Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Ṛgveda
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Rājanighaṇṭu
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 12, 8, 6.2 śvevaikaṃ kapir ivaikaṃ kumāraḥ sarvakeśakaḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 9, 4.2 śunāṃ kapir iva dūṣaṇo bandhurā kābavasya ca //
AVŚ, 4, 37, 11.1 śvevaikaḥ kapir ivaikaḥ kumāraḥ sarvakeśakaḥ /
AVŚ, 6, 49, 1.2 kapir babhasti tejanaṃ svaṃ jarāyu gaur iva //
Ṛgveda
ṚV, 10, 86, 5.1 priyā taṣṭāni me kapir vyaktā vy adūduṣat /
Mahābhārata
MBh, 3, 149, 5.3 dīrghalāṅgūlam āvidhya diśo vyāpya sthitaḥ kapiḥ //
MBh, 3, 270, 13.2 kapiśca jaghnivān rakṣaḥ saskandhaviṭapair drumaiḥ //
MBh, 3, 271, 8.2 bibheda śālaṃ sugrīvo na caivāvyathayat kapiḥ //
MBh, 6, 19, 28.2 abhibhūyārjunasyaiko dhvajastasthau mahākapiḥ //
MBh, 7, 64, 25.1 tataḥ kapir mahānādaṃ saha bhūtair dhvajālayaiḥ /
MBh, 7, 80, 29.1 daśamastvarjunasyāsīd eka eva mahākapiḥ /
MBh, 8, 54, 26.1 kapir hy asau vīkṣyate sarvato vai dhvajāgram āruhya dhanaṃjayasya /
MBh, 8, 63, 68.1 utpatya ca mahāvegaḥ kakṣyām abhyahanat kapiḥ /
MBh, 9, 61, 12.2 kapir antardadhe divyo dhvajo gāṇḍīvadhanvanaḥ //
MBh, 12, 330, 24.1 kapir varāhaḥ śreṣṭhaśca dharmaśca vṛṣa ucyate /
Rāmāyaṇa
Rām, Bā, 1, 53.1 tataḥ prītamanās tena viśvastaḥ sa mahākapiḥ /
Rām, Bā, 1, 62.2 rāmāya priyam ākhyātuṃ punar āyān mahākapiḥ //
Rām, Ki, 4, 23.1 kapiḥ kathayate hṛṣṭo yathāyaṃ mārutātmajaḥ /
Rām, Ki, 34, 4.1 upakāraṃ kṛtaṃ vīro nāpy ayaṃ vismṛtaḥ kapiḥ /
Rām, Ki, 38, 27.1 indrajānuḥ kapir vīro yūthapaḥ pratyadṛśyata /
Rām, Ki, 43, 15.1 sa tat prakarṣan hariṇāṃ balaṃ mahad babhūva vīraḥ pavanātmajaḥ kapiḥ /
Rām, Ki, 46, 8.1 uttarāṃ tu diśaṃ sarvāṃ vicitya sa mahākapiḥ /
Rām, Ki, 47, 1.1 saha tārāṅgadābhyāṃ tu gatvā sa hanumān kapiḥ /
Rām, Ki, 49, 1.1 saha tārāṅgadābhyāṃ tu saṃgamya hanumān kapiḥ /
Rām, Ki, 52, 19.1 sa tu siṃharṣabhaskandhaḥ pīnāyatabhujaḥ kapiḥ /
Rām, Ki, 53, 10.2 yathāyaṃ jāmbavān nīlaḥ suhotraś ca mahākapiḥ //
Rām, Ki, 64, 28.1 uktavākyaṃ mahāprājñaṃ jāmbavantaṃ mahākapiḥ /
Rām, Ki, 65, 36.1 tatastu vai jāmbavatābhicoditaḥ pratītavegaḥ pavanātmajaḥ kapiḥ /
Rām, Su, 1, 32.2 sasāda ca kapiḥ kaṭyāṃ caraṇau saṃcukoca ca //
Rām, Su, 1, 45.1 supuṣpitāgrair bahubhiḥ pādapair anvitaḥ kapiḥ /
Rām, Su, 1, 47.1 sa nānākusumaiḥ kīrṇaḥ kapiḥ sāṅkurakorakaiḥ /
Rām, Su, 1, 53.2 pipāsur iva cākāśaṃ dadṛśe sa mahākapiḥ //
Rām, Su, 1, 59.1 sphigdeśenābhitāmreṇa rarāja sa mahākapiḥ /
Rām, Su, 1, 62.1 patatpataṃgasaṃkāśo vyāyataḥ śuśubhe kapiḥ /
Rām, Su, 1, 63.2 sāgare mārutāviṣṭā naur ivāsīt tadā kapiḥ //
Rām, Su, 1, 64.1 yaṃ yaṃ deśaṃ samudrasya jagāma sa mahākapiḥ /
Rām, Su, 1, 65.2 abhighnaṃstu mahāvegaḥ pupluve sa mahākapiḥ //
Rām, Su, 1, 78.1 tathā mayā vidhātavyaṃ viśrameta yathā kapiḥ /
Rām, Su, 1, 86.1 salilād ūrdhvam uttiṣṭha tiṣṭhatveṣa kapistvayi /
Rām, Su, 1, 95.1 sa tam ucchritam atyarthaṃ mahāvego mahākapiḥ /
Rām, Su, 1, 101.2 yojanānāṃ śataṃ cāpi kapir eṣa samāplutaḥ /
Rām, Su, 1, 170.1 tiryag ūrdhvam adhaścaiva vīkṣamāṇastataḥ kapiḥ /
Rām, Su, 1, 172.1 sa tāṃ buddhvārthatattvena siṃhikāṃ matimān kapiḥ /
Rām, Su, 1, 174.2 kāyamātraṃ ca medhāvī marmāṇi ca mahākapiḥ //
Rām, Su, 1, 175.1 sa tasyā vivṛte vaktre vajrasaṃhananaḥ kapiḥ /
Rām, Su, 1, 181.2 jagāmākāśam āviśya pannagāśanavat kapiḥ //
Rām, Su, 1, 186.2 mayi kautūhalaṃ kuryur iti mene mahākapiḥ //
Rām, Su, 2, 3.2 aniśvasan kapistatra na glānim adhigacchati //
Rām, Su, 2, 18.2 dadarśa sa kapiḥ śrīmān puram ākāśagaṃ yathā //
Rām, Su, 2, 46.1 iti saṃcintya hanumān sūryasyāstamayaṃ kapiḥ /
Rām, Su, 2, 52.1 acintyām adbhutākārāṃ dṛṣṭvā laṅkāṃ mahākapiḥ /
Rām, Su, 3, 12.2 kham ivotpatitāṃ laṅkāṃ jaharṣa hanumān kapiḥ //
Rām, Su, 3, 17.2 lakṣmaṇasya ca vikrāntam abhavat prītimān kapiḥ //
Rām, Su, 3, 19.2 nagarīṃ rākṣasendrasya dadarśa sa mahākapiḥ //
Rām, Su, 3, 32.2 kṣepaṇīpāśahastāṃśca dadarśa sa mahākapiḥ //
Rām, Su, 3, 34.1 śatasāhasram avyagram ārakṣaṃ madhyamaṃ kapiḥ /
Rām, Su, 3, 34.2 prākārāvṛtam atyantaṃ dadarśa sa mahākapiḥ //
Rām, Su, 3, 37.2 rākṣasādhipater guptam āviveśa gṛhaṃ kapiḥ //
Rām, Su, 4, 8.2 vīraśriyā cāpi samākulāni dadarśa dhīmān sa kapiḥ kulāni //
Rām, Su, 5, 1.2 vicacāra kapir laṅkāṃ lāghavena samanvitaḥ //
Rām, Su, 5, 13.2 mahājanasamākīrṇaṃ dadarśa sa mahākapiḥ //
Rām, Su, 5, 14.2 laṅkābharaṇam ityeva so 'manyata mahākapiḥ //
Rām, Su, 5, 17.2 vibhīṣaṇasya ca tathā pupluve sa mahākapiḥ //
Rām, Su, 5, 18.3 vajradaṃṣṭrasya ca tathā pupluve sa mahākapiḥ //
Rām, Su, 5, 25.2 teṣām ṛddhimatām ṛddhiṃ dadarśa sa mahākapiḥ //
Rām, Su, 5, 33.2 śibikā vividhākārāḥ sa kapir mārutātmajaḥ //
Rām, Su, 6, 3.2 sarvaiśca doṣaiḥ parivarjitāni kapir dadarśa svabalārjitāni //
Rām, Su, 6, 11.2 veśmottamānām api coccamānaṃ mahākapistatra mahāvimānam //
Rām, Su, 6, 16.1 tataḥ sa tāṃ kapir abhipatya pūjitāṃ caran purīṃ daśamukhabāhupālitām /
Rām, Su, 7, 15.3 vimānaṃ puṣpakaṃ divyam āruroha mahākapiḥ //
Rām, Su, 7, 36.1 iti vāmanyata śrīmān upapattyā mahākapiḥ /
Rām, Su, 8, 9.1 pītvāpyuparataṃ cāpi dadarśa sa mahākapiḥ /
Rām, Su, 8, 11.2 suptaṃ rākṣasaśārdūlaṃ prekṣate sma mahākapiḥ //
Rām, Su, 8, 19.1 dadarśa sa kapistasya bāhū śayanasaṃsthitau /
Rām, Su, 8, 30.2 varābharaṇadhāriṇyo niṣaṇṇā dadṛśe kapiḥ //
Rām, Su, 8, 46.2 dadarśa rūpasampannām aparāṃ sa kapiḥ striyam //
Rām, Su, 8, 48.2 kapir mandodarīṃ tatra śayānāṃ cārurūpiṇīm //
Rām, Su, 9, 1.2 jagāma cāparāṃ cintāṃ sītāṃ prati mahākapiḥ //
Rām, Su, 9, 21.2 pānaśreṣṭhaṃ tadā bhūri kapistatra dadarśa ha //
Rām, Su, 9, 22.2 rājatāni ca pūrṇāni bhājanāni mahākapiḥ //
Rām, Su, 9, 33.1 evaṃ sarvam aśeṣeṇa rāvaṇāntaḥpuraṃ kapiḥ /
Rām, Su, 9, 34.1 nirīkṣamāṇaśca tatastāḥ striyaḥ sa mahākapiḥ /
Rām, Su, 9, 44.1 tām apaśyan kapistatra paśyaṃścānyā varastriyaḥ /
Rām, Su, 10, 2.1 sa cintayāmāsa tato mahākapiḥ priyām apaśyan raghunandanasya tām /
Rām, Su, 10, 16.3 sarvam apyavakāśaṃ sa vicacāra mahākapiḥ //
Rām, Su, 10, 17.2 rāvaṇāntaḥpure tasmin yaṃ kapir na jagāma saḥ //
Rām, Su, 11, 2.2 adṛṣṭvā jānakīṃ sītām abravīd vacanaṃ kapiḥ //
Rām, Su, 12, 2.1 sa tu saṃhṛṣṭasarvāṅgaḥ prākārastho mahākapiḥ /
Rām, Su, 12, 6.2 uditādityasaṃkāśāṃ dadarśa hanumān kapiḥ //
Rām, Su, 12, 20.1 mahālatānāṃ dāmāni vyadhamat tarasā kapiḥ /
Rām, Su, 12, 21.2 tathā kāñcanabhūmīśca vicaran dadṛśe kapiḥ //
Rām, Su, 12, 29.1 dadarśa ca nagāt tasmānnadīṃ nipatitāṃ kapiḥ /
Rām, Su, 12, 31.1 punar āvṛttatoyāṃ ca dadarśa sa mahākapiḥ /
Rām, Su, 12, 36.2 kāñcanīṃ śiṃśupām ekāṃ dadarśa sa mahākapiḥ //
Rām, Su, 12, 38.1 teṣāṃ drumāṇāṃ prabhayā meror iva mahākapiḥ /
Rām, Su, 14, 32.1 ityevam arthaṃ kapir anvavekṣya sīteyam ityeva niviṣṭabuddhiḥ /
Rām, Su, 15, 27.1 saṃvṛtāṃ mṛgaśāvākṣīṃ dadarśa hanumān kapiḥ /
Rām, Su, 16, 16.2 śuśrāva paramastrīṇāṃ sa kapir mārutātmajaḥ //
Rām, Su, 16, 17.2 dvāradeśam anuprāptaṃ dadarśa hanumān kapiḥ //
Rām, Su, 16, 25.2 taṃ dadarśa mahātejāstejovantaṃ mahākapiḥ //
Rām, Su, 22, 9.2 sītāṃ saṃtarjayantīstā rākṣasīr aśṛṇot kapiḥ //
Rām, Su, 29, 1.1 evaṃ bahuvidhāṃ cintāṃ cintayitvā mahākapiḥ /
Rām, Su, 33, 74.1 sa ca devarṣibhir dṛṣṭaḥ pitā mama mahākapiḥ /
Rām, Su, 35, 19.2 aśrusampūrṇavadanām uvāca hanumān kapiḥ //
Rām, Su, 38, 24.1 sa rājaputryā prativeditārthaḥ kapiḥ kṛtārthaḥ parihṛṣṭacetāḥ /
Rām, Su, 39, 17.1 sa tasya kṛtvārthapater mahākapir mahad vyalīkaṃ manaso mahātmanaḥ /
Rām, Su, 39, 17.2 yuyutsur eko bahubhir mahābalaiḥ śriyā jvalaṃstoraṇam āśritaḥ kapiḥ //
Rām, Su, 40, 13.1 aśokavanikāmadhye rājan bhīmavapuḥ kapiḥ /
Rām, Su, 42, 9.1 cukopa bāṇābhihato rākṣasasya mahākapiḥ /
Rām, Su, 43, 9.1 sa śarān vañcayāmāsa teṣām āśucaraḥ kapiḥ /
Rām, Su, 43, 13.1 pramamāthorasā kāṃścid ūrubhyām aparān kapiḥ /
Rām, Su, 43, 16.1 sa tān pravṛddhān vinihatya rākṣasān mahābalaścaṇḍaparākramaḥ kapiḥ /
Rām, Su, 44, 4.2 savājirathamātaṅgāḥ sa kapiḥ śāsyatām iti //
Rām, Su, 44, 23.1 sa kapir vārayāmāsa taṃ vyomni śaravarṣiṇam /
Rām, Su, 44, 28.2 mudgarābhyāṃ mahābāhur vakṣasyabhihataḥ kapiḥ //
Rām, Su, 44, 37.2 sa kapir nāśayāmāsa sahasrākṣa ivāsurān //
Rām, Su, 44, 39.1 tataḥ kapistān dhvajinīpatīn raṇe nihatya vīrān sabalān savāhanān /
Rām, Su, 45, 19.1 tataḥ kapistaṃ raṇacaṇḍavikramaṃ vivṛddhatejobalavīryasāyakam /
Rām, Su, 45, 23.1 sa tāñ śarāṃstasya vimokṣayan kapiś cacāra vīraḥ pathi vāyusevite /
Rām, Su, 45, 25.1 tataḥ śarair bhinnabhujāntaraḥ kapiḥ kumāravaryeṇa mahātmanā nadan /
Rām, Su, 45, 30.2 cakāra vegaṃ tu mahābalastadā matiṃ ca cakre 'sya vadhe mahākapiḥ //
Rām, Su, 45, 31.2 jaghāna vīraḥ pathi vāyusevite talaprahāraiḥ pavanātmajaḥ kapiḥ //
Rām, Su, 45, 34.1 tataḥ kapistaṃ vicarantam ambare patatrirājānilasiddhasevite /
Rām, Su, 45, 35.1 sa taṃ samāvidhya sahasraśaḥ kapir mahoragaṃ gṛhya ivāṇḍajeśvaraḥ /
Rām, Su, 45, 37.1 mahākapir bhūmitale nipīḍya taṃ cakāra rakṣo'dhipater mahad bhayam //
Rām, Su, 45, 38.2 suraiśca sendrair bhṛśajātavismayair hate kumāre sa kapir nirīkṣitaḥ //
Rām, Su, 46, 22.1 āyantaṃ sarathaṃ dṛṣṭvā tūrṇam indrajitaṃ kapiḥ /
Rām, Su, 46, 24.2 kapiśca rakṣo'dhipateśca putraḥ surāsurendrāviva baddhavairau //
Rām, Su, 46, 28.1 śarāṇām antareṣvāśu vyavartata mahākapiḥ /
Rām, Su, 46, 40.1 sa vīryam astrasya kapir vicārya pitāmahānugraham ātmanaśca /
Rām, Su, 46, 59.1 yathākramaṃ taiḥ sa kapiśca pṛṣṭaḥ kāryārtham arthasya ca mūlam ādau /
Rām, Su, 47, 20.1 iti cintāṃ bahuvidhām akaronmatimān kapiḥ /
Rām, Su, 50, 10.2 teṣvayaṃ pātyatāṃ daṇḍo yair ayaṃ preṣitaḥ kapiḥ //
Rām, Su, 51, 7.1 saṃveṣṭyamāne lāṅgūle vyavardhata mahākapiḥ /
Rām, Su, 51, 17.2 athāpaśyad vimānāni vicitrāṇi mahākapiḥ //
Rām, Su, 51, 18.2 rathyāśca gṛhasaṃbādhāḥ kapiḥ śṛṅgāṭakāni ca //
Rām, Su, 51, 21.1 yastvayā kṛtasaṃvādaḥ sīte tāmramukhaḥ kapiḥ /
Rām, Su, 51, 34.2 utpapātātha vegena nanāda ca mahākapiḥ //
Rām, Su, 52, 1.1 vīkṣamāṇastato laṅkāṃ kapiḥ kṛtamanorathaḥ /
Rām, Su, 52, 6.2 bhavanāgreṣu laṅkāyā vicacāra mahākapiḥ //
Rām, Su, 52, 17.1 laṅkāṃ samastāṃ saṃdīpya lāṅgūlāgniṃ mahākapiḥ /
Rām, Su, 53, 28.1 tataḥ kapiḥ prāptamanorathārthas tām akṣatāṃ rājasutāṃ viditvā /
Rām, Su, 54, 16.1 sa tam āruhya śailendraṃ vyavardhata mahākapiḥ /
Rām, Su, 55, 5.1 mārutasyālayaṃ śrīmān kapir vyomacaro mahān /
Rām, Su, 55, 18.1 tatastu vegavāṃstasya girer girinibhaḥ kapiḥ /
Rām, Su, 55, 23.2 kumāram aṅgadaṃ caiva so 'vandata mahākapiḥ //
Rām, Su, 58, 10.2 alam eko vināśāya vīro vāyusutaḥ kapiḥ //
Rām, Su, 59, 1.2 aṅgadapramukhā vīrā hanūmāṃśca mahākapiḥ //
Rām, Su, 59, 9.1 yad rakṣati mahāvīryaḥ sadā dadhimukhaḥ kapiḥ /
Rām, Su, 59, 18.2 samīkṣya kopād dadhivaktranāmā nivārayāmāsa kapiḥ kapīṃstān //
Rām, Su, 61, 14.1 ārya lakṣmaṇa saṃprāha vīro dadhimukhaḥ kapiḥ /
Rām, Su, 62, 1.1 sugrīveṇaivam uktastu hṛṣṭo dadhimukhaḥ kapiḥ /
Rām, Yu, 4, 33.1 darīmukhaḥ prajaṅghaśca jambho 'tha rabhasaḥ kapiḥ /
Rām, Yu, 21, 22.2 saumyaḥ somātmajaścātra rājan dadhimukhaḥ kapiḥ //
Rām, Yu, 28, 1.1 naravānararājau tau sa ca vāyusutaḥ kapiḥ /
Rām, Yu, 28, 2.1 aṅgado vāliputraśca saumitriḥ śarabhaḥ kapiḥ /
Rām, Yu, 31, 30.1 hanūmān paścimadvāraṃ rarakṣa balavān kapiḥ /
Rām, Yu, 31, 82.1 caturdvārāṇi sarvāṇi sugrīvavacanāt kapiḥ /
Rām, Yu, 32, 18.1 dakṣiṇadvāram āgamya vīraḥ śatabaliḥ kapiḥ /
Rām, Yu, 33, 14.2 sa vidyunmālinā sārdham ayudhyata mahākapiḥ //
Rām, Yu, 33, 19.2 jaghāna samare śrīmān aṅgado vegavān kapiḥ //
Rām, Yu, 42, 34.2 sa kapir mārutabalastaṃ prahāram acintayan /
Rām, Yu, 44, 37.1 sa vīraśobhām abhajanmahākapiḥ sametya rakṣāṃsi nihatya mārutiḥ /
Rām, Yu, 46, 17.1 durmukhaḥ punar utpāṭya kapiḥ sa vipuladrumam /
Rām, Yu, 46, 31.1 sa taṃ paramadurdharṣam āpatantaṃ mahākapiḥ /
Rām, Yu, 46, 41.2 prahastasyorasi kruddho visasarja mahākapiḥ //
Rām, Yu, 46, 43.1 tam ugravegaṃ saṃrabdham āpatantaṃ mahākapiḥ /
Rām, Yu, 55, 36.1 sa parvatāgram utkṣipya samāvidhya mahākapiḥ /
Rām, Yu, 58, 37.1 sa tasya patataḥ khaḍgaṃ samāchidya mahākapiḥ /
Rām, Yu, 58, 39.1 tena muṣṭiprahāreṇa saṃcukopa mahākapiḥ /
Rām, Yu, 61, 57.1 sa yojanasahasrāṇi samatītya mahākapiḥ /
Rām, Yu, 64, 14.1 sa tu tena prahāreṇa cacāla ca mahākapiḥ /
Rām, Yu, 68, 13.1 kiṃ samarthitam asyeti cintayan sa mahākapiḥ /
Rām, Yu, 69, 8.1 sa rākṣasānāṃ kadanaṃ cakāra sumahākapiḥ /
Rām, Yu, 69, 9.1 sa tu śokena cāviṣṭaḥ krodhena ca mahākapiḥ /
Rām, Yu, 84, 25.1 sa samutthāya patitaḥ kapistasya vyasarjayat /
Rām, Utt, 39, 21.1 tenorasi nibaddhena hāreṇa sa mahākapiḥ /
Agnipurāṇa
AgniPur, 9, 7.1 bhava bhāryā rāvaṇasya rākṣasīrvādinīḥ kapiḥ /
AgniPur, 9, 11.1 rāmaḥ kathaṃ na nayati śṛṅki tām abravīt kapiḥ /
AgniPur, 10, 3.1 rāmo yuddhāya tac chrutvā laṅkāṃ sakapirāyayau /
Kūrmapurāṇa
KūPur, 1, 51, 24.1 uśijo bṛhadukthaśca devalaḥ kapireva ca /
Matsyapurāṇa
MPur, 9, 15.2 kaviḥ pṛthus tathaivāgnir akapiḥ kapireva ca //
MPur, 9, 21.1 aruṇas tattvadarśī ca vittavānhavyapaḥ kapiḥ /
Viṣṇupurāṇa
ViPur, 4, 19, 25.1 tasya trayyāruṇiḥ puṣkariṇaḥ kapiś ca putratrayam abhūt //
ViPur, 5, 36, 14.1 tathaiva yoṣitāṃ tāsāṃ jahāsābhimukhaṃ kapiḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 214.1 mūṣako dhānyahārī syād yānam uṣṭraḥ kapiḥ phalam /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 350.1 kapiḥ plavaṃgaplavagaśākhāmṛgavalīmukhāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 10, 23.2 siṃhaḥ kapir gajaḥ kūrmo godhā ca makarādayaḥ //
Bhāratamañjarī
BhāMañj, 13, 1669.1 bhartṛdveṣī kapirbhūtvā mūṣikaḥ śvāpi jāyate /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 21.1 turuṣko yāvanaḥ kalkaḥ piṇyākaḥ piṇḍitaḥ kapiḥ /
Garuḍapurāṇa
GarPur, 1, 104, 6.2 phalaṃ kapiḥ paśūnhṛtvā tvajā kākaḥ payastathā //
GarPur, 1, 143, 32.1 aṅgulīyaṃ kapirdattvā sītāṃ kauśalyamabravīt /
GarPur, 1, 143, 37.1 kapirjvalitalāṅgūlo laṅkāṃ dehe mahābalaḥ /
GarPur, 1, 143, 43.2 rāmaḥ salakṣmaṇo hatvā sakapiḥ sarvarākṣasān //
GarPur, 1, 144, 10.2 balaśca śiśupālaśca hataśca dvividaḥ kapiḥ //
Kathāsaritsāgara
KSS, 3, 1, 51.2 cicheda pāpasya kapirnigrahajña iva krudhā //
Narmamālā
KṣNarm, 1, 79.1 dhāvatkalamacītkāratāraḥ kapirivāhataḥ /
Rājanighaṇṭu
RājNigh, 12, 99.2 sihlakaḥ sihlasāraś ca pītasāraḥ kapis tathā //
RājNigh, Siṃhādivarga, 52.1 vānaro markaṭaḥ kīśaḥ kapiḥ śākhāmṛgo hariḥ /
RājNigh, Siṃhādivarga, 53.1 golāṅgūlastu gaurākhyaḥ kapiḥ kṛṣṇamukho hi saḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 22.1 udīcyamuttare deśe kapiḥ kīśaturuṣkayoḥ /
Ānandakanda
ĀK, 1, 20, 26.2 kapiśca sūkarādyāśca kathaṃ muktā bhavanti te //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 13.2 ayodhyāṃ tu gate rāme hanumānsa mahākapiḥ //