UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9592
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha śākalyasya // (1)
Par.?
pṛthivī pūrvarūpaṃ dyaur uttararūpaṃ vāyuḥ saṃhitā vṛṣṭiḥ saṃdhiḥ saṃdhātā // (2)
Par.?
tad utāpi yatraitad balavad anugṛhṇan mahāmegho vṛṣṭiṃ varṣati // (3)
Par.?
dyāvāpṛthivyau samadhātām ityadhidaivatam // (4)
Par.?
athādhyātmam // (5)
Par.?
puruṣo 'yaṃ sarvam āṇḍam // (6)
Par.?
dve vidale bhavataḥ // (7)
Par.?
tatredam eva pūrvarūpam idam uttararūpam // (8)
Par.?
tatrāyam antareṇākāśaḥ // (9)
Par.?
yathāsau dyāvāpṛthivyor antareṇākāśa etasminn ākāśe prāṇa āyatto bhavati yathāmuṣminn ākāśe vāyur āyatto bhavati // (10)
Par.?
yathāmūni trīṇi jyotīṃṣyevam imāni puruṣe trīṇi jyotīṃṣi // (11)
Par.?
yathāsau divyāditya evam idaṃ śirasi cakṣuḥ // (12)
Par.?
yathāsāvantarikṣe vidyud evam idam ātmani hṛdayam // (13)
Par.?
yathāyam agniḥ
pṛthivyām evam idam upasthe retaḥ // (14)
Par.?
evamiva ha sma sarvata ātmānam anuvidhāyāha idam eva pūrvarūpam idam uttararūpaṃ mano vāk prāṇas tveva saṃhiteti // (15)
Par.?
sa eṣo 'śvarathaḥ
praṣṭivāhano manovākprāṇasaṃhitaḥ svargaṃ lokaṃ gamayati // (16)
Par.?
sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti // (17) Par.?
Duration=0.081379890441895 secs.