Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddha's life

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10435
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
munau bruvāṇe 'pi tu tatra dharmaṃ dharmaṃ prati jñātiṣu cādṛteṣu / (1.1) Par.?
prāsādasaṃstho madanaikakāryaḥ priyāsahāyo vijahāra nandaḥ // (1.2) Par.?
sa cakravākyeva hi cakravākastayā sametaḥ priyayā priyārhaḥ / (2.1) Par.?
nācintayad vaiśramaṇaṃ na śakraṃ tatsthānahetoḥ kuta eva dharmam // (2.2) Par.?
lakṣmyā ca rūpeṇa ca sundarīti stambhena garveṇa ca māninīti / (3.1) Par.?
dīptyā ca mānena ca bhāminīti yāto babhāṣe trividhena nāmnā // (3.2) Par.?
sā hāsahaṃsā nayanadvirephā pīnastanātyunnatapadmakośā / (4.1) Par.?
bhūyo babhāse svakuloditena strīpadminī nandadivākareṇa // (4.2) Par.?
rūpeṇa cātyantamanohareṇa rūpānurūpeṇa ca ceṣṭitena / (5.1) Par.?
manuṣyaloke hi tadā babhūva sā sundarī strīṣu nareṣu nandaḥ // (5.2) Par.?
sā devatā nandanacāriṇīva kulasya nandījananaśca nandaḥ / (6.1) Par.?
atītya martyān anupetya devān sṛṣṭāvabhūtāmiva bhūtadhātrā // (6.2) Par.?
tāṃ sundarīṃ cenna labheta nandaḥ sā vā niṣeveta na taṃ natabhrūḥ / (7.1) Par.?
dvandvaṃ dhruvaṃ tadvikalaṃ na śobhetānyonyahīnāviva rātricandrau // (7.2) Par.?
kandarparatyoriva lakṣyabhūtaṃ pramodanāndyoriva nīḍabhūtam / (8.1) Par.?
praharṣatuṣṭyoriva pātrabhūtaṃ dvandvaṃ sahāraṃsta madāndhabhūtam // (8.2) Par.?
parasparodvīkṣaṇatatparākṣaṃ parasparavyāhṛtasaktacittam / (9.1) Par.?
parasparāśleṣahṛtāṅgarāgaṃ parasparaṃ tanmithunaṃ jahāra // (9.2) Par.?
bhāvānuraktau girinirjharasthau tau kinnarīkiṃpuruṣāvivobhau / (10.1) Par.?
cikrīḍatuścābhivirejatuśca rūpaśriyānyonyamivākṣipantau // (10.2) Par.?
anyonyasaṃrāgavivardhanena taddvandvamanyonyamarīramacca / (11.1) Par.?
klamāntare 'nyonyavinodanena salīlamanyonyam amīmadacca // (11.2) Par.?
vibhūṣayāmāsa tataḥ priyāṃ sa siṣeviṣustāṃ na mṛjāvahārtham / (12.1) Par.?
svenaiva rūpeṇa vibhūṣitā hi vibhūṣaṇānāmapi bhūṣaṇaṃ sā // (12.2) Par.?
dattvātha sā darpaṇamasya haste mamāgrato dhāraya tāvadenam / (13.1) Par.?
viśeṣakaṃ yāvadahaṃ karomītyuvāca kāntaṃ sa ca taṃ babhāra // (13.2) Par.?
bhartustataḥ śmaśru nirīkṣamāṇā viśeṣakaṃ sāpi cakāra tādṛk / (14.1) Par.?
niśvāsavātena ca darpaṇasya cikitsayitvā nijaghāna nandaḥ // (14.2) Par.?
sā tena ceṣṭālalitena bhartuḥ śāṭhyena cāntarmanasā jahāsa / (15.1) Par.?
bhavecca ruṣṭā kila nāma tasmai lalāṭajihmāṃ bhṛkuṭiṃ cakāra // (15.2) Par.?
cikṣepa karṇotpalamasya cāṃse kareṇa savyena madālasena / (16.1) Par.?
patrāṅguliṃ cārdhanimīlitākṣe vaktre 'sya tāmeva vinirdudhāva // (16.2) Par.?
tataścalannūpurayoktritābhyāṃ nakhaprabhodbhāsitarāṅgulibhyām / (17.1) Par.?
padbhyāṃ priyāyā nalinopamābhyāṃ mūrdhnā bhayānnāma nanāma nandaḥ // (17.2) Par.?
sa muktapuṣponmiṣitena mūrdhnā tataḥ priyāyāḥ priyakṛd babhāse / (18.1) Par.?
suvarṇavedyāmanilāvabhagnaḥ puṣpātibhārādiva nāgavṛkṣaḥ // (18.2) Par.?
sā taṃ stanodvartitahārayaṣṭirutthāpayāmāsa nipīḍya dorbhyām / (19.1) Par.?
kathaṃ kṛto 'sīti jahāsa coccairmukhena sācīkṛtakuṇḍalena // (19.2) Par.?
patyustato darpaṇasaktapāṇermuhurmuhurvaktramavekṣamāṇā / (20.1) Par.?
tamālapatrārdratale kapole samāpayāmāsa viśeṣakaṃ tat // (20.2) Par.?
tasyā mukhaṃ tat satamālapatraṃ tāmrādharauṣṭhaṃ cikurāyatākṣam / (21.1) Par.?
raktādhikāgraṃ patitadvirephaṃ saśaivalaṃ padmamivābabhāse // (21.2) Par.?
nandastato darpaṇamādareṇa bibhrat tadāmaṇḍanasākṣibhūtam / (22.1) Par.?
viśeṣakāvekṣaṇakekarākṣo laḍat priyāyā vadanaṃ dadarśa // (22.2) Par.?
tatkuṇḍalādaṣṭaviśeṣakāntaṃ kāraṇḍavakliṣṭamivāravindam / (23.1) Par.?
nandaḥ priyāyā mukhamīkṣamāṇo bhūyaḥ priyānandakaro babhūva // (23.2) Par.?
vimānakalpe sa vimānagarbhe tatastathā caiva nananda nandaḥ / (24.1) Par.?
tathāgataścāgatabhaikṣakālo bhaikṣāya tasya praviveśa veśma // (24.2) Par.?
avāṅmukho niṣpraṇayaśca tasthau bhrāturgṛhe 'nyasya gṛhe yathaiva / (25.1) Par.?
tasmādatho preṣyajanapramādād bhikṣām alabdhvaiva punarjagāma // (25.2) Par.?
kācit pipeṣāṅgavilepanaṃ hi vāso 'ṅganā kācidavāsayacca / (26.1) Par.?
ayojayat snānavidhiṃ tathānyā jagranthuranyāḥ surabhīḥ srajaśca // (26.2) Par.?
tasmin gṛhe bharturataścarantyaḥ krīḍānurūpaṃ lalitaṃ niyogam / (27.1) Par.?
kāścinna buddhaṃ dadṛśuryuvatyo buddhasya vaiṣā niyataṃ manīṣā // (27.2) Par.?
kācit sthitā tatra tu harmyapṛṣṭhe gavākṣapakṣe praṇidhāya cakṣuḥ / (28.1) Par.?
viniṣpatantaṃ sugataṃ dadarśa payodagarbhādiva dīptamarkam // (28.2) Par.?
sā gauravaṃ tatra vicārya bhartuḥ svayā ca bhaktyārhatayārhataśca / (29.1) Par.?
nandasya tasthau purato vivakṣustadājñayā ceti tadācacakṣe // (29.2) Par.?
anugrahāyāsya janasya śaṅke gururgṛhaṃ no bhagavān praviṣṭaḥ / (30.1) Par.?
bhikṣām alabdhvā giramāsanaṃ vā śūnyādaraṇyādiva yāti bhūyaḥ // (30.2) Par.?
śrutvā maharṣeḥ sa gṛhapraveśaṃ satkārahīnaṃ ca punaḥ prayāṇam / (31.1) Par.?
cacāla citrābharaṇāmbarasrakkalpadrumo dhūta ivānilena // (31.2) Par.?
kṛtvāñjaliṃ mūrdhani padmakalpaṃ tataḥ sa kāntāṃ gamanaṃ yayāce / (32.1) Par.?
kartuṃ gamiṣyāmi gurau praṇāmaṃ māmabhyanujñātumihārhasīti // (32.2) Par.?
sā vepamānā parisasvaje taṃ śālaṃ latā vātasamīriteva / (33.1) Par.?
dadarśa cāśruplutalolanetrā dīrghaṃ ca niśvasya vaco 'bhyuvāca // (33.2) Par.?
nāhaṃ yiyāsorgurudarśanārthamarhāmi kartuṃ tava dharmapīḍām / (34.1) Par.?
gacchāryaputraihi ca śīghrameva viśeṣako yāvadayaṃ na śuṣkaḥ // (34.2) Par.?
sacedbhavestvaṃ khalu dīrghasūtro daṇḍaṃ mahāntaṃ tvayi pātayeyam / (35.1) Par.?
muhurmuhustvāṃ śayitaṃ kucābhyāṃ vibodhayeyaṃ ca na cālapeyam // (35.2) Par.?
athāpyanāśyānaviśeṣakāyāṃ mayyeṣyasi tvaṃ tvaritaṃ tatastvām / (36.1) Par.?
nipīḍayiṣyāmi bhujadvayena nirbhūṣaṇenārdravilepanena // (36.2) Par.?
ityevamuktaśca nipīḍitaśca tayāsavarṇasvanayā jagāda / (37.1) Par.?
evaṃ kariṣyāmi vimuñca caṇḍi yāvad gururdūragato na me saḥ // (37.2) Par.?
tataḥ stanodvartitacandanābhyāṃ mukto bhujābhyāṃ na tu mānasena / (38.1) Par.?
vihāya veṣaṃ madanānurūpaṃ satkārayogyaṃ sa vapurbabhāra // (38.2) Par.?
sā taṃ prayāntaṃ ramaṇaṃ pradadhyau pradhyānaśūnyasthitaniścalākṣī / (39.1) Par.?
sthitoccakarṇā vyapaviddhaśaṣpā bhrāntaṃ mṛgam bhrāntamukhī mṛgīva // (39.2) Par.?
didṛkṣayākṣiptamanā munestu nandaḥ prayāṇaṃ prati tatvare ca / (40.1) Par.?
vivṛttadṛṣṭiśca śanairyayau tāṃ karīva paśyan sa laḍatkareṇum // (40.2) Par.?
chātodarīṃ pīnapayodharoruṃ sa sundarīṃ rukmadarīmivādreḥ / (41.1) Par.?
kākṣeṇa paśyan na tatarpa nandaḥ pibannivaikena jalaṃ kareṇa // (41.2) Par.?
taṃ gauravaṃ buddhagataṃ cakarṣa bhāryānurāgaḥ punarācakarṣa / (42.1) Par.?
so 'niścayānnāpi yayau na tasthau turaṃstaraṃgeṣviva rājahaṃsaḥ // (42.2) Par.?
adarśanaṃ tūpagataśca tasyā harmyāttataścāvatatāra tūrṇam / (43.1) Par.?
śrutvā tato nūpuranisvanaṃ sa punarlalambe hṛdaye gṛhītaḥ // (43.2) Par.?
sa kāmarāgeṇa nigṛhyamāṇo dharmānurāgeṇa ca kṛṣyamāṇaḥ / (44.1) Par.?
jagāma duḥkhena vivartyamānaḥ plavaḥ pratisrota ivāpagāyāḥ // (44.2) Par.?
tataḥ kramairdīrghatamaiḥ pracakrame kathaṃ nu yāto na gururbhavediti / (45.1) Par.?
svajeya tāṃ caiva viśeṣakapriyāṃ kathaṃ priyāmārdraviśeṣakāmiti // (45.2) Par.?
atha sa pathi dadarśa muktamānaṃ pitṛnagare 'pi tathā gatābhimānam / (46.1) Par.?
daśabalamabhito vilambamānaṃ dhvajamanuyāna ivaindramarcyamānam // (46.2) Par.?
Duration=0.24950909614563 secs.