Occurrences

Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasādhyāyaṭīkā
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Caurapañcaśikā
Haribhaktivilāsa
Haṃsadūta
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra

Arthaśāstra
ArthaŚ, 1, 7, 4.1 samaṃ vā trivargam anyonyānubaddham //
ArthaŚ, 2, 1, 2.1 śūdrakarṣakaprāyaṃ kulaśatāvaraṃ pañcakulaśataparaṃ grāmaṃ krośadvikrośasīmānam anyonyārakṣaṃ niveśayet //
ArthaŚ, 2, 10, 51.1 svapakṣaparapakṣayor anyonyopakārasaṃkīrtanaṃ parasparopakārasaṃdarśanam //
Avadānaśataka
AvŚat, 8, 2.4 ekānte niṣaṇṇo rājā prasenajit kauśalyo bhagavantam idam avocat bhagavān nāma bhadanta anuttaro dharmarājo vyasanagatānāṃ sattvānāṃ paritrātā anyonyavairiṇāṃ vairapraśamayitā /
AvŚat, 19, 3.3 tadyathā saṃkṣiptāni viśālībhavanti hastinaḥ krośanti aśvāś ca heṣante ṛṣabhā nardante gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti andhāś cakṣūṃṣi pratilabhante badhirāḥ śrotraṃ mūkāḥ pravyāharaṇasamarthā bhavanti pariśiṣṭendriyavikalā indriyāṇi paripūrṇāni pratilabhante madyamadākṣiptā vimadībhavanti viṣapītā nirviṣībhavanti anyonyavairiṇo maitrīṃ pratilabhante gurviṇyaḥ svastinā prajāyante bandhanabaddhā vimucyante adhanā dhanāni pratilabhante āntarikṣāś ca devāsuragaruḍakinnaramahoragā divyaṃ puṣpam utsṛjanti //
Aṣṭasāhasrikā
ASāh, 11, 1.11 anyonyavijñānasamaṅgino likhiṣyanti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 3, 16.0 itaretarānyonyopapadāc ca //
Buddhacarita
BCar, 3, 15.2 vitrāsayantyo gṛhapakṣisaṅghānanyonyavegāṃśca samākṣipantyaḥ //
BCar, 3, 21.1 vātāyanānām aviśālabhāvād anyonyagaṇḍārpitakuṇḍalānām /
BCar, 11, 32.1 sundopasundāvasurau yadarthamanyonyavairaprasṛtau vinaṣṭau /
Carakasaṃhitā
Ca, Nid., 8, 22.2 prayogāpariśuddhatvāttathā cānyonyasaṃbhavāt //
Ca, Śār., 4, 36.3 teṣāṃ tu trayāṇāmapi sattvānāmekaikasya bhedāgram aparisaṃkhyeyaṃ taratamayogāccharīrayoniviśeṣebhyaś cānyonyānuvidhānatvācca /
Ca, Śār., 6, 21.3 sarvāṅgānāṃ hyasya hṛdayaṃ mūlam adhiṣṭhānaṃ ca keṣāṃcid bhāvānām na ca tasmāt pūrvābhinirvṛttireṣāṃ tasmāddhṛdayaprabhṛtīnāṃ sarvāṅgānāṃ tulyakālābhinirvṛttiḥ sarve bhāvā hyanyonyapratibaddhāḥ tasmād yathābhūtadarśanaṃ sādhu //
Ca, Cik., 2, 3, 21.1 kṛtaikakṛtyāḥ siddhārthā ye cānyonyānuvartinaḥ /
Garbhopaniṣat
GarbhOp, 1, 4.3 anyonyavāyuparipīḍitaśukradvaidhyād dvidhā tanū syād yugmāḥ prajāyante /
Lalitavistara
LalVis, 4, 12.2 anyonyagamayuktā yathaiva sāmāyi kāmaṃ ca //
LalVis, 7, 33.22 tiryagyonikānām anyonyabhakṣaṇādi duḥkham yamalokikānāṃ sattvānāṃ kṣutpipāsādiduḥkhaṃ vyupaśāntamabhūt //
Mahābhārata
MBh, 1, 2, 187.1 drauṇidvaipāyanādīnāṃ śāpāścānyonyakāritāḥ /
MBh, 1, 25, 18.1 evam anyonyaśāpāt tau supratīkavibhāvasū /
MBh, 1, 60, 52.1 prajānām annakāmānām anyonyaparibhakṣaṇāt /
MBh, 1, 69, 30.4 anyonyaprakṛtir hyeṣā //
MBh, 1, 70, 15.2 anyonyabhedāt te sarve vineśur iti naḥ śrutam //
MBh, 1, 71, 6.3 brāhmaṇau tāvubhau nityam anyonyaspardhinau bhṛśam //
MBh, 1, 102, 6.2 anyonyaprītisaṃyuktā vyavardhanta prajāstadā //
MBh, 1, 119, 38.92 anyonyagatasauhārdād diṣṭyā diṣṭyeti cābruvan /
MBh, 1, 141, 22.7 utkṣipyānyonyaroṣeṇa tāḍayāmāsatū raṇe /
MBh, 1, 141, 23.6 balena balinau mattāvanyonyavadhakāṅkṣiṇau /
MBh, 1, 142, 17.2 ciraprayuddhau tau dṛṣṭvā tvanyonyavadhakāṅkṣayā /
MBh, 1, 151, 18.35 samāgatau ca tau vīrāvanyonyavadhakāṅkṣiṇau /
MBh, 1, 181, 11.2 ayudhyetāṃ susaṃrabdhāvanyonyavijayaiṣiṇau //
MBh, 1, 196, 18.3 tasyāmātyā babhūvuste anyonyasahitāstadā //
MBh, 1, 200, 20.1 rakṣyatāṃ sauhṛdaṃ tasmād anyonyapratibhāvikam /
MBh, 1, 212, 1.110 anyonyakalahe cāpi vivāde cāpi vṛṣṇayaḥ /
MBh, 2, 21, 10.2 vīrau paramasaṃhṛṣṭāvanyonyajayakāṅkṣiṇau //
MBh, 2, 49, 19.1 sattvasthāḥ śauryasampannā anyonyapriyakāriṇaḥ /
MBh, 3, 199, 24.2 prāṇino 'nyonyabhakṣāś ca tatra kiṃ pratibhāti te //
MBh, 3, 221, 49.1 evam anyonyasaṃyuktaṃ yuddham āsīt sudāruṇam /
MBh, 3, 259, 5.2 anyonyaspardhayā rājañśreyaskāmāḥ sumadhyamāḥ //
MBh, 3, 266, 48.2 anyonyaspardhayārūḍhāvāvām ādityasaṃsadam //
MBh, 3, 272, 11.2 divyāstraviduṣostīvram anyonyaspardhinostadā //
MBh, 5, 36, 61.2 te hi śīghratamān vātān sahante 'nyonyasaṃśrayāt //
MBh, 5, 36, 63.1 anyonyasamupaṣṭambhād anyonyāpāśrayeṇa ca /
MBh, 5, 36, 63.1 anyonyasamupaṣṭambhād anyonyāpāśrayeṇa ca /
MBh, 5, 37, 34.2 anyonyabandhanāvetau vinānyonyaṃ na sidhyataḥ //
MBh, 5, 93, 34.2 anyonyasacivā rājaṃstān pāhi mahato bhayāt //
MBh, 6, 42, 24.2 anyonyaspardhayā rājan vyāyacchanta mahārathāḥ //
MBh, 6, 48, 57.2 balinau samare śūrāvanyonyasadṛśāvubhau //
MBh, 6, 51, 39.2 anyonyaprekṣayā paśya dravatīyaṃ varūthinī //
MBh, 6, 54, 29.2 anyonyaspardhayā rājaṃl lajjayānye 'vatasthire //
MBh, 6, 69, 22.1 tau yudhyamānau samare bhṛśam anyonyavikṣatau /
MBh, 6, 75, 55.3 anyonyāgaskṛtāṃ rājan yamarāṣṭravivardhanam //
MBh, 6, 106, 29.1 tau tathā jātasaṃrambhāvanyonyavadhakāṅkṣiṇau /
MBh, 6, 107, 41.2 anyonyātiśayair yuktaṃ yathā vṛtramahendrayoḥ //
MBh, 6, 112, 24.2 anyonyavegābhihatau nipetatur ariṃdamau //
MBh, 7, 5, 15.1 anyonyaspardhināṃ teṣāṃ yadyekaṃ satkariṣyasi /
MBh, 7, 14, 10.1 paśyatāṃ śataśo hyāsīd anyonyasamacetasām /
MBh, 7, 33, 16.1 anyonyasamaduḥkhāste anyonyasamasāhasāḥ /
MBh, 7, 33, 16.1 anyonyasamaduḥkhāste anyonyasamasāhasāḥ /
MBh, 7, 48, 10.1 tāvudyatagadau vīrāvanyonyavadhakāṅkṣiṇau /
MBh, 7, 71, 17.1 tāvanyonyaṃ dṛḍhaṃ viddhāvanyonyaśaravikṣatau /
MBh, 7, 144, 2.1 kṛtavairau tu tau vīrāvanyonyavadhakāṅkṣiṇau /
MBh, 7, 149, 27.1 evaṃ māyāśatasṛjāvanyonyavadhakāṅkṣiṇau /
MBh, 8, 16, 31.1 petur anyonyanihatā vyasavo rudhirokṣitāḥ /
MBh, 8, 18, 70.2 anyonyaśṛṅgābhihatau rejatur vṛṣabhāv iva //
MBh, 8, 43, 48.3 anyonyarakṣitaṃ vīra balaṃ tvām abhivartate //
MBh, 8, 63, 63.2 anyonyaspardhinor vīrye śakraśambarayor iva //
MBh, 9, 11, 38.2 anyonyavadhasaṃyuktam anyonyaprītivardhanam //
MBh, 9, 11, 38.2 anyonyavadhasaṃyuktam anyonyaprītivardhanam //
MBh, 9, 13, 23.1 anyonyaspardhinau tau tu śaraiḥ saṃnataparvabhiḥ /
MBh, 9, 20, 6.1 teṣām anyonyasuhṛdāṃ kṛte karmaṇi duṣkare /
MBh, 9, 22, 47.1 anyonyaparipiṣṭāśca samāsādya parasparam /
MBh, 9, 56, 15.1 tau parasparam āsādya yat tāvanyonyarakṣaṇe /
MBh, 11, 1, 3.1 aśvatthāmnaḥ śrutaṃ karma śāpaścānyonyakāritaḥ /
MBh, 12, 56, 56.2 saṃgharṣaśīlāśca sadā bhavantyanyonyakāraṇāt //
MBh, 12, 108, 11.2 tau kṣayavyayasaṃyuktāvanyonyajanitāśrayau //
MBh, 12, 108, 26.1 teṣām anyonyabhinnānāṃ svaśaktim anutiṣṭhatām /
MBh, 12, 136, 158.2 anyonyānugrahe vṛtte nāsti bhūyaḥ samāgamaḥ //
MBh, 12, 136, 193.2 mūṣakaśca biḍālaśca muktāvanyonyasaṃśrayāt //
MBh, 12, 136, 195.1 anyonyakṛtavairau tu cakratuḥ prītim uttamām /
MBh, 12, 137, 27.1 anyonyakṛtavairāṇāṃ na saṃdhir upapadyate /
MBh, 12, 137, 37.1 anyonyakṛtavairāṇāṃ saṃvāsānmṛdutāṃ gatam /
MBh, 12, 137, 48.1 nāhaṃ pramāṇaṃ naiva tvam anyonyakaraṇe śubhe /
MBh, 12, 137, 78.1 daivaṃ puruṣakāraśca sthitāvanyonyasaṃśrayāt /
MBh, 12, 139, 86.3 anyonyakarmāṇi tathā tathaiva na leśamātreṇa kṛtyaṃ hinasti //
MBh, 12, 185, 9.2 na cānyonyavadhastatra dravyeṣu na ca vismayaḥ /
MBh, 12, 185, 21.1 anyonyabhakṣaṇe saktā lobhamohasamanvitāḥ /
MBh, 12, 192, 116.1 sarvam anyonyanikaṣe nighṛṣṭaṃ paśyatastava /
MBh, 12, 233, 2.2 etat tvanyonyavairūpye vartate pratikūlataḥ //
MBh, 12, 290, 37.2 anyonyabhakṣaṇaṃ dṛṣṭvā bhūtānām api cāśubham //
MBh, 12, 293, 14.1 anyonyasyābhisaṃbandhād anyonyaguṇasaṃśrayāt /
MBh, 12, 293, 15.1 ratyartham abhisaṃrodhād anyonyaguṇasaṃśrayāt /
MBh, 12, 299, 12.2 anyonyam abhimanyante anyonyaspardhinastathā //
MBh, 12, 308, 155.2 anyonyaguṇayuktasya kaḥ kena guṇato 'dhikaḥ //
MBh, 12, 308, 171.2 tvaṃ cātha gurur apyeṣām evam anyonyagauravam //
MBh, 13, 1, 34.1 atha vā matam etat te te 'pyanyonyaprayojakāḥ /
MBh, 13, 1, 34.2 kāryakāraṇasaṃdeho bhavatyanyonyacodanāt //
MBh, 13, 50, 17.1 abhītarūpāḥ saṃhṛṣṭāste 'nyonyavaśavartinaḥ /
MBh, 14, 20, 18.1 teṣām anyonyabhakṣāṇāṃ sarveṣāṃ dehacāriṇām /
MBh, 14, 22, 4.2 sūkṣme 'vakāśe santaste kathaṃ nānyonyadarśinaḥ /
MBh, 14, 22, 29.1 kāmaṃ tu naḥ sveṣu guṇeṣu saṅgaḥ kāmaṃ ca nānyonyaguṇopalabdhiḥ /
MBh, 14, 23, 22.2 sarve śreṣṭhā na vā śreṣṭhāḥ sarve cānyonyadharmiṇaḥ /
MBh, 14, 23, 22.3 sarve svaviṣaye śreṣṭhāḥ sarve cānyonyarakṣiṇaḥ //
MBh, 14, 35, 26.1 anyonyaniyatān vaidyān dharmasetupravartakān /
MBh, 14, 36, 4.2 anyonyamithunāḥ sarve tathānyonyānujīvinaḥ //
MBh, 14, 36, 4.2 anyonyamithunāḥ sarve tathānyonyānujīvinaḥ //
MBh, 14, 36, 5.1 anyonyāpāśrayāścaiva tathānyonyānuvartinaḥ /
MBh, 14, 36, 5.1 anyonyāpāśrayāścaiva tathānyonyānuvartinaḥ /
MBh, 14, 36, 5.2 anyonyavyatiṣaktāśca triguṇāḥ pañca dhātavaḥ //
MBh, 14, 39, 2.2 anyonyāpāśrayāḥ sarve tathānyonyānuvartinaḥ //
MBh, 14, 39, 2.2 anyonyāpāśrayāḥ sarve tathānyonyānuvartinaḥ //
MBh, 14, 39, 5.1 udrekavyatirekāṇāṃ teṣām anyonyavartinām /
MBh, 14, 72, 10.1 teṣām anyonyasaṃmardād ūṣmeva samajāyata /
Manusmṛti
ManuS, 3, 32.1 icchayānyonyasaṃyogaḥ kanyāyāś ca varasya ca /
ManuS, 9, 293.2 anyonyaguṇavaiśeṣyān na kiṃcid atiricyate //
ManuS, 10, 25.2 anyonyavyatiṣaktāś ca tān pravakṣyāmy aśeṣataḥ //
Rāmāyaṇa
Rām, Bā, 10, 22.1 tāv anyonyāñjaliṃ kṛtvā snehāt saṃśliṣya corasā /
Rām, Ār, 27, 9.2 anyonyavadhasaṃrambhād ubhayoḥ samprayudhyatoḥ //
Rām, Ki, 3, 10.2 anyonyasadṛśau vīrau devalokād ivāgatau //
Rām, Ki, 12, 19.2 anyonyasadṛśau vīrāv ubhau devāv ivāśvinau //
Rām, Ki, 29, 30.1 anyonyabaddhavairāṇāṃ jigīṣūṇāṃ nṛpātmaja /
Rām, Su, 7, 60.1 anyonyabhujasūtreṇa strīmālā grathitā hi sā /
Rām, Su, 7, 61.2 anyonyamālāgrathitaṃ saṃsaktakusumoccayam //
Rām, Su, 7, 62.1 vyativeṣṭitasuskandham anyonyabhramarākulam /
Rām, Su, 33, 30.2 tayor anyonyasaṃbhāṣād bhṛśaṃ prītir ajāyata //
Rām, Yu, 6, 14.1 anyonyamatim āsthāya yatra sampratibhāṣyate /
Rām, Yu, 10, 5.1 nityam anyonyasaṃhṛṣṭā vyasaneṣvātatāyinaḥ /
Rām, Yu, 45, 41.2 vegitānāṃ samarthānām anyonyavadhakāṅkṣiṇām /
Rām, Yu, 66, 25.1 viddham anyonyagātreṣu dviguṇaṃ vardhate balam /
Rām, Yu, 81, 22.2 anyonyakupitā jaghnuḥ sādṛśyād rāghavasya te //
Rām, Yu, 87, 28.1 babhūva tumulaṃ yuddham anyonyavadhakāṅkṣiṇoḥ /
Rām, Yu, 94, 12.1 tad upoḍhaṃ mahad yuddham anyonyavadhakāṅkṣiṇoḥ /
Rām, Utt, 91, 11.2 anyonyasaṃgharṣakṛte spardhayā guṇavistare //
Saundarānanda
SaundĀ, 4, 7.2 dvandvaṃ dhruvaṃ tadvikalaṃ na śobhetānyonyahīnāviva rātricandrau //
SaundĀ, 4, 11.1 anyonyasaṃrāgavivardhanena taddvandvamanyonyamarīramacca /
SaundĀ, 4, 11.2 klamāntare 'nyonyavinodanena salīlamanyonyam amīmadacca //
SaundĀ, 10, 4.2 anyonyasaṃśliṣṭavikīrṇapakṣau saraḥprakīrṇāviva cakravākau //
SaundĀ, 10, 37.2 anyonyaharṣān nanṛtustathānyāś citrāṅgahārāḥ stanabhinnahārāḥ //
Agnipurāṇa
AgniPur, 14, 9.1 hastyaśvarathapādātamanyonyāstranipātitam /
Amaruśataka
AmaruŚ, 1, 20.2 ityanyonyavilakṣadṛṣṭicature tasminnavasthāntare savyājaṃ hasitaṃ mayā dhṛtiharo bāṣpastu muktastayā //
AmaruŚ, 1, 34.1 kopo yatra bhrūkuṭiracanā nigraho yatra maunaṃ yatrānyonyasmitamanunayo yatra dṛṣṭiḥ prasādaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 26.1 anye doṣebhya evātiduṣṭebhyo 'nyonyamūrchanāt /
AHS, Nidānasthāna, 14, 17.1 anyonyasaktam utsannaṃ bahukaṇḍūsrutikrimi /
AHS, Cikitsitasthāna, 8, 164.1 arśo'tisāragrahaṇīvikārāḥ prāyeṇa cānyonyanidānabhūtāḥ /
AHS, Kalpasiddhisthāna, 5, 53.2 anyonyapratyanīkānāṃ rasānāṃ snigdharūkṣayoḥ //
Bodhicaryāvatāra
BoCA, 9, 109.1 kalpanā kalpitaṃ ceti dvayam anyonyaniśritam /
BoCA, 9, 113.2 athānyonyavaśātsattvamabhāvaḥ syād dvayorapi //
BoCA, 9, 158.2 tatrānyonyavirodhaśca na bhavettattvamīdṛśam //
BoCA, 10, 17.1 anyonyabhakṣaṇabhayaṃ tiraścāmapagacchatu /
Daśakumāracarita
DKCar, 1, 3, 13.1 tau ca ciravirahaduḥkhaṃ visṛjyānyonyāliṅganasukhamanvabhūtām /
DKCar, 1, 5, 14.5 kanyākumārāvevam anyonyapurātanajanananāmadheye paricite parasparajñānāya sābhijñamuktvā manojarāgapūrṇamānasau babhūvatuḥ //
DKCar, 1, 5, 19.3 tatrodyāne kumārayor anyonyāvalokanavelāyām asamasāyakaḥ samaṃ muktasāyako 'bhūt /
DKCar, 2, 2, 79.1 ta eva kadācidāvayorutsavasamāje svayam utpāditam anyonyāvamānamūlam adhikṣepavacanavyatikaram upaśamayya na vapurvasu vā puṃstvamūlam api tu prakṛṣṭagaṇikāprārthyayauvano hi yaḥ sa pumān //
DKCar, 2, 3, 67.1 mayā ca vām anyonyānurūpair anyadurlabhair ākārādibhir guṇātiśayaiśca preryamāṇayā tadracitaireva kusumaśekharasraganulepanādibhiś ciramupāsitāsi //
Divyāvadāna
Divyāv, 4, 56.0 asyāṃ bho gautama nyagrodhikāyāṃ pūrveṇa nyagrodho vṛkṣo yasya nāmneyaṃ nyagrodhikā tasyādhastāt pañca śakaṭaśatāni asaṃsaktāni tiṣṭhanti anyonyāsambādhamānāni //
Divyāv, 18, 38.1 tatra ca mahāsamudre tā matsyajātayaḥ parasparānyonyabhakṣaṇaparāḥ //
Harivaṃśa
HV, 12, 31.1 anyonyapitaro yūyaṃ te caiveti nibodhata /
HV, 12, 41.3 anyonyapitaro hy ete devāś ca pitaraś ca ha //
Kirātārjunīya
Kir, 9, 74.1 anyonyaraktamanasām atha bibhratīnāṃ cetobhuvo harisakhāpsarasāṃ nideśam /
Kir, 14, 44.1 tataḥ prajahre samam eva tatra tair apekṣitānyonyabalopapattibhiḥ /
Kir, 17, 32.1 tasyātiyatnād atiricyamāne parākrame 'nyonyaviśeṣaṇena /
Kumārasaṃbhava
KumSaṃ, 1, 42.2 anyonyaśobhājananād babhūva sādhāraṇo bhūṣaṇabhūṣyabhāvaḥ //
KumSaṃ, 6, 76.1 kalpitānyonyasāmarthyaiḥ pṛthivyādibhir ātmani /
KumSaṃ, 7, 75.2 hrīyantraṇāṃ tatkṣaṇam anvabhūvann anyonyalolāni vilocanāni //
KumSaṃ, 7, 79.2 meror upānteṣv iva vartamānam anyonyasaṃsaktam ahastriyāmam //
Kāmasūtra
KāSū, 1, 2, 1.1 śatāyur vai puruṣo vibhajya kālam anyonyānubaddhaṃ parasparasyānupaghātakaṃ trivargaṃ seveta //
Kātyāyanasmṛti
KātySmṛ, 1, 889.1 anyonyāpahṛtaṃ dravyaṃ durvibhaktaṃ ca yad bhavet /
KātySmṛ, 1, 935.2 abhāve 'rthaharā jñeyā nirbījānyonyabhāginaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 18.2 ity anyonyopamā seyam anyonyotkarṣaśaṃsinī //
Laṅkāvatārasūtra
LAS, 1, 14.3 mahāyānanaye śraddhā niviṣṭānyonyayojakāḥ //
LAS, 1, 44.43 tadanurūpaiḥ padmaiḥ svakāyavicitrādhiṣṭhānādhiṣṭhitais taiḥ padmaiḥ svakāyaṃ niṣaṇṇaṃ drakṣyasi anyonyavaktramukhanirīkṣaṇaṃ ca kariṣyasi /
LAS, 2, 100.8 dve'pyete'bhinnalakṣaṇe'nyonyahetuke /
LAS, 2, 101.43 yathā mahāmate cakṣurvijñāne evaṃ sarvendriyaparamāṇuromakūpeṣu yugapatpravṛttikramaviṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṃgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddharūpasvabhāvānavadhāriṇo mahāmate pañca vijñānakāyāḥ pravartante /
LAS, 2, 101.45 na ca teṣāṃ tasya caivaṃ bhavati vayamatrānyonyahetukāḥ svacittadṛśyavikalpābhiniveśapravṛttā iti /
LAS, 2, 101.46 atha ca anyonyābhinnalakṣaṇasahitāḥ pravartante vijñaptiviṣayaparicchede /
LAS, 2, 126.16 ye punarmahāmate nāstyastivinivṛttā nāsti śaśaśṛṅgaṃ na kalpayanti tairanyonyāpekṣahetutvānnāsti śaśaviṣāṇamiti na kalpayitavyam /
LAS, 2, 137.7 yathā mahāmate skandhadhātvāyatanānyātmavirahitāni skandhasamūhamātraṃ hetukarmatṛṣṇāsūtropanibaddhamanyonyapratyayatayā pravartate nirīham tathā skandhā api mahāmate svasāmānyalakṣaṇavirahitā abhūtaparikalpalakṣaṇavicitraprabhāvitā bālairvikalpyante na tvāryaiḥ /
LAS, 2, 173.11 hetupratyayasaṃkaraśca evamanyonyānavasthā prasajyate /
Liṅgapurāṇa
LiPur, 1, 70, 80.1 anyonyamithunā hyete anyonyamupajīvinaḥ /
LiPur, 1, 86, 45.1 devānāṃ caiva daityānāmanyonyavijigīṣayā /
LiPur, 1, 96, 38.1 tavānyonyāvatārāṇi kāni śeṣāṇi sāṃpratam /
Matsyapurāṇa
MPur, 61, 34.1 anyonyaśāpācca tayorvigate iva cetasī /
MPur, 123, 58.1 bhavantyanyonyahīnāni parasparasamāśrayāt /
MPur, 141, 79.2 anyonyapitaro hyete devāśca pitaro divi //
MPur, 172, 14.2 anyonyavegābhihatāḥ pravavuḥ saha mārutāḥ //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 2.1 nibandhaḥ khalvekagranthopayamo 'rthānām ekagranthopayatāḥ khalvarthā anyonyasmṛtihetava ānupūrvyeṇetarathā vā bhavantīti //
Nāradasmṛti
NāSmṛ, 2, 12, 90.1 anyonyaṃ tyajator nāgaḥ syād anyonyaviruddhayoḥ /
Saṃvitsiddhi
SaṃSi, 1, 107.2 nanv evam asamādhānam anyonyāśrayaṇaṃ bhavet //
SaṃSi, 1, 115.3 nanu sāpi tadāyattetyanyonyāśrayaṇaṃ punaḥ //
SaṃSi, 1, 117.1 svasādhyasya puraskārād doṣo 'nyonyasamāśrayaḥ /
SaṃSi, 1, 129.1 ity anyonyaviruddhoktivyāhate bhavatāṃ mate /
SaṃSi, 1, 202.1 tathā hīdam ahaṃ vedmīty anyonyānātmanā sphuṭam /
Suśrutasaṃhitā
Su, Sū., 31, 27.1 jvarātisāraśophāḥ syuryasyānyonyāvasādinaḥ /
Su, Sū., 35, 18.4 tatra sopadravam anyonyāvirodhenopakrameta balavantam upadravaṃ vā prākkevalaṃ yathāsvaṃ pratikurvīta anyalakṣaṇe tvādivyādhau prayateta //
Su, Sū., 40, 16.1 janma tu dravyarasayor anyonyāpekṣikaṃ smṛtam /
Su, Sū., 40, 16.2 anyonyāpekṣikaṃ janma yathā syāddehadehinoḥ //
Su, Sū., 45, 6.2 tatra pṛthivyādīnāmanyonyānupraveśakṛtaḥ salilaraso bhavatyutkarṣāpakarṣeṇa /
Su, Śār., 1, 21.2 anyonyānupraviṣṭāni sarvāṇyetāni nirdiśet /
Su, Cik., 8, 6.1 gatayo 'nyonyasambaddhā bāhyāśchedyāstvanekadhā /
Sāṃkhyakārikā
SāṃKār, 1, 12.2 anyonyābhibhavāśrayajananamithunavṛttayaśca guṇāḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 1.14 tathānyonyābhibhavāśrayajananamithunavṛttayaśca /
SKBh zu SāṃKār, 12.2, 1.15 anyonyābhibhavā anyonyāśrayā anyonyajananā anyonyamithunā anyonyavṛttayaśca te tathoktāḥ /
SKBh zu SāṃKār, 12.2, 1.15 anyonyābhibhavā anyonyāśrayā anyonyajananā anyonyamithunā anyonyavṛttayaśca te tathoktāḥ /
SKBh zu SāṃKār, 12.2, 1.15 anyonyābhibhavā anyonyāśrayā anyonyajananā anyonyamithunā anyonyavṛttayaśca te tathoktāḥ /
SKBh zu SāṃKār, 12.2, 1.15 anyonyābhibhavā anyonyāśrayā anyonyajananā anyonyamithunā anyonyavṛttayaśca te tathoktāḥ /
SKBh zu SāṃKār, 12.2, 1.15 anyonyābhibhavā anyonyāśrayā anyonyajananā anyonyamithunā anyonyavṛttayaśca te tathoktāḥ /
SKBh zu SāṃKār, 12.2, 1.16 anyonyābhibhavā iti anyonyaṃ parasparam abhibhavantīti /
SKBh zu SāṃKār, 12.2, 1.21 tathānyonyāśrayāśca dvyaṇukavad guṇāḥ /
SKBh zu SāṃKār, 12.2, 1.22 anyonyajananā yathā mṛtpiṇḍo ghaṭaṃ janayati /
SKBh zu SāṃKār, 12.2, 1.23 tathānyonyamithunāśca yathā strīpuṃsāvanyonyamithunau tathā guṇāḥ /
SKBh zu SāṃKār, 12.2, 1.23 tathānyonyamithunāśca yathā strīpuṃsāvanyonyamithunau tathā guṇāḥ /
SKBh zu SāṃKār, 12.2, 2.2 anyonyavṛttayaśca parasparaṃ vartante /
SKBh zu SāṃKār, 12.2, 2.8 evaṃ anyonyavṛttayo guṇāḥ /
SKBh zu SāṃKār, 52.2, 1.3 anāditvācca sargasya bījāṅkuravad anyonyāśrayo na doṣāya tattajjātīyāpekṣitve 'pi tattadvyaktīnāṃ parasparānapekṣitvāt /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 12.2, 1.19 prayojanam uktvā kriyām āha anyonyābhibhavāśrayajananamithunavṛttayaḥ /
STKau zu SāṃKār, 12.2, 1.22 anyonyābhibhavavṛttayaḥ /
STKau zu SāṃKār, 12.2, 1.27 anyonyāśrayavṛttayaḥ /
STKau zu SāṃKār, 12.2, 1.32 anyonyajananavṛttayaḥ /
STKau zu SāṃKār, 12.2, 1.38 anyonyamithunavṛttayaḥ /
STKau zu SāṃKār, 12.2, 1.39 anyonyasahacarā avinirbhāgavartina iti yāvat /
STKau zu SāṃKār, 12.2, 1.41 bhavati cātrāgamaḥ anyonyamithunāḥ sarve sarve sarvatragāminaḥ /
Tantrākhyāyikā
TAkhy, 2, 209.3 uttīrṇas tu tato dhanārtham aparāṃ bhūyo viśaty āpadaṃ prāṇānāṃ ca dhanasya sādhanadhiyām anyonyahetuḥ paṇaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 18.1, 2.0 ihātmāpekṣayā hīnādivyavahāraḥ pratigrahe pratigrahītṝṇām anyonyāpekṣayā //
VaiSūVṛ zu VaiśSū, 7, 2, 11.1, 3.0 vibhāgajastu aṅgulyoranyonyavibhāgād vinaṣṭamātre dvyaṅgule'ṅgulyākāśavibhāgaḥ kāraṇākāraṇayorvā hastākāśayor vibhāgāccharīrākāśavibhāgaḥ //
VaiSūVṛ zu VaiśSū, 10, 2, 3.0 parasparaviruddhe ca sukhaduḥkhe anyonyavināśenotpatteḥ //
Viṃśatikākārikā
ViṃKār, 1, 18.1 anyonyādhipatitvena vijñaptiniyamo mithaḥ /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 18.1, 1.0 sarveṣāṃ hi sattvānāmanyonyavijñaptyādhipatyena mitho vijñapterniyamo bhavati yathāyogam //
Viṣṇupurāṇa
ViPur, 1, 2, 52.1 sametyānyonyasaṃyogaṃ parasparasamāśrayāḥ /
Viṣṇusmṛti
ViSmṛ, 5, 113.1 pitṛputrācāryayājyartvijām anyonyāpatitatyāgī ca //
Yājñavalkyasmṛti
YāSmṛ, 2, 126.1 anyonyāpahṛtaṃ dravyaṃ vibhakte yat tu dṛśyate /
YāSmṛ, 2, 237.2 eṣām apatitānyonyatyāgī ca śatadaṇḍabhāk //
Bhāgavatapurāṇa
BhāgPur, 3, 20, 30.1 anyonyaśleṣayottuṅganirantarapayodharām /
BhāgPur, 3, 27, 17.3 anyonyāpāśrayatvāc ca nityatvād anayoḥ prabho //
BhāgPur, 11, 7, 3.1 kulaṃ vai śāpanirdagdhaṃ naṅkṣyaty anyonyavigrahāt /
BhāgPur, 11, 13, 17.3 katham anyonyasaṃtyāgo mumukṣor atititīrṣoḥ //
Garuḍapurāṇa
GarPur, 1, 47, 41.2 anyonyāsaṃkarāsteṣāṃ ghaṭanānāmabhedataḥ //
Gṛhastharatnākara
GṛRĀ, Gāndharvalakṣaṇa, 1.2 icchayānyonyasaṃyogaḥ kanyāyāśca varasya ca /
GṛRĀ, Gāndharvalakṣaṇa, 2.0 icchayānyonyasaṃyogaḥ kanyāvarayoḥ samayapūrvaka upagamo gāndharvavivāhaḥ //
Hitopadeśa
Hitop, 4, 28.2 yuddha eva yuvayor niyama ity abhihite sati sādhūktam aneneti kṛtvānyonyatulyavīryau samakālam anyonyaghātena vināśam upāgatau /
Hitop, 4, 28.2 yuddha eva yuvayor niyama ity abhihite sati sādhūktam aneneti kṛtvānyonyatulyavīryau samakālam anyonyaghātena vināśam upāgatau /
Kathāsaritsāgara
KSS, 1, 3, 15.2 anyonyātiśayāttasminsnehaścāsāmavardhata //
KSS, 1, 3, 66.2 abhūdanyonyasaṃmardo racayantyāṃ gatāgatam //
KSS, 1, 7, 27.1 anyonyālāpameteṣāṃ dūrādākarṇya śikṣitā /
KSS, 2, 2, 206.1 śāpānte tac ca daṃpatyostayor anyonyadarśanam /
KSS, 3, 1, 94.1 evamanyonyavirahāddaṃpatī tau vineśatuḥ /
KSS, 3, 1, 94.2 ato 'sya rājño devyāśca rakṣyānyonyaviyogitā //
KSS, 3, 3, 17.2 anyonyadṛṣṭipāśena nibaddhāviva tasthatuḥ //
KSS, 3, 3, 150.2 tadvadanyonyahitakṛnnirdvandvaṃ hṛdayaṃ hi vām //
KSS, 4, 2, 49.1 tatkālaṃ ca tayostulyaṃ yūnor anyonyadarśanam /
KSS, 4, 2, 182.2 anyonyadāsabhāvaṃ ca paṇam atra babandhatuḥ //
KSS, 4, 2, 238.1 tato 'nyonyasamālāpakrandadvidyādharādhipam /
KSS, 5, 1, 49.2 iti te cāvadan sarve anyonyānanadarśinaḥ //
KSS, 5, 1, 175.1 anyonyalikhitaṃ haste gṛhītvā sa purohitaḥ /
KSS, 5, 2, 171.2 saṃgamo 'nyonyaśobhāyai lakṣmīvinayayoriva //
Kālikāpurāṇa
KālPur, 52, 28.2 dalānyanyonyasaktāni hyāyatāni niyojayet //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 5.1 kim anyad yatraitad dvitayaṃ pramāṇaprameyalakṣaṇaṃ tatra pramātṛpramityātmakam anyad api dvayam anyonyasattvavyapekṣatvāt sthitam eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 13.1 tataś ca viruddhayor anyonyābhibhavenaivātmalābhād bhāvābhāvayor ivaikasmin kāle cetanācetanasvabhāvayoḥ paramātmani avasthānaṃ nopapadyate //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 8.0 vamanādibhir vikārasamūhaṃ cānyonyānupraviṣṭāni bhoje'pi śukrārtavasya viṣamadyajo śrīḍalhaṇaviracitāyāṃ yuṣmacchalyatantropadeśakāmitādanantaram //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 3.0 yathā kila śṛṅkhalā pūrvapūrvatarāvayavair anyonyānupraveśāt sambaddhā bhavati tathā atrāpi //
Rājanighaṇṭu
RājNigh, Mūl., 225.1 labdhānyonyasahāyavaidyakakulāc chaṅkākalaṅkāpanut dasraikyāvataro 'yam ity avirataṃ santaḥ praśaṃsanti yam /
RājNigh, Rogādivarga, 93.2 kramād anyonyasaṃkīrṇā nānātvaṃ yānti ṣaḍrasāḥ //
RājNigh, Sattvādivarga, 22.1 vṛddhānyonyavyatyayābhyāṃ ṣaṭ trivṛddhyā tu saptamaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 23.1, 10.0 kiṃcana dravyaṃ guṇāntareṇa anyonyaguṇavikṛtatvāt rasavipākato yaḥ sa guṇāntaro gurvādiḥ tena //
Tantrasāra
TantraS, 8, 38.0 evam anyonyaśleṣāt alakṣaṇīyāntaratvaṃ puṃskalayoḥ //
TantraS, 9, 42.0 athātraiva jāgradādyavasthā nirūpyante tatra vedyasya tadviṣayāyāś ca saṃvido yat vaicitryam anyonyāpekṣaṃ sat sā avasthā na vedyasya kevalasya na cāpi kevalāyāḥ saṃvido na cāpi pṛthak pṛthak dve //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, Trayodaśam āhnikam, 32.0 evam anyonyamelakayogena parameśvarībhūtaṃ prāṇadehabuddhyādi bhāvayitvā bahir antaḥ puṣpadhūpatarpaṇādyair yathāsambhavaṃ pūjayet //
Tantrāloka
TĀ, 3, 23.1 na deśo no rūpaṃ na ca samayayogo na parimā na cānyonyāsaṃgo na ca tadapahānirna ghanatā /
TĀ, 3, 93.1 ucchaladvividhākāramanyonyavyatimiśraṇāt /
TĀ, 3, 122.1 bhoktṛbhogyobhayātmaitadanyonyonmukhatāṃ gatam /
TĀ, 4, 85.2 na vyarthatā nānavasthā nānyonyāśrayatāpi ca //
TĀ, 4, 223.1 anyonyāśrayavaiyarthyānavasthā itthamatra hi /
TĀ, 4, 224.1 anyonyāśrayatā seyamaśuddhatve 'pyayaṃ kramaḥ /
TĀ, 5, 13.1 satyatastadabhinnaṃ syāttasyānyonyavibhedataḥ /
TĀ, 9, 16.2 astu cet na jaḍe 'nyonyaviruddhākārasaṃbhavaḥ //
TĀ, 16, 121.2 athavānyonyasaṃjñābhyāṃ tattvayorvyapadeśyatā //
TĀ, 16, 123.1 athavānyonyasaṃjñābhirvyapadeśo hi dṛśyate /
Ānandakanda
ĀK, 1, 19, 35.2 anyonyāmbudasaṃghaṭṭajātanirghoṣabhīkaram //
ĀK, 1, 19, 150.2 evamanyonyaduṣṭāḥ syurdoṣāḥ sādhāraṇaṃ tataḥ //
ĀK, 1, 26, 28.2 dvivibhāgena vipākena dravyān anyonyayogataḥ //
Āryāsaptaśatī
Āsapt, 2, 36.2 anyonyamugdhagandhavyatihāraḥ kaṣaṇam ācaṣṭe //
Āsapt, 2, 58.1 anyonyagrathanāguṇayogād gāvaḥ padārpaṇair bahubhiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 3.0 kṛtam ekaṃ kṛtyaṃ yaiste tathā etacca anyonyārtharāgakāraṇam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 23.0 anuttarecchonmeṣākhyatritayānyonyasaṃdhitaḥ //
ŚSūtraV zu ŚSūtra, 3, 31.1, 8.0 nanu sṛṣṭisthitidhvaṃseṣv evam anyonyabhediṣu //
Caurapañcaśikā
CauP, 1, 8.2 anyonyacañcupuṭacumbanalagnapakṣmayugmābhirāmanayanāṃ śayane smarāmi //
Haribhaktivilāsa
HBhVil, 1, 75.2 tayor vatsaravāsena jñātānyonyasvabhāvayoḥ /
Haṃsadūta
Haṃsadūta, 1, 52.2 chadadvaṃdve yasya dhvanati mathurāvāsivaṭavo vyudasyante sāmasvarakalitam anyonyakalaham //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 32.1 mahīṃ spṛṣṭvāgataṃ toyaṃ yāś cāpy anyonyavipruṣaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 91.1 kevalamanyonyacaritāḥ sattvāḥ /
SDhPS, 5, 115.1 ārāgya ca kāṃciddantaiḥ kṣoditāṃ kṛtvā dadyāt kāṃcit peṣayitvā dadyāt kāṃcidanyadravyasaṃyojitāṃ pācayitvā dadyāt kāṃcidāmadravyasaṃyojitāṃ kṛtvā dadyāt kāṃcicchalākayā śarīrasthānaṃ viddhvā dadyāt kāṃcidagninā paridāhya dadyāt kāṃcidanyonyadravyasaṃyuktāṃ yāvat pānabhojanādiṣvapi yojayitvā dadyāt //
SDhPS, 5, 173.1 ya evaṃ gambhīrān dharmān paśyati sa paśyati apaśyanayā sarvatraidhātukaṃ paripūrṇamanyonyasattvāśayādhimuktam //
SDhPS, 7, 67.2 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve 'nyonyabhavanāni gatvā ārocayāmāsuḥ //
SDhPS, 7, 94.2 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te 'pi sarve 'nyonyabhavanāni gatvā ārocayāmāsuḥ //
SDhPS, 7, 125.2 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve 'nyonyabhavanāni gatvā ārocayāmāsuḥ //
SDhPS, 7, 153.2 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve 'nyonyabhavanāni gatvā ārocayāmāsuḥ //