāṅktvā rakṣasāṃ bhāgo 'sīty uttaram aparam avāntaradeśaṃ nirasyāthainat savyena padābhitiṣṭhatīdam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti //
ĀpŚS, 16, 22, 1.1 tat tvā yāmi brahmaṇā vandamāna iti śālāmukhīye hutvā prāñcam aśvam abhy asthād viśvā iti dakṣiṇena padā darbhastambam ākramayya pradakṣiṇam āvartayitvā yad akranda iti punar evākramayati //
ĀpŚS, 18, 15, 6.1 tam ārohan yajamāno 'veṣṭā dandaśūkā iti dakṣiṇena padā sīsaṃ paṇḍakāya pratyasyati /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 3, 3.1 niveśanaṃ punarnavīkṛtya lepanastaraṇopastaraṇair astamite pāyasasya juhuyur apa śveta padā jahi pūrveṇa cāpareṇa ca /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 5, 4, 1, 9.2 sīsaṃ nihitam bhavati tatpadā pratyasyati pratyastaṃ namuceḥ śira iti namucirha vai nāmāsura āsa tamindro nivivyādha tasya padā śiro 'bhitaṣṭhau sa yadabhiṣṭhita udabādhata sa ucchvaṅkas tasya padā śiraḥ pracicheda tato rakṣaḥ samabhavat taddha smainamanubhāṣate kva gamiṣyasi kva me mokṣyasa iti //
ŚBM, 5, 4, 1, 9.2 sīsaṃ nihitam bhavati tatpadā pratyasyati pratyastaṃ namuceḥ śira iti namucirha vai nāmāsura āsa tamindro nivivyādha tasya padā śiro 'bhitaṣṭhau sa yadabhiṣṭhita udabādhata sa ucchvaṅkas tasya padā śiraḥ pracicheda tato rakṣaḥ samabhavat taddha smainamanubhāṣate kva gamiṣyasi kva me mokṣyasa iti //
ŚBM, 5, 4, 1, 9.2 sīsaṃ nihitam bhavati tatpadā pratyasyati pratyastaṃ namuceḥ śira iti namucirha vai nāmāsura āsa tamindro nivivyādha tasya padā śiro 'bhitaṣṭhau sa yadabhiṣṭhita udabādhata sa ucchvaṅkas tasya padā śiraḥ pracicheda tato rakṣaḥ samabhavat taddha smainamanubhāṣate kva gamiṣyasi kva me mokṣyasa iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 18, 1.3 apa śveta padā jahi pūrveṇa cāpareṇa ca /
Ṛgveda
ṚV, 1, 42, 4.2 padābhi tiṣṭha tapuṣim //
ṚV, 1, 51, 6.2 mahāntaṃ cid arbudaṃ ni kramīḥ padā sanād eva dasyuhatyāya jajñiṣe //
ṚV, 1, 84, 8.1 kadā martam arādhasam padā kṣumpam iva sphurat /
ṚV, 1, 133, 2.2 chindhi vaṭūriṇā padā mahāvaṭūriṇā padā //
ṚV, 1, 133, 2.2 chindhi vaṭūriṇā padā mahāvaṭūriṇā padā //
ṚV, 1, 164, 7.2 śīrṣṇaḥ kṣīraṃ duhrate gāvo asya vavriṃ vasānā udakam padāpuḥ //
ṚV, 1, 164, 17.1 avaḥ pareṇa para enāvareṇa padā vatsam bibhratī gaur ud asthāt /
ṚV, 4, 31, 5.1 pravatā hi kratūnām ā hā padeva gacchasi /
ṚV, 8, 41, 8.2 sa māyā arcinā padāstṛṇān nākam āruhan nabhantām anyake same //
ṚV, 8, 64, 2.1 padā paṇīṃr arādhaso ni bādhasva mahāṁ asi /
ṚV, 8, 82, 9.1 yaṃ te śyenaḥ padābharat tiro rajāṃsy aspṛtam /
ṚV, 9, 97, 7.2 mahivrataḥ śucibandhuḥ pāvakaḥ padā varāho abhy eti rebhan //
ṚV, 10, 61, 8.2 sarat padā na dakṣiṇā parāvṛṅ na tā nu me pṛśanyo jagṛbhre //
ṚV, 10, 134, 6.2 pūrveṇa maghavan padājo vayāṃ yathā yamo devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 144, 5.1 yaṃ te śyenaś cārum avṛkam padābharad aruṇam mānam andhasaḥ /
Ṛgvedakhilāni
ṚVKh, 3, 16, 5.2 adhiṣṭhāya padā mūrdhni sānvayāñchāśvatīḥ samā //
ṚVKh, 4, 5, 20.2 tasya tvam bhinddhy adhiṣṭhāya padā viṣpūryate śiraḥ //
Buddhacarita
BCar, 4, 16.2 tāḍito 'bhūtpadā vyāso durdharṣo devatairapi //
Mahābhārata
MBh, 1, 8, 15.2 padā cainaṃ samākrāman mumūrṣuḥ kālacoditā //
MBh, 1, 57, 33.1 giriṃ kolāhalaṃ taṃ tu padā vasur atāḍayat /
MBh, 1, 65, 36.1 tejasā nirdahellokān kampayed dharaṇīṃ padā /
MBh, 2, 54, 6.2 vahanti naiṣām ucyeta padā bhūmim upaspṛśan /
MBh, 2, 62, 34.1 na hi mucyeta jīvanme padā bhūmim upaspṛśan /
MBh, 3, 12, 45.2 padā savyena cikṣepa tad rakṣaḥ punar āvrajat //
MBh, 3, 164, 37.2 yad āsthito rathaṃ divyaṃ padā na calito bhavān //
MBh, 3, 252, 6.2 padā samāhatya palāyamānaḥ kruddhaṃ yadā drakṣyasi bhīmasenam //
MBh, 3, 256, 4.2 padā mūrdhni mahābāhuḥ prāharad vilapiṣyataḥ //
MBh, 4, 15, 7.2 athaināṃ paśyato rājñaḥ pātayitvā padāvadhīt //
MBh, 4, 15, 10.2 amṛṣyamāṇau kṛṣṇāyāḥ kīcakena padā vadham //
MBh, 4, 15, 15.2 yeṣāṃ vairī na svapiti padā bhūmim upaspṛśan /
MBh, 4, 15, 15.3 teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt //
MBh, 4, 15, 16.2 teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt //
MBh, 4, 15, 17.2 teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt //
MBh, 4, 15, 18.2 teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt //
MBh, 4, 15, 19.2 teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt //
MBh, 4, 17, 5.2 kīcakena padā spṛṣṭā kā nu jīveta mādṛśī //
MBh, 4, 20, 29.1 paśyato dharmarājasya kīcako māṃ padāvadhīt /
MBh, 4, 21, 8.1 sabhāyāṃ paśyato rājñaḥ pātayitvā padāhanam /
MBh, 5, 17, 13.2 aduṣṭaṃ dūṣayasi vai yacca mūrdhnyaspṛśaḥ padā //
MBh, 5, 120, 2.2 divyagandhaguṇopeto na pṛthvīm aspṛśat padā //
MBh, 5, 158, 18.2 raṇe jīvan vimucyeta padā bhūmim upaspṛśan //
MBh, 6, 45, 37.2 padā yugam adhiṣṭhāya jaghāna caturo hayān //
MBh, 6, 50, 58.1 nijaghāna padā kāṃścid ākṣipyānyān apothayat /
MBh, 6, 81, 1.2 sa tudyamānastu śarair dhanaṃjayaḥ padā hato nāga iva śvasan balī /
MBh, 7, 13, 54.1 jaghānāsya padā sūtam asināpātayad dhvajam /
MBh, 7, 25, 49.1 so 'dhiṣṭhāya padā vāhān yuyutsoḥ sūtam ārujat /
MBh, 7, 31, 31.2 adhyatiṣṭhat padā bhūmau sahāśvaṃ sahasārathim //
MBh, 7, 117, 53.2 mūrdhajeṣu nijagrāha padā corasyatāḍayat //
MBh, 7, 118, 44.2 yo māṃ niṣpiṣya saṃgrāme jīvan hanyāt padā ruṣā /
MBh, 7, 119, 13.2 asim udyamya keśeṣu pragṛhya ca padā hataḥ //
MBh, 7, 119, 17.2 madhye rājasahasrāṇāṃ padā hanyācca saṃyuge //
MBh, 8, 19, 63.2 padā coraḥ samākramya sphurato vyahanacchiraḥ //
MBh, 8, 61, 16.3 śiro mṛditvā ca padā durātmanaḥ śāntiṃ lapsye kauravāṇāṃ samakṣam //
MBh, 9, 58, 5.1 evam uktvā sa vāmena padā maulim upāspṛśat /
MBh, 9, 58, 15.1 mā śiro 'sya padā mardīr mā dharmaste 'tyagānmahān /
MBh, 9, 59, 30.1 duryodhanasya bhīmena mṛdyamānaṃ śiraḥ padā /
MBh, 9, 59, 31.3 padā mūrdhnyaspṛśat krodhānna ca hṛṣye kulakṣaye //
MBh, 9, 63, 1.2 adhiṣṭhitaḥ padā mūrdhni bhagnasaktho mahīṃ gataḥ /
MBh, 10, 9, 24.1 adharmeṇa hatasyājau mṛdyamānaṃ padā śiraḥ /
MBh, 12, 16, 19.3 punar ajñātacaryāyāṃ kīcakena padā vadham //
MBh, 12, 327, 78.4 sa vai deśaḥ sevitavyo mā vo 'dharmaḥ padā spṛśet //
MBh, 13, 96, 32.2 padā sa gāṃ tāḍayatu sūryaṃ ca pratimehatu /
MBh, 13, 102, 25.1 adya cāsau kudevendrastvāṃ padā dharṣayiṣyati /
MBh, 13, 103, 22.2 yasmāt padāhanaḥ krodhācchirasīmaṃ mahāmunim /
MBh, 14, 12, 10.1 punar ajñātacaryāyāṃ kīcakena padā vadhaḥ /
Manusmṛti
ManuS, 4, 207.2 keśakīṭāvapannaṃ ca padā spṛṣṭaṃ ca kāmataḥ //
Rāmāyaṇa
Rām, Ay, 16, 4.2 rāmo 'pi bhayam āpannaḥ padā spṛṣṭveva pannagam //
Rām, Ār, 43, 34.2 na tv ahaṃ rāghavād anyaṃ padāpi puruṣaṃ spṛśe //
Rām, Su, 35, 62.2 nāhaṃ spraṣṭuṃ padā gātram iccheyaṃ vānarottama //
Saṅghabhedavastu
SBhedaV, 1, 146.0 stālajaṅghāś ca manujā ṣaḍete uditāḥ padā //
Bhallaṭaśataka
BhallŚ, 1, 8.2 tṛṣṇe tvām anubadhnatā phalam iyatprāptaṃ janenāmunā yaḥ spṛṣṭo na padā sa eva caraṇau spraṣṭuṃ na saṃmanyate //
Harivaṃśa
HV, 8, 19.3 padā saṃtarjayāmāsa saṃjñāṃ vaivasvato yamaḥ //
Kūrmapurāṇa
KūPur, 2, 16, 57.2 nāvagāhed apo nagno vahniṃ nātivrajet padā //
KūPur, 2, 16, 72.2 na cāsanaṃ padā vāpi na devapratimāṃ spṛśet //
Matsyapurāṇa
MPur, 150, 206.2 prayātau vepamānau tu padā śastravivarjitau //
Viṣṇupurāṇa
ViPur, 1, 19, 50.3 hiraṇyakaśipuḥ putraṃ padā vakṣasyatāḍayat //
ViPur, 3, 5, 6.1 svasrīyaṃ bālakaṃ so 'tha padā spṛṣṭamaghātayat //
ViPur, 5, 36, 14.2 pānapūrṇāṃśca karakāñ cikṣepāhatya vai padā //
Viṣṇusmṛti
ViSmṛ, 22, 57.1 patitasya dāsī mṛte 'hni padā apāṃ ghaṭam apavarjayet //
ViSmṛ, 51, 18.1 kāmataḥ padā spṛṣṭam avakṣutam //
ViSmṛ, 81, 2.1 na padā spṛśet //
Yājñavalkyasmṛti
YāSmṛ, 1, 155.1 gobrāhmaṇānalānnāni nocchiṣṭo na padā spṛśet /
YāSmṛ, 1, 168.2 goghrātaṃ śakunocchiṣṭaṃ padā spṛṣṭaṃ ca kāmataḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 4.2 nṛpaliṅgadharaṃ śūdraṃ ghnantaṃ gomithunaṃ padā //
BhāgPur, 1, 16, 5.3 nṛdevacihnadhṛk śūdra ko 'sau gāṃ yaḥ padāhanat /
BhāgPur, 1, 16, 20.1 dharmaḥ padaikena caran vicchāyām upalabhya gām /
BhāgPur, 1, 17, 2.2 vepamānaṃ padaikena sīdantaṃ śūdratāḍitam //
BhāgPur, 1, 17, 7.1 tvaṃ vā mṛṇāladhavalaḥ pādairnyūnaḥ padā caran /
BhāgPur, 2, 7, 27.1 tokena jīvaharaṇaṃ yadulūkikāyāstraimāsikasya ca padā śakaṭo 'pavṛttaḥ /
BhāgPur, 3, 23, 50.1 likhanty adhomukhī bhūmiṃ padā nakhamaṇiśriyā /
BhāgPur, 4, 8, 76.2 dhyāyan brahma padaikena tasthau sthāṇur ivācalaḥ //
BhāgPur, 4, 20, 22.2 padā spṛśantaṃ kṣitimaṃsa unnate vinyastahastāgramuraṅgavidviṣaḥ //
BhāgPur, 4, 24, 52.1 padā śaratpadmapalāśarociṣā nakhadyubhirno 'ntaraghaṃ vidhunvatā /
BhāgPur, 10, 1, 40.1 vrajaṃstiṣṭhanpadaikena yathaivaikena gacchati /
BhāgPur, 11, 8, 13.1 padāpi yuvatīṃ bhikṣur na spṛśed dāravīm api /
Bhāratamañjarī
BhāMañj, 1, 131.1 śatayojanavistīrṇā śākhā spṛṣṭaiva tatpadā /
BhāMañj, 7, 570.2 niṣpipeṣa padā hatvā vīro duṣkaradurmadaḥ //
BhāMañj, 10, 91.1 dṛṣṭvā śiraḥ padā spṛṣṭaṃ bhīmena jagatībhujaḥ /
BhāMañj, 10, 92.2 śiro vyājahatasyāsya kaḥ spṛśed apaśuḥ padā //
BhāMañj, 13, 64.1 padā kṣipasi kiṃ rājangataṃ na prāpyate punaḥ /
BhāMañj, 13, 1609.1 padā spṛśatu gāṃ vahnimapsu śleṣmābhiyacchatu /
Garuḍapurāṇa
GarPur, 1, 142, 23.1 sūryodaye mṛtistasya yenāhaṃ cālitaḥ padā /
Kālikāpurāṇa
KālPur, 55, 103.3 antyasṛṣṭaṃ padā spṛṣṭaṃ yatnena parivarjayet //
Ānandakanda
ĀK, 1, 15, 195.2 na goghrātaṃ padā spṛṣṭaṃ śucau deśe vinikṣipet //
Āryāsaptaśatī
Āsapt, 2, 216.2 bālākapolapulakaṃ vilokya nihito 'smi śirasi padā //
Āsapt, 2, 464.2 praharantīṃ śirasi padā smarāmi tāṃ garvagurukopām //
Āsapt, 2, 555.1 śaṅkaraśirasi niveśitapadeti mā garvam udvahendukale /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 34.1 tāḍyamāne padā tatra nādayaty avanītalam /
Haribhaktivilāsa
HBhVil, 1, 124.3 padā vā saṃspṛśet sadyo mucyate'sau mahābhayāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 26.1 mārjāro 'gniṃ padā spṛṣṭvā rogavānparamāṃsabhuk /