UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3340
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
saṃdīpyamānāṃ vidhvastāṃ trastarakṣogaṇāṃ purīm / (1.1)
Par.?
avekṣya hanumāṃllaṅkāṃ cintayāmāsa vānaraḥ // (1.2)
Par.?
tasyābhūt sumahāṃstrāsaḥ kutsā cātmanyajāyata / (2.1)
Par.?
laṅkāṃ pradahatā karma kiṃsvit kṛtam idaṃ mayā // (2.2)
Par.?
dhanyāste puruṣaśreṣṭhā ye buddhyā kopam utthitam / (3.1)
Par.?
nirundhanti mahātmāno dīptam agnim ivāmbhasā // (3.2)
Par.?
yadi dagdhā tviyaṃ laṅkā nūnam āryāpi jānakī / (4.1)
Par.?
dagdhā tena mayā bhartur hataṃ kāryam ajānatā // (4.2)
Par.?
yadartham ayam ārambhastat kāryam avasāditam / (5.1)
Par.?
mayā hi dahatā laṅkāṃ na sītā parirakṣitā // (5.2)
Par.?
īṣatkāryam idaṃ kāryaṃ kṛtam āsīnna saṃśayaḥ / (6.1)
Par.?
tasya krodhābhibhūtena mayā mūlakṣayaḥ kṛtaḥ // (6.2)
Par.?
vinaṣṭā jānakī vyaktaṃ na hyadagdhaḥ pradṛśyate / (7.1)
Par.?
laṅkāyāḥ kaścid uddeśaḥ sarvā bhasmīkṛtā purī // (7.2)
Par.?
yadi tad vihataṃ kāryaṃ mayā prajñāviparyayāt / (8.1)
Par.?
ihaiva prāṇasaṃnyāso mamāpi hyatirocate // (8.2)
Par.?
kim agnau nipatāmyadya āhosvid vaḍavāmukhe / (9.1) Par.?
śarīram āho sattvānāṃ dadmi sāgaravāsinām // (9.2)
Par.?
kathaṃ hi jīvatā śakyo mayā draṣṭuṃ harīśvaraḥ / (10.1)
Par.?
tau vā puruṣaśārdūlau kāryasarvasvaghātinā // (10.2)
Par.?
mayā khalu tad evedaṃ roṣadoṣāt pradarśitam / (11.1)
Par.?
prathitaṃ triṣu lokeṣu kapitvam anavasthitam // (11.2)
Par.?
dhig astu rājasaṃ bhāvam anīśam anavasthitam / (12.1)
Par.?
īśvareṇāpi yad rāgānmayā sītā na rakṣitā // (12.2)
Par.?
vinaṣṭāyāṃ tu sītāyāṃ tāvubhau vinaśiṣyataḥ / (13.1)
Par.?
tayor vināśe sugrīvaḥ sabandhur vinaśiṣyati // (13.2)
Par.?
etad eva vacaḥ śrutvā bharato bhrātṛvatsalaḥ / (14.1)
Par.?
dharmātmā sahaśatrughnaḥ kathaṃ śakṣyati jīvitum // (14.2)
Par.?
ikṣvākuvaṃśe dharmiṣṭhe gate nāśam asaṃśayam / (15.1)
Par.?
bhaviṣyanti prajāḥ sarvāḥ śokasaṃtāpapīḍitāḥ // (15.2)
Par.?
tad ahaṃ bhāgyarahito luptadharmārthasaṃgrahaḥ / (16.1)
Par.?
roṣadoṣaparītātmā vyaktaṃ lokavināśanaḥ // (16.2)
Par.?
iti cintayatastasya nimittānyupapedire / (17.1)
Par.?
pūrvam apyupalabdhāni sākṣāt punar acintayat // (17.2)
Par.?
athavā cārusarvāṅgī rakṣitā svena tejasā / (18.1)
Par.?
na naśiṣyati kalyāṇī nāgnir agnau pravartate // (18.2)
Par.?
na hi dharmātmanastasya bhāryām amitatejasaḥ / (19.1)
Par.?
svacāritrābhiguptāṃ tāṃ spraṣṭum arhati pāvakaḥ // (19.2)
Par.?
nūnaṃ rāmaprabhāvena vaidehyāḥ sukṛtena ca / (20.1)
Par.?
yanmāṃ dahanakarmāyaṃ nādahaddhavyavāhanaḥ // (20.2)
Par.?
trayāṇāṃ bharatādīnāṃ bhrātṝṇāṃ devatā ca yā / (21.1)
Par.?
rāmasya ca manaḥkāntā sā kathaṃ vinaśiṣyati // (21.2)
Par.?
yad vā dahanakarmāyaṃ sarvatra prabhur avyayaḥ / (22.1)
Par.?
na me dahati lāṅgūlaṃ katham āryāṃ pradhakṣyati // (22.2)
Par.?
tapasā satyavākyena ananyatvācca bhartari / (23.1)
Par.?
api sā nirdahed agniṃ na tām agniḥ pradhakṣyati // (23.2)
Par.?
sa tathā cintayaṃstatra devyā dharmaparigraham / (24.1)
Par.?
śuśrāva hanumān vākyaṃ cāraṇānāṃ mahātmanām // (24.2)
Par.?
aho khalu kṛtaṃ karma durviṣahyaṃ hanūmatā / (25.1)
Par.?
agniṃ visṛjatābhīkṣṇaṃ bhīmaṃ rākṣasasadmani // (25.2)
Par.?
dagdheyaṃ nagarī laṅkā sāṭṭaprākāratoraṇā / (26.1)
Par.?
jānakī na ca dagdheti vismayo 'dbhuta eva naḥ // (26.2)
Par.?
sa nimittaiśca dṛṣṭārthaiḥ kāraṇaiśca mahāguṇaiḥ / (27.1)
Par.?
ṛṣivākyaiśca hanumān abhavat prītamānasaḥ // (27.2)
Par.?
tataḥ kapiḥ prāptamanorathārthas tām akṣatāṃ rājasutāṃ viditvā / (28.1)
Par.?
pratyakṣatastāṃ punar eva dṛṣṭvā pratiprayāṇāya matiṃ cakāra // (28.2)
Par.?
Duration=0.15072393417358 secs.