Occurrences

Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Āpastambadharmasūtra
ĀpDhS, 2, 25, 1.2 rājñas tu viśeṣād vakṣyāmaḥ //
Carakasaṃhitā
Ca, Sū., 5, 16.1 cakṣustejomayaṃ tasya viśeṣācchleṣmato bhayam /
Ca, Sū., 8, 14.2 tatra yadyadātmakamindriyaṃ viśeṣāttattadātmakamevārthamanugṛhṇāti tatsvabhāvādvibhutvācca //
Ca, Sū., 21, 7.1 etāvupadravakarau viśeṣādagnimārutau /
Ca, Śār., 2, 27.1 teṣāṃ viśeṣād balavanti yāni bhavanti mātāpitṛkarmajāni /
Ca, Śār., 4, 33.1 nirvikāraḥ parastvātmā sarvabhūtānāṃ nirviśeṣaḥ sattvaśarīrayostu viśeṣādviśeṣopalabdhiḥ //
Ca, Indr., 11, 12.1 hastapādaṃ mukhaṃ cobhe viśeṣādyasya śuṣyataḥ /
Ca, Cik., 23, 126.1 viśeṣādrūkṣakaṭukamamloṣṇaṃ svādu śītalam /
Mahābhārata
MBh, 2, 12, 8.9 viśeṣāt sarvam evaitat saṃjajñe rājakarmaṇā /
MBh, 2, 30, 3.2 viśeṣāt sarvam evaitat saṃjajñe rājakarmaṇaḥ //
MBh, 3, 33, 27.2 idaṃ tvakuśaleneti viśeṣād upalabhyate //
MBh, 5, 103, 16.2 tvam eṣāṃ kila sarveṣāṃ viśeṣād balavattaraḥ //
MBh, 14, 23, 23.1 ekaḥ sthiraścāsthiraśca viśeṣāt pañca vāyavaḥ /
Manusmṛti
ManuS, 10, 3.2 saṃskārasya viśeṣāc ca varṇānāṃ brāhmaṇaḥ prabhuḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 5.2 cakṣus tejomayaṃ tasya viśeṣācchleṣmato bhayam //
AHS, Sū., 6, 114.1 viśeṣād arśasāṃ pathyo bhūkandas tv atidoṣalaḥ /
AHS, Sū., 7, 31.1 viśeṣāt payasā matsyā matsyeṣv api cilīcimaḥ /
AHS, Sū., 8, 10.1 viśeṣād durbalasyālpavahner vegavidhāriṇaḥ /
AHS, Sū., 11, 30.1 viśeṣād raktavṛddhyutthān raktasrutivirecanaiḥ /
AHS, Sū., 13, 3.2 viśeṣān medyapiśitarasatailānuvāsanam //
AHS, Sū., 13, 12.1 viśeṣād vamanaṃ yūṣaḥ kṣaudraṃ medoghnam auṣadham /
AHS, Sū., 15, 29.2 kṛmikuṣṭhapraśamano viśeṣād vraṇaśodhanaḥ //
AHS, Sū., 20, 1.1 ūrdhvajatruvikāreṣu viśeṣān nasyam iṣyate /
AHS, Sū., 22, 12.2 hṛllāsatandrārucipīnasāśca sādhyā viśeṣāt kavaḍagraheṇa //
AHS, Sū., 27, 52.2 tadā śarīraṃ hyanavasthitāsṛg agnir viśeṣād iti rakṣitavyaḥ //
AHS, Sū., 28, 3.1 viśeṣāt tvaggate śalye vivarṇaḥ kaṭhināyataḥ /
AHS, Sū., 30, 36.1 gude viśeṣād viṇmūtrasaṃrodho 'tipravartanam /
AHS, Sū., 30, 38.1 viśeṣād atra seko 'mlair lepo madhu ghṛtaṃ tilāḥ /
AHS, Śār., 1, 19.2 naraṃ viśeṣāt kṣīrājyair madhurauṣadhasaṃskṛtaiḥ //
AHS, Śār., 5, 96.1 ānanaṃ hastapādaṃ ca viśeṣād yasya śuṣyataḥ /
AHS, Nidānasthāna, 2, 21.1 viśeṣād arucir jāḍyaṃ srotorodho 'lpavegatā /
AHS, Nidānasthāna, 5, 38.1 śūlavepathuhṛllāsair viśeṣāt kṛmijāṃ vadet /
AHS, Nidānasthāna, 6, 18.1 viśeṣāj jāgaraśvāsakampamūrdharujo 'nilāt /
AHS, Nidānasthāna, 16, 5.1 viśeṣād yānayānād yaiḥ pralambau tasya lakṣaṇam /
AHS, Nidānasthāna, 16, 56.2 viśeṣāj jīvitaṃ prāṇa udāno balam ucyate //
AHS, Cikitsitasthāna, 1, 165.2 viśeṣād viṣamān prāyas te hyāgantvanubandhajāḥ //
AHS, Cikitsitasthāna, 2, 39.1 hantyāśu raktaṃ sarujaṃ viśeṣān mūtramārgagam /
AHS, Cikitsitasthāna, 4, 4.2 viśeṣāt kāsavamathuhṛdgrahasvarasādine //
AHS, Cikitsitasthāna, 5, 35.1 viśeṣāt svarasāde 'sya nasyadhūmādi yojayet /
AHS, Cikitsitasthāna, 5, 64.2 viśeṣāt pīnase 'bhyaṅgān snehān svedāṃśca śīlayet //
AHS, Cikitsitasthāna, 8, 85.1 gogodhāchagaloṣṭrāṇāṃ viśeṣāt kravyabhojinām /
AHS, Cikitsitasthāna, 9, 103.1 śleṣmātīsāre vātoktaṃ viśeṣād āmapācanam /
AHS, Cikitsitasthāna, 11, 41.2 viśeṣād uttarān vastīñchukrāśmaryāṃ tu śodhite //
AHS, Cikitsitasthāna, 16, 23.1 viśeṣāddhantyapasmāraṃ kāmalāṃ gudajāni ca /
AHS, Cikitsitasthāna, 20, 2.1 saṃśodhanaṃ viśeṣāt prayojayet pūrvam eva dehasya /
AHS, Cikitsitasthāna, 21, 64.2 kṣīrād aṣṭāṃśaṃ pācayet tena pānād vātā naśyeyuḥ śleṣmayuktā viśeṣāt //
AHS, Cikitsitasthāna, 22, 14.1 viśeṣāt pāyupārśvoruparvāsthijaṭharārtiṣu /
AHS, Kalpasiddhisthāna, 2, 32.1 yojyo mṛdvanapāyitvād viśeṣāccaturaṅgulaḥ /
AHS, Kalpasiddhisthāna, 2, 61.1 viśeṣād grahaṇīpāṇḍukaṇḍūkoṭhārśasāṃ hitāḥ /
AHS, Utt., 1, 27.2 hastābhyāṃ grīvayā mūrdhnā viśeṣāt satataṃ vacām //
AHS, Utt., 2, 27.1 viśeṣājjvaraviḍbhedakāsacchardiśirorujām /
AHS, Utt., 5, 12.2 grahān sarvān nihantyāśu viśeṣād āsurān grahān //
AHS, Utt., 13, 10.1 viśeṣācchukratimiranaktāndhyoṣṇāmladāhahṛt /
AHS, Utt., 13, 31.1 cūrṇo viśeṣāt timiraṃ bhāskaro bhāskaro yathā /
AHS, Utt., 13, 53.2 vātapittāmayān hanti tad viśeṣād dṛgāśrayān //
AHS, Utt., 18, 35.2 pūraṇaṃ kaṭutailena viśeṣāt kṛmikarṇake //
AHS, Utt., 19, 19.2 accho jalopamo 'jasraṃ viśeṣānniśi jāyate //
AHS, Utt., 22, 89.2 rogān sarvān hanti vaktre viśeṣāt sthairyaṃ dhatte dantapaṅkteścalāyāḥ //
AHS, Utt., 28, 41.2 kvāthena daśamūlasya viśeṣād vātarogajit //
AHS, Utt., 35, 70.1 vidyate bheṣajaṃ kiṃcid viśeṣāt prabale 'nile /
AHS, Utt., 36, 2.2 viśeṣād rūkṣakaṭukam amloṣṇaṃ svāduśītalam //
AHS, Utt., 36, 62.2 sakṣaudro maṇḍaliviṣe viśeṣād agado hitaḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 25.2 viśeṣāt kṛcchramehārśaḥpāṇḍuśophakaphāpaham //
Kātyāyanasmṛti
KātySmṛ, 1, 964.1 rājāno mantriṇaś caiva viśeṣād evam āpnuyuḥ /
Kāvyālaṃkāra
KāvyAl, 6, 22.2 iyattā kena vāmīṣāṃ viśeṣādavadhāryate //
Kūrmapurāṇa
KūPur, 1, 14, 71.1 viśeṣāt pārvatīṃ devīmīśvarārdhaśarīriṇīm /
KūPur, 1, 20, 55.1 viśeṣād brāhmaṇān sarvān pūjayāmāsa ceśvaram /
KūPur, 1, 21, 40.2 viśeṣāt sarvadā nāyaṃ niyamo hyanyathā nṛpāḥ //
KūPur, 1, 28, 37.2 viśeṣād brāhmaṇo rudramīśānaṃ śaraṇaṃ vrajet //
KūPur, 2, 11, 132.2 viśeṣād giriśe bhaktistasmādārabhya me 'bhavat //
KūPur, 2, 11, 146.2 śrotavyaścātha mantavyo viśeṣād brāhmaṇaiḥ sadā //
KūPur, 2, 21, 45.2 mitradhruk kuhakaścaiva viśeṣāt paṅktidūṣakāḥ //
Liṅgapurāṇa
LiPur, 1, 36, 28.1 viśeṣādrudrabhaktānāmabhayaṃ sarvadā nṛpa /
LiPur, 1, 91, 76.1 seveta satataṃ dhīmān viśeṣānmaraṇāntike //
LiPur, 2, 6, 76.1 viśeṣāddevadevasya viṣṇor nindāratātmanām /
Matsyapurāṇa
MPur, 92, 6.2 niveśyau sarvaśaileṣu viśeṣāccharkarācale //
MPur, 150, 144.1 na yuktametacchūrāṇāṃ viśeṣāddaityajanmanām /
Suśrutasaṃhitā
Su, Sū., 20, 15.1 ato mānaviruddhān vakṣyāmaḥ madhvambunī madhusarpiṣī mānatastulye nāśnīyāt snehau madhusnehau jalasnehau vā viśeṣād āntarīkṣodakānupānau //
Su, Sū., 38, 17.2 kṛmikuṣṭhapraśamano viśeṣād vraṇaśodhanaḥ //
Su, Sū., 38, 28.2 āmātisāraśamanau viśeṣāddoṣapācanau //
Su, Sū., 38, 40.2 pittajvarapraśamano viśeṣād dāhanāśanaḥ //
Su, Sū., 44, 46.1 dantīdravantyor mūlāni viśeṣānmṛtkuśāntare /
Su, Sū., 44, 73.1 virecanāni sarvāṇi viśeṣāccaturaṅgulāt /
Su, Sū., 45, 36.2 tadvatpālvalamuddiṣṭaṃ viśeṣāddoṣalaṃ tu tat //
Su, Sū., 45, 51.2 gavyatulyaguṇaṃ tvājaṃ viśeṣācchoṣiṇāṃ hitam //
Su, Sū., 45, 70.1 balāsavardhanaṃ snigdhaṃ viśeṣāddadhi māhiṣam /
Su, Sū., 45, 110.2 balyaṃ pavitraṃ medhyaṃ ca viśeṣāttimirāpaham //
Su, Sū., 45, 134.1 viśeṣātpauttikaṃ teṣu rūkṣoṣṇaṃ saviṣānvayāt /
Su, Sū., 46, 34.2 saṃtarpaṇaḥ stanyakaro viśeṣādbalapradaḥ śukrakaphāvahaśca //
Su, Sū., 46, 63.1 hikkāśvāsānilaharo viśeṣādgauratittiriḥ /
Su, Sū., 46, 75.2 rasavīryavipākeṣu viśeṣācchoṣiṇe hitāḥ //
Su, Sū., 46, 234.2 tadvattu sumukho jñeyo viśeṣādgaranāśanaḥ //
Su, Sū., 46, 255.2 teṣu paunarnavaṃ śākaṃ viśeṣācchophanāśanam //
Su, Sū., 46, 362.2 prīṇanaḥ sarvabhūtānāṃ viśeṣānmukhaśoṣiṇām //
Su, Sū., 46, 516.2 rūkṣastadviparītaḥ syādviśeṣātstambhanaḥ kharaḥ //
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Nid., 16, 63.2 pittena vidyādvadane vidārīṃ pārśve viśeṣāt sa tu yena śete //
Su, Cik., 17, 45.1 sāmānyametadupadiṣṭamato viśeṣāddoṣān payonipatitān śamayedyathāsvam /
Su, Cik., 20, 37.1 yauvane piḍakāsveṣa viśeṣācchardanaṃ hitam /
Su, Cik., 23, 9.2 sāmānyato viśeṣācca teṣāṃ vakṣyāmi bheṣajam //
Su, Cik., 24, 53.2 utsādanādbhavet strīṇāṃ viśeṣāt kāntimadvapuḥ //
Su, Cik., 24, 96.1 na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta //
Su, Cik., 25, 14.1 sāmānyato viśeṣācca vakṣyāmyabhyañjanaṃ prati /
Su, Cik., 35, 10.1 mṛdurbastiḥ prayoktavyo viśeṣādbālavṛddhayoḥ /
Su, Cik., 38, 7.2 viśeṣāt sukumārāṇāṃ hīna eva kramo hitaḥ //
Su, Cik., 40, 37.2 śuddhahīnātisaṃjñāni viśeṣācchāstracintakaiḥ //
Su, Utt., 39, 27.1 sāmānyato viśeṣāttu jṛmbhātyarthaṃ samīraṇāt /
Su, Utt., 44, 11.1 karoti pāṇḍuṃ vadanaṃ viśeṣāt pūrveritau tandribalakṣayau ca /
Su, Utt., 51, 8.2 viśeṣāddurdine tāmyecchvāsaḥ sa tamako mataḥ //
Viṣṇusmṛti
ViSmṛ, 73, 13.1 ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti ca haviranumantraṇaṃ kṛtvā yathopapanneṣu pātreṣu viśeṣād rajatamayeṣv annaṃ namo viśvebhyo devebhya ityannam ādau prāṅmukhayor nivedayet //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 122.2 kṛmikuṣṭhapraśamano viśeṣād vraṇaśodhanaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 11.2 kuṣṭhaṃ rujaṃ ca viṣamaṃ kurute viśeṣāt pākena hīnamiha vāntivirekakāri //
Garuḍapurāṇa
GarPur, 1, 153, 10.3 śūlavepathuhṛllāso viśeṣātkṛmije bhavet //
GarPur, 1, 167, 5.2 viśeṣādvamanādyaiśca pralambastasya lakṣaṇam //
GarPur, 1, 167, 53.2 viśeṣājjīvitaṃ prāṇa udāno balamucyate /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 26.2 tadvad dhātrīphalaṃ vṛṣyaṃ viśeṣād raktapittajit //
MPālNigh, Abhayādivarga, 66.2 tadvatproktā sitakṣudrā viśeṣād garbhakāriṇī //
MPālNigh, Abhayādivarga, 186.2 gurvī nāgabalā vṛṣyā viśeṣād raktapittajit //
MPālNigh, Abhayādivarga, 196.2 hanti śophāruciśvāsān viśeṣāt pārśvaśūlajit //
MPālNigh, Abhayādivarga, 231.0 dārvī tadvadviśeṣāttu netrakarṇāsyarogajit //
MPālNigh, 2, 16.2 pippalīmūlavattatsyādviśeṣād gudajāpaham //
MPālNigh, 2, 23.3 śvetikā tadguṇā proktā viśeṣād yoniśūlajit //
MPālNigh, 2, 33.2 cauhārastadguṇaḥ prokto viśeṣāt kṛmināśanaḥ //
MPālNigh, 2, 44.2 āhnīkā tadguṇā svādurviśeṣātpittanāśinī //
MPālNigh, 2, 63.0 svarjikālpaguṇā tasmād viśeṣād gulmaśūlajit //
MPālNigh, 4, 13.3 sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam //
MPālNigh, 4, 16.2 tatkiṭṭaṃ tadguṇaṃ jñeyaṃ viśeṣātpāṇḍunāśanam //
MPālNigh, 4, 29.2 cakṣuṣyamanyattadvacca viśeṣādvāntināśanam //
Rasahṛdayatantra
RHT, 19, 43.2 yavagodhūmānnāni ca gokṣīraṃ mastu ca viśeṣāt //
Rasaprakāśasudhākara
RPSudh, 5, 108.2 girijaṃ kaphavātaghnaṃ viśeṣātsarvarogajit //
Rasaratnasamuccaya
RRS, 2, 105.2 śilājaṃ pittarogaghnaṃ viśeṣātpāṇḍurogahṛt //
RRS, 2, 135.2 hemābhaścaiva tārābho viśeṣādrasabandhanaḥ //
RRS, 5, 201.3 viśeṣācchvetakuṣṭhaghnaṃ dīpanaṃ pācanaṃ hitam //
Rasaratnākara
RRĀ, V.kh., 3, 128.2 pavibaligaganānāṃ sarvalohe viśeṣād gaditamiha hitārthaṃ vārtikānāṃ vibhūtyai //
RRĀ, V.kh., 19, 1.2 ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām //
Rasendracūḍāmaṇi
RCūM, 10, 99.1 śilājaṃ pittarogaghnaṃ viśeṣāt pāṇḍurogahṛt /
RCūM, 14, 172.2 viśeṣācchvetakuṣṭhaghnaṃ dīpanaṃ pācanaṃ hitam //
Rasendrasārasaṃgraha
RSS, 1, 244.1 śaṅkhaḥ sarvarujo hanti viśeṣādudarāmayam /
Rasārṇava
RArṇ, 7, 23.2 haimābhaścaiva tārābho viśeṣād rasabandhakaḥ //
RArṇ, 7, 26.2 dehabandhaṃ karotyeva viśeṣād rasabandhanam //
RArṇ, 7, 153.2 etallohadvayaṃ devi viśeṣād deharakṣaṇam //
RArṇ, 11, 220.1 viśeṣād vyādhiśamano gandhakena tu mūrchitaḥ /
Rājanighaṇṭu
RājNigh, Guḍ, 108.2 rasāyanī dārḍhyakarī viśeṣāt palitāpahā //
RājNigh, Mūl., 46.1 śṛṅgāṭakaḥ śoṇitapittahārī laghuḥ saro vṛṣyatamo viśeṣāt /
RājNigh, Mūl., 143.2 dṛṣṭiprasādaṃ kurute viśeṣād rucipradaṃ dīptikaraṃ ca vahneḥ //
RājNigh, Śālm., 52.2 pūrvoktaguṇavaty eṣā viśeṣād rasasiddhidā //
RājNigh, Prabh, 141.2 carmarogāpahaś caiva viśeṣād raktadoṣajit //
RājNigh, 12, 24.2 kuṣṭhakaṇḍūvraṇān hanti viśeṣād raktadoṣajit //
RājNigh, Pānīyādivarga, 8.2 vaivarṇyadoṣajananaṃ viśeṣād dāhārtipittakaraṇaṃ ca //
RājNigh, Pānīyādivarga, 39.2 deśe deśe tadguṇānāṃ viśeṣādeṣā dhatte gauravaṃ lāghavaṃ ca //
RājNigh, Pānīyādivarga, 53.2 tadeva baddhamuktaṃ tu viśeṣād doṣadaṃ bhavet //
RājNigh, Pānīyādivarga, 138.2 viśeṣād balavṛṣyaṃ ca tarpaṇaṃ kṣīṇadehinām //
RājNigh, Kṣīrādivarga, 61.2 naiva bhrāntau naiva pittāsradoṣe naitaddadyāt sūtikāyāṃ viśeṣāt //
Tantrasāra
TantraS, Viṃśam āhnikam, 34.0 tatra guruḥ tadvargyaḥ sasaṃtānaḥ tattvavit kanyā antyā veśyā aruṇā tattvavedinī vā iti cakrayāge mukhyapūjyāḥ viśeṣāt sāmastyena //
Tantrāloka
TĀ, 8, 202.2 prayāgādau śrīgirau ca viśeṣānmaraṇena tat //
TĀ, 26, 20.2 likhitvā prathayecchiṣye viśeṣādūrdhvaśāsane //
Ānandakanda
ĀK, 1, 3, 84.1 viśeṣācchivavardhanyoḥ purataḥ sthāpayedghaṭam /
ĀK, 1, 15, 514.1 viśeṣādvātarogāṃśca gudakīlaviṣāṇi ca /
ĀK, 1, 23, 164.1 sarvakarmasu mukhyāni viśeṣādvādakarmaṇi /
ĀK, 2, 1, 211.1 śilājaṃ pāṇḍurogaghnaṃ viśeṣātpittarogajit /
ĀK, 2, 10, 38.1 rasāyanī dārḍhyakarī viśeṣāt palitāpahā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 34.2, 8.0 uṣṇa ityādinā kulatthaguṇaḥ kulatthaśca śuklakṛṣṇacitralohitabhedena caturvidho bhavati tathā grāmyavanyabhedena ca dvividho'pi ata eva tantrāntare vanyaḥ kulatthastadvacca viśeṣān netraroganut ityuktam //
Śyainikaśāstra
Śyainikaśāstra, 1, 3.2 śyainikajñasya hṛdaye viśeṣānmudamṛcchati //
Bhāvaprakāśa
BhPr, 6, 2, 68.2 kaṇāmūlaguṇaṃ cavyaṃ viśeṣād gudajāpaham //
BhPr, 6, 2, 81.2 viśeṣātpācanī rucyā grāhiṇī mādinī guruḥ //
BhPr, 6, 2, 89.3 ārdraṃ tu tadguṇaṃ svādu viśeṣātpittanāśanam //
BhPr, 6, 2, 92.2 miśreyā tadguṇā proktā viśeṣād yoniśūlanut //
BhPr, 6, 2, 106.1 sugandhāpyugragandhā ca viśeṣātkaphakāsanut /
BhPr, 6, 2, 177.2 hanti śothāruciśvāsān viśeṣāt pārśvaśūlanut //
BhPr, 6, 2, 197.0 alaktako guṇais tadvad viśeṣād vyaṅganāśanaḥ //
BhPr, 6, 2, 260.1 militaṃ tūktaguṇakṛd viśeṣād gulmahṛt param /
BhPr, 6, Karpūrādivarga, 15.2 kālīyakaṃ raktaguṇaṃ viśeṣād vyaṅganāśanam //
BhPr, 6, Karpūrādivarga, 19.2 haricandanavad vedyaṃ viśeṣāddāhanāśanam //
BhPr, 6, Guḍūcyādivarga, 43.0 tadvat proktā sitā kṣudrā viśeṣād garbhakāriṇī //
BhPr, 6, 8, 36.2 sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam //
BhPr, 6, 8, 92.2 sarvāmayaharaḥ prokto viśeṣāt sarvakuṣṭhanut //
BhPr, 7, 3, 87.0 sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 34.1 jñātvā sūryaṃ viśeṣāc ca vāyubhūtaḥ sanātanaḥ /
Haribhaktivilāsa
HBhVil, 1, 157.3 viśeṣāt kṛṣṇamanavo bhogamokṣaikasādhanam //
HBhVil, 2, 149.2 jāgaraṃ niśi kurvīta viśeṣāc cārcayed vibhum //
HBhVil, 4, 117.2 āpaḥ svabhāvato medhyā viśeṣād agniyogataḥ /
Janmamaraṇavicāra
JanMVic, 1, 166.1 viśeṣād bhairave tantre śambaraṃ paśukalpitam /
Kaiyadevanighaṇṭu
KaiNigh, 2, 42.2 tāpyo viśeṣātpāṇḍughnaḥ śophaghnaḥ kuṣṭhajantujit //
KaiNigh, 2, 137.2 tadvacchaṅkhanakaḥ śaṃkho viśeṣāt kledano guruḥ //
Mugdhāvabodhinī
MuA zu RHT, 18, 7.2, 1.0 viśeṣāccāha tadanvityādi //
MuA zu RHT, 19, 44.2, 4.0 kaiḥ saha mudgamāṃsarasaiḥ saha mudgāḥ pratītāḥ atra viśeṣāt māṃsāni bhojyāni gokṣīraṃ ca bhojyaṃ punarmastu gorasasaṃbhavaṃ viśeṣāt bhojyam //
MuA zu RHT, 19, 44.2, 4.0 kaiḥ saha mudgamāṃsarasaiḥ saha mudgāḥ pratītāḥ atra viśeṣāt māṃsāni bhojyāni gokṣīraṃ ca bhojyaṃ punarmastu gorasasaṃbhavaṃ viśeṣāt bhojyam //
Rasataraṅgiṇī
RTar, 2, 28.2 rasasampādanādau ca viśeṣātsā vidhīyate //
RTar, 3, 28.2 sattvānāṃ pātane ceyaṃ viśeṣādviniyujyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 32.1 viśeṣādyatidharmeṇa tapolaulyaṃ samāśritāḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 14.1 tato 'haṃ śokasaṃtapto viśeṣātkṣuttṛṣārditaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 26.1 viśeṣāccaitramāsānte tasya puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 83, 91.2 viśeṣāccāśvine māsi kṛṣṇapakṣe caturdaśīm //
SkPur (Rkh), Revākhaṇḍa, 85, 65.1 viśeṣācchuklapakṣe cetsūryavāreṇa saptamī /
SkPur (Rkh), Revākhaṇḍa, 92, 10.1 viśeṣāccāśvine māsi kṛṣṇapakṣe caturdaśīm /
SkPur (Rkh), Revākhaṇḍa, 175, 1.3 kapileśvaraṃ tu vikhyātaṃ viśeṣātpāpanāśanam //
SkPur (Rkh), Revākhaṇḍa, 180, 57.2 viśeṣādāśvine śuklā mahāpātakanāśinī //
SkPur (Rkh), Revākhaṇḍa, 201, 3.1 viśeṣādbhādrapade tu kṛṣṇapakṣe trayodaśīm /
Yogaratnākara
YRā, Dh., 401.2 viśeṣāt puṃstvajananaṃ vayasaḥstambhanaṃ param //