Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1162
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mātrāśī sarvakālaṃ syān mātrā hy agneḥ pravartikā / (1.1) Par.?
mātrāṃ dravyāṇy apekṣante gurūṇy api laghūny api // (1.2) Par.?
gurūṇām ardhasauhityaṃ laghūnāṃ nātitṛptatā / (2.1) Par.?
mātrāpramāṇaṃ nirdiṣṭaṃ sukhaṃ yāvad vijīryati // (2.2) Par.?
bhojanaṃ hīnamātraṃ tu na balopacayaujase / (3.1) Par.?
sarveṣāṃ vātarogāṇāṃ hetutāṃ ca prapadyate // (3.2) Par.?
atimātraṃ punaḥ sarvān āśu doṣān prakopayet / (4.1) Par.?
pīḍyamānā hi vātādyā yugapat tena kopitāḥ // (4.2) Par.?
āmenānnena duṣṭena tad evāviśya kurvate / (5.1) Par.?
viṣṭambhayanto 'lasakaṃ cyāvayanto viṣūcikām // (5.2) Par.?
adharottaramārgābhyāṃ sahasaivājitātmanaḥ / (6.1) Par.?
prayāti nordhvaṃ nādhastād āhāro na ca pacyate // (6.2) Par.?
āmāśaye 'lasībhūtas tena so 'lasakaḥ smṛtaḥ / (7.1) Par.?
vividhair vedanodbhedair vāyvādibhṛśakopataḥ // (7.2) Par.?
sūcībhir iva gātrāṇi vidhyatīti viṣūcikā / (8.1) Par.?
tatra śūlabhramānāhakampastambhādayo 'nilāt // (8.2) Par.?
pittāj jvarātisārāntardāhatṛṭpralayādayaḥ / (9.1) Par.?
kaphāc chardyaṅgagurutāvāksaṅgaṣṭhīvanādayaḥ // (9.2) Par.?
viśeṣād durbalasyālpavahner vegavidhāriṇaḥ / (10.1) Par.?
pīḍitaṃ mārutenānnaṃ śleṣmaṇā ruddham antarā // (10.2) Par.?
alasaṃ kṣobhitaṃ doṣaiḥ śalyatvenaiva saṃsthitam / (11.1) Par.?
śūlādīn kurute tīvrāṃś chardyatīsāravarjitān // (11.2) Par.?
so 'laso 'tyarthaduṣṭās tu doṣā duṣṭāmabaddhakhāḥ / (12.1) Par.?
yāntas tiryak tanuṃ sarvāṃ daṇḍavat stambhayanti cet // (12.2) Par.?
daṇḍakālasakaṃ nāma taṃ tyajed āśukāriṇam / (13.1) Par.?
viruddhādhyaśanājīrṇaśīlino viṣalakṣaṇam // (13.2) Par.?
āmadoṣaṃ mahāghoraṃ varjayed viṣasaṃjñakam / (14.1) Par.?
viṣarūpāśukāritvād viruddhopakramatvataḥ // (14.2) Par.?
athāmam alasībhūtaṃ sādhyaṃ tvaritam ullikhet / (15.1) Par.?
pītvā sogrāpaṭuphalaṃ vāry uṣṇaṃ yojayet tataḥ // (15.2) Par.?
svedanaṃ phalavartiṃ ca malavātānulomanīm / (16.1) Par.?
nāmyamānāni cāṅgāni bhṛśaṃ svinnāni veṣṭayet // (16.2) Par.?
viṣūcyām ativṛddhāyāṃ pārṣṇyor dāhaḥ praśasyate / (17.1) Par.?
tadahaś copavāsyainaṃ viriktavad upācaret // (17.2) Par.?
tīvrārtir api nājīrṇī pibec chūlaghnam auṣadham / (18.1) Par.?
āmasanno 'nalo nālaṃ paktuṃ doṣauṣadhāśanam // (18.2) Par.?
nihanyād api caiteṣāṃ vibhramaḥ sahasāturam / (19.1) Par.?
jīrṇāśane tu bhaiṣajyaṃ yuñjyāt stabdhagurūdare // (19.2) Par.?
doṣaśeṣasya pākārtham agneḥ saṃdhukṣaṇāya ca / (20.1) Par.?
śāntir āmavikārāṇāṃ bhavati tv apatarpaṇāt // (20.2) Par.?
trividhaṃ trividhe doṣe tat samīkṣya prayojayet / (21.1) Par.?
tatrālpe laṅghanaṃ pathyaṃ madhye laṅghanapācanam // (21.2) Par.?
prabhūte śodhanaṃ taddhi mūlād unmūlayen malān / (22.1) Par.?
evam anyān api vyādhīn svanidānaviparyayāt // (22.2) Par.?
cikitsed anubandhe tu sati hetuviparyayam / (23.1) Par.?
tyaktvā yathāyathaṃ vaidyo yuñjyād vyādhiviparyayam // (23.2) Par.?
tadarthakāri vā pakve doṣe tv iddhe ca pāvake / (24.1) Par.?
hitam abhyañjanasnehapānavastyādi yuktitaḥ // (24.2) Par.?
ajīrṇaṃ ca kaphād āmaṃ tatra śopho 'kṣigaṇḍayoḥ / (25.1) Par.?
sadyobhukta ivodgāraḥ prasekotkleśagauravam // (25.2) Par.?
viṣṭabdham anilāc chūlavibandhādhmānasādakṛt / (26.1) Par.?
pittād vidagdhaṃ tṛṇmohabhramāmlodgāradāhavat // (26.2) Par.?
laṅghanaṃ kāryam āme tu viṣṭabdhe svedanaṃ bhṛśam / (27.1) Par.?
vidagdhe vamanaṃ yad vā yathāvasthaṃ hitaṃ bhavet // (27.2) Par.?
garīyaso bhavel līnād āmād eva vilambikā / (28.1) Par.?
kaphavātānubaddhāmaliṅgā tatsamasādhanā // (28.2) Par.?
aśraddhā hṛdvyathā śuddhe 'py udgāre rasaśeṣataḥ / (29.1) Par.?
śayīta kiṃcid evātra sarvaś cānāśito divā // (29.2) Par.?
svapyād ajīrṇī saṃjātabubhukṣo 'dyān mitaṃ laghu / (30.1) Par.?
vibandho 'tipravṛttir vā glānir mārutamūḍhatā // (30.2) Par.?
ajīrṇaliṅgaṃ sāmānyaṃ viṣṭambho gauravaṃ bhramaḥ / (31.1) Par.?
na cātimātram evānnam āmadoṣāya kevalam // (31.2) Par.?
dviṣṭaviṣṭambhidagdhāmagururūkṣahimāśuci / (32.1) Par.?
vidāhi śuṣkam atyambuplutaṃ cānnaṃ na jīryati // (32.2) Par.?
upataptena bhuktaṃ ca śokakrodhakṣudādibhiḥ / (33.1) Par.?
miśraṃ pathyam apathyaṃ ca bhuktaṃ samaśanaṃ matam // (33.2) Par.?
vidyād adhyaśanaṃ bhūyo bhuktasyopari bhojanam / (34.1) Par.?
akāle bahu cālpaṃ vā bhuktaṃ tu viṣamāśanam // (34.2) Par.?
trīṇy apy etāni mṛtyuṃ vā ghorān vyādhīn sṛjanti vā / (35.1) Par.?
kāle sātmyaṃ śuci hitaṃ snigdhoṣṇaṃ laghu tanmanāḥ // (35.2) Par.?
ṣaḍrasaṃ madhuraprāyaṃ nātidrutavilambitam / (36.1) Par.?
snātaḥ kṣudvān viviktastho dhautapādakarānanaḥ // (36.2) Par.?
tarpayitvā pitṝn devān atithīn bālakān gurūn / (37.1) Par.?
pratyavekṣya tiraśco 'pi pratipannaparigrahān // (37.2) Par.?
samīkṣya samyag ātmānam anindann abruvan dravam / (38.1) Par.?
iṣṭam iṣṭaiḥ sahāśnīyāc chucibhaktajanāhṛtam // (38.2) Par.?
bhojanaṃ tṛṇakeśādijuṣṭam uṣṇīkṛtaṃ punaḥ / (39.1) Par.?
śākāvarānnabhūyiṣṭham atyuṣṇalavaṇaṃ tyajet // (39.2) Par.?
kilāṭadadhikūcīkākṣāraśuktāmamūlakam / (40.1) Par.?
kṛśaśuṣkavarāhāvigomatsyamahiṣāmiṣam // (40.2) Par.?
māṣaniṣpāvaśālūkabisapiṣṭavirūḍhakam / (41.1) Par.?
śuṣkaśākāni yavakān phāṇitaṃ ca na śīlayet // (41.2) Par.?
śīlayec chāligodhūmayavaṣaṣṭikajāṅgalam / (42.1) Par.?
suniṣaṇṇakajīvantībālamūlakavāstukam // (42.2) Par.?
pathyāmalakamṛdvīkāpaṭolīmudgaśarkarāḥ / (43.1) Par.?
ghṛtadivyodakakṣīrakṣaudradāḍimasaindhavam // (43.2) Par.?
triphalāṃ madhusarpirbhyāṃ niśi netrabalāya ca / (44.1) Par.?
svāsthyānuvṛttikṛd yac ca rogocchedakaraṃ ca yat // (44.2) Par.?
bisekṣumocacocāmramodakotkārikādikam / (45.1) Par.?
adyād dravyaṃ guru snigdhaṃ svādu mandaṃ sthiraṃ puraḥ // (45.2) Par.?
viparītam ataś cānte madhye 'mlalavaṇotkaṭam / (46.1) Par.?
annena kukṣer dvāv aṃśau pānenaikaṃ prapūrayet // (46.2) Par.?
āśrayaṃ pavanādīnāṃ caturtham avaśeṣayet / (47.1) Par.?
anupānaṃ himaṃ vāri yavagodhūmayor hitam // (47.2) Par.?
dadhni madye viṣe kṣaudre koṣṇaṃ piṣṭamayeṣu tu / (48.1) Par.?
śākamudgādivikṛtau mastutakrāmlakāñjikam // (48.2) Par.?
surā kṛśānāṃ puṣṭyarthaṃ sthūlānāṃ tu madhūdakam / (49.1) Par.?
śoṣe māṃsaraso madyaṃ māṃse svalpe ca pāvake // (49.2) Par.?
vyādhyauṣadhādhvabhāṣyastrīlaṅghanātapakarmabhiḥ / (50.1) Par.?
kṣīṇe vṛddhe ca bāle ca payaḥ pathyaṃ yathāmṛtam // (50.2) Par.?
viparītaṃ yad annasya guṇaiḥ syād avirodhi ca / (51.1) Par.?
anupānaṃ samāsena sarvadā tat praśasyate // (51.2) Par.?
anupānaṃ karoty ūrjāṃ tṛptiṃ vyāptiṃ dṛḍhāṅgatām / (52.1) Par.?
annasaṃghātaśaithilyaviklittijaraṇāni ca // (52.2) Par.?
nordhvajatrugadaśvāsakāsoraḥkṣatapīnase / (53.1) Par.?
gītabhāṣyaprasaṅge ca svarabhede ca taddhitam // (53.2) Par.?
praklinnadehamehākṣigalarogavraṇāturāḥ / (54.1) Par.?
pānaṃ tyajeyuḥ sarvaś ca bhāṣyādhvaśayanaṃ tyajet // (54.2) Par.?
pītvā bhuktvātapaṃ vahniṃ yānaṃ plavanavāhanam / (55.1) Par.?
prasṛṣṭe viṇmūtre hṛdi suvimale doṣe svapathage / (55.2) Par.?
viśuddhe codgāre kṣudupagamane vāte 'nusarati / (55.3) Par.?
tathāgnāv udrikte viśadakaraṇe dehe ca sulaghau // (55.4) Par.?
prayuñjītāhāraṃ vidhiniyamitaṃ kālaḥ sa hi mataḥ // (56.1) Par.?
Duration=0.17273187637329 secs.