Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Śukasaptati
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 97, 1.4 samāśvāsya snuṣe te ca bhīṣmaṃ dharmabhṛtāṃ varam /
MBh, 1, 116, 22.31 te samāśvāsite viprair vilepatur anindite /
MBh, 1, 116, 30.16 ṛṣayastān samāśvāsya pāṇḍavān satyavikramān /
MBh, 1, 116, 30.17 ūcuḥ kuntīṃ ca mādrīṃ ca samāśvāsya tapasvinaḥ /
MBh, 1, 144, 12.2 evaṃ sa tān samāśvāsya vyāsaḥ pārthān ariṃdamān /
MBh, 1, 182, 6.2 kuntīṃ samāśvāsya kurupravīro dhanaṃjayaṃ vākyam idaṃ babhāṣe //
MBh, 1, 192, 7.181 girā gambhīrayā vīraḥ samāśvāsayatāsakṛt /
MBh, 2, 22, 35.1 tān uvāca hṛṣīkeśaḥ samāśvāsya mahāmanāḥ /
MBh, 3, 12, 71.1 samāśvāsya ca te sarve draupadīṃ bharatarṣabhāḥ /
MBh, 3, 21, 7.1 tato 'haṃ bharataśreṣṭha samāśvāsya pure janam /
MBh, 3, 23, 45.2 dvārakāṃ prayayau kṛṣṇaḥ samāśvāsya yudhiṣṭhiram //
MBh, 3, 60, 28.2 samāśvāsya kṛtāhārām atha papraccha bhārata //
MBh, 3, 65, 24.2 samāśvāsayituṃ bhāryāṃ patidarśanalālasām //
MBh, 3, 71, 29.2 svayaṃ caitān samāśvāsya rathopastha upāviśat //
MBh, 3, 76, 3.2 yathārhaṃ pūjayitvā tu samāśvāsayata prabhuḥ /
MBh, 3, 144, 16.1 te samāśvāsayāmāsur āśīrbhiś cāpyapūjayan /
MBh, 3, 170, 65.1 tato māṃ devarājo vai samāśvāsya punaḥ punaḥ /
MBh, 3, 238, 37.3 uttiṣṭha vraja bhadraṃ te samāśvāsaya sodarān //
MBh, 3, 240, 25.3 samāśvāsya ca durdharṣaṃ putravad dānavarṣabhāḥ //
MBh, 3, 264, 56.1 sītā madvacanād vācyā samāśvāsya prasādya ca /
MBh, 3, 282, 6.2 parivārya samāśvāsya samānītau svam āśramam //
MBh, 4, 36, 46.2 samāśvāsya muhūrtaṃ tam uttaraṃ bharatarṣabha //
MBh, 4, 41, 9.2 uttaraṃ ca pariṣvajya samāśvāsayad arjunaḥ //
MBh, 7, 50, 69.1 etāṃstvaṃ vacasā sāmnā samāśvāsaya mānada /
MBh, 7, 55, 34.2 siktvāmbhasā samāśvāsya tat tad uktvā hitaṃ vacaḥ //
MBh, 7, 92, 44.1 samāśvāsya ca hārdikyo gṛhya cānyanmahad dhanuḥ /
MBh, 8, 1, 3.1 muhūrtaṃ te samāśvāsya hetubhiḥ śāstrasaṃmitaiḥ /
MBh, 8, 3, 5.1 tatas tāḥ saṃjayo rājan samāśvāsayad āturāḥ /
MBh, 8, 28, 54.1 saṃsthāpya taṃ cāpi punaḥ samāśvāsya ca khecaram /
MBh, 8, 68, 33.1 taṃ droṇaputrapramukhā narendrāḥ sarve samāśvāsya saha prayānti /
MBh, 9, 1, 6.1 sa samāśvāsyamāno 'pi hetubhiḥ śāstraniścitaiḥ /
MBh, 9, 1, 52.2 samāśvāsayata kṣattā vacasā madhureṇa ha //
MBh, 9, 4, 48.1 tato vāhān samāśvāsya sarve yuddhābhinandinaḥ /
MBh, 9, 7, 17.1 tām āśāṃ hṛdaye kṛtvā samāśvāsya ca bhārata /
MBh, 9, 7, 19.1 tān samāśvāsya tu tadā madrarājaḥ pratāpavān /
MBh, 9, 24, 9.1 tān anye ratham āropya samāśvāsya muhūrtakam /
MBh, 9, 24, 12.1 samāśvāsyāpare bhrātṝnnikṣipya śibire 'pi ca /
MBh, 9, 62, 66.1 samāśvāsya ca gāndhārīṃ dhṛtarāṣṭraṃ ca mādhavaḥ /
MBh, 10, 11, 9.1 sā samāśvāsitā tena bhīmasenena bhāminī /
MBh, 11, 9, 7.1 tāḥ samāśvāsayat kṣattā tābhyaścārtataraḥ svayam /
MBh, 11, 15, 14.2 tāṃ samāśvāsayāmāsa pṛthā pṛthulalocanā /
MBh, 14, 14, 17.1 sa samāśvāsya pitaraṃ prajñācakṣuṣam īśvaram /
MBh, 14, 32, 7.1 samāśvāsya tato rājā vyapete kaśmale tadā /
MBh, 14, 65, 5.2 samāśvāsayituṃ cāpi kṣatriyā nihateśvarāḥ //
MBh, 14, 83, 27.1 tam arjunaḥ samāśvāsya punar evedam abravīt /
MBh, 15, 31, 13.2 pratyabhijñāya medhāvī samāśvāsayata prabhuḥ //
MBh, 15, 47, 24.1 samāśvāsya ca rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
Rāmāyaṇa
Rām, Bā, 1, 59.2 samāśvāsya ca vaidehīṃ mardayāmāsa toraṇam //
Rām, Ay, 72, 25.2 śanaiḥ samāśvāsayad ārtarūpāṃ krauñcīṃ vilagnām iva vīkṣamāṇām //
Rām, Ay, 79, 21.2 sudurmanās taṃ bharataṃ tadā punar guhaḥ samāśvāsayad agrajaṃ prati //
Rām, Ay, 97, 1.1 taṃ tu rāmaḥ samāśvāsya bhrātaraṃ guruvatsalam /
Rām, Ay, 98, 14.2 rāmaḥ kṛtātmā bharataṃ samāśvāsayad ātmavān //
Rām, Ār, 4, 1.2 tataḥ sītāṃ pariṣvajya samāśvāsya ca vīryavān /
Rām, Ār, 24, 26.1 tān sarvān punar ādāya samāśvāsya ca dūṣaṇaḥ /
Rām, Ki, 20, 17.1 samāśvāsaya putraṃ tvaṃ saṃdeśaṃ saṃdiśasva ca /
Rām, Ki, 24, 15.1 samāśvāsaya cainaṃ tvam aṅgadaṃ dīnacetasam /
Rām, Ki, 48, 1.2 pariśrānto mahāprājñaḥ samāśvāsya śanair vacaḥ //
Rām, Ki, 52, 11.2 niḥsṛtān viṣamāt tasmāt samāśvāsyedam abravīt //
Rām, Su, 28, 6.2 samāśvāsayituṃ bhāryāṃ patidarśanakāṅkṣiṇīm //
Rām, Su, 28, 10.2 samāśvāsayituṃ nyāyyaḥ sītādarśanalālasaḥ //
Rām, Yu, 24, 4.1 tāṃ samāśvāsayāmāsa sakhī snehena suvratā /
Rām, Yu, 36, 38.1 samāśvāsya tu sugrīvaṃ rākṣasendro vibhīṣaṇaḥ /
Rām, Yu, 36, 38.2 vidrutaṃ vānarānīkaṃ tat samāśvāsayat punaḥ //
Rām, Yu, 40, 23.1 tam evaṃ sāntvayitvā tu samāśvāsya ca rākṣasam /
Rām, Yu, 54, 7.1 kṛcchreṇa tu samāśvāsya saṃgamya ca tatastataḥ /
Rām, Yu, 55, 91.2 harīn samāśvāsya samutpapāta rāmo nibaddhottamatūṇabāṇaḥ //
Rām, Utt, 25, 1.2 bhaginīṃ ca samāśvāsya hṛṣṭaḥ svasthataro 'bhavat //
Rām, Utt, 35, 4.2 samāśvāsya kapīn bhūyo yojanānāṃ śataṃ plutaḥ //
Rām, Utt, 66, 2.1 gaccha saumya dvijaśreṣṭhaṃ samāśvāsaya lakṣmaṇa /
Rām, Utt, 80, 25.1 budho 'pi puruṣībhūtaṃ samāśvāsya narādhipam /
Agnipurāṇa
AgniPur, 14, 25.1 striyaścārtāḥ samāśvāsya bhīmādyaiḥ sa yudhiṣṭhiraḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 21, 2.1 snehaklāntaṃ samāśvāsya payobhiḥ snehayet punaḥ /
Daśakumāracarita
DKCar, 2, 1, 22.1 sahasva vāsu māsadvayam iti prāṇaparityāgarāgiṇīṃ prāṇasamāṃ samāśvāsyārivaśyatāmayāsīt //
DKCar, 2, 1, 58.1 kiṃ tava karaṇīyam iti praṇipatantī vārtayānayā matprāṇasamāṃ samāśvāsaya iti vyādiśya visasarja //
DKCar, 2, 2, 365.1 gatvā ca rāgamañjarīgṛhaṃ ciravirahakhedavihvalāmimāṃ bahuvidhaṃ samāśvāsya taṃ niśāśeṣamanayam //
DKCar, 2, 3, 198.1 atha strīsvabhāvādīṣadvihvalāṃ hṛdayavallabhāṃ samāśvāsya hastakisalaye 'valambya gatvā tadgṛhamanujñayāsyāḥ sarvāṇyantaḥpurāṇyāhūya sadya eva sevāṃ dattavān //
DKCar, 2, 6, 88.1 tānahamagatīnavasīdataḥ samāśvāsyālapiṣam apanayata me nigalabandhanam //
DKCar, 2, 6, 292.1 sā hi mayā samāśvāsyamānā tiryaṅmām abhinirūpya jātapratyabhijñā sakaruṇaṃ arodīt //
DKCar, 2, 6, 293.1 avādīcca nātha tvaddarśanād upoḍharāgā tasminkandukotsave punaḥ sakhyā candrasenāya tvatkathābhireva samāśvāsitāsmi //
Divyāvadāna
Divyāv, 8, 164.0 atha tasya mahātmana udārapuṇyamaheśākhyasyodāracetasopapannasya sarvasattvamanorathaparipūrakasya lokahitārthamabhyudgatasya anyatarā maheśākhyā devatā upasaṃkramya samāśvāsayati mā tvaṃ sārthavāha khedamāpadyasva //
Divyāv, 8, 400.0 atha supriyo mahāsārthavāhaścandraprabheṇa mahāyakṣeṇa samāśvāsya ādeśitamārgo yathoktena vidhinā sphaṭikaparvatamatikrāntaḥ //
Divyāv, 8, 407.0 atha sā pūrvadevatā supriyaṃ mahāsārthavāhaṃ durmanasaṃ viditvā rātryāḥ pratyūṣasamaya upasaṃkramya samāśvāsya utkarṣayati sādhu sādhu mahāsārthavāha nistīrṇāni te mahāsamudraparvatanadīkāntārāṇi manuṣyāmanuṣyāgamyāni //
Divyāv, 13, 260.1 sa bhagavatā kṣudhāsaṃjanitadaurmanasyaḥ samāśvāsitaḥ uktaśca putra imaṃ pātraśeṣaṃ paribhuṅkṣveti //
Divyāv, 18, 554.1 sa jalapariṣekāvasikto dārakaścireṇa kālena pratyāgataprāṇastayā mātrā samāśvāsyate kimevaṃ khedamupāgatastvam asmadīyaṃ vacanamupaśrutya dhīramanā bhavasva //
Kūrmapurāṇa
KūPur, 1, 20, 42.1 samāśvāsya tadā sītāṃ dṛṣṭvā rāmasya cāntikam /
KūPur, 2, 1, 9.2 samāśvāsyāsanaṃ tasmai tadyogyaṃ samakalpayan //
KūPur, 2, 33, 153.2 samāśvāsya munīn sūtaṃ jagāma ca yathāgatam //
Matsyapurāṇa
MPur, 152, 12.2 sa muhūrtaṃ samāśvāsya jagrāha parighaṃ tadā //
Suśrutasaṃhitā
Su, Cik., 19, 16.1 svinnāṃ cāveṣṭya paṭṭena samāśvāsya tu mānavam /
Viṣṇupurāṇa
ViPur, 5, 21, 8.2 tāḥ samāśvāsayāmāsa svayamasrāvilekṣaṇaḥ //
ViPur, 5, 32, 24.3 yayau dvāravatīm ūṣāṃ samāśvāsya tataḥ sakhīm //
Bhāratamañjarī
BhāMañj, 5, 284.1 gamyatāṃ tatra kuntī tu samāśvāsyā tvayā prabho /
BhāMañj, 6, 304.2 samāśvāsya parānīkaṃ rathena kupito 'viśat //
BhāMañj, 7, 257.1 iti pralāpamukharāṃ tāṃ samāśvāsya mādhavaḥ /
BhāMañj, 10, 4.2 ūce prātaḥ samāśvāsya mama kṣatrocitā gatiḥ //
BhāMañj, 14, 148.1 viṣaṇṇastāṃ samāśvāsya pārtho bāṣpārdralocanaḥ /
Garuḍapurāṇa
GarPur, 1, 145, 36.1 yudhiṣṭhiraḥ samāśvāsya strījanaṃ śokasaṃkulam /
Kathāsaritsāgara
KSS, 1, 7, 77.1 sa cāgatya samāśvāsya strīveṣaṃ taṃ gaṇottamaḥ /
KSS, 2, 1, 52.1 sa rājānaṃ samāśvāsya sāvadhiṃ prāgyathā śrutam /
KSS, 3, 6, 148.2 taiḥ samāśvāsito mittrais tanmadhye sthitim agrahīt //
KSS, 5, 2, 168.2 svayaṃ tatpratyayād vatsāṃ samāśvāsitavatyaham //
Skandapurāṇa
SkPur, 15, 9.2 ūcatustāṃ samālokya samāśvāsya ca duḥkhitām //
Śukasaptati
Śusa, 23, 32.1 evaṃ sutaṃ samāśvāsya dhūrtamāyāmākārya idamabravīt śṛṇu yadatra kautukaṃ saṃvṛttam /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 30.1 tatheti tāṃ samāśvāsyāṅguṣṭhamātravapurdharaḥ ūrdhvam etyāha giriśo bhadre matsaṅgamā tvayi /
GokPurS, 6, 10.3 ity uktvā tau samāśvāsya nirgataḥ svagṛhāt tataḥ //
Kokilasaṃdeśa
KokSam, 1, 10.1 sandeśaṃ me naya khagapate sādhaya bhrātṛkṛtyaṃ santāpārtāṃ suvacana samāśvāsaya preyasīṃ me /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 11.1 niśamya tadvākyamathābabhāṣe brahmā samāśvāsya surādisaṅghān //
SkPur (Rkh), Revākhaṇḍa, 16, 22.2 pitāmahaṃ samāśvāsya tatraivāntaradhīyata //