Occurrences

Bodhicaryāvatāra

Bodhicaryāvatāra
BoCA, 1, 3.2 atha matsamadhātureva paśyed aparo'pyenamato'pi sārthako'yam //
BoCA, 1, 3.2 atha matsamadhātureva paśyed aparo'pyenamato'pi sārthako'yam //
BoCA, 1, 4.2 yadi nātra vicintyate hitaṃ punarapyeṣa samāgamaḥ kutaḥ //
BoCA, 1, 8.1 bhavaduḥkhaśatāni tartukāmairapi sattvavyasanāni hartukāmaiḥ /
BoCA, 1, 13.1 kṛtvāpi pāpāni sudāruṇāni yadāśrayāduttarati kṣaṇena /
BoCA, 1, 17.1 bodhipraṇidhicittasya saṃsāre'pi phalaṃ mahat /
BoCA, 1, 19.1 tataḥ prabhṛti suptasya pramattasyāpyanekaśaḥ /
BoCA, 1, 23.1 kasya mātuḥ piturvāpi hitāśaṃseyamīdṛśī /
BoCA, 1, 24.1 teṣāmeva ca sattvānāṃ svārthe'pyeṣa manorathaḥ /
BoCA, 1, 24.2 notpannapūrvaḥ svapne'pi parārthe sambhavaḥ kutaḥ //
BoCA, 1, 25.2 yatparārthāśayo'nyeṣāṃ na svārthe'pyupajāyate //
BoCA, 1, 30.1 nāśayatyapi sammohaṃ sādhustena samaḥ kutaḥ /
BoCA, 1, 31.1 kṛte yaḥ pratikurvīta so 'pi tāvatpraśasyate /
BoCA, 1, 36.2 yatrāpakāro'pi sukhānubandhī sukhākarāṃstān śaraṇaṃ prayāmi //
BoCA, 2, 5.2 ākāśadhātuprasarāvidhīni sarvāṇy apīmāny aparigrahāṇi //
BoCA, 2, 13.2 samantabhadrājitamañjughoṣalokeśvarādīnapi maṇḍayāmi //
BoCA, 2, 18.2 vimānameghān stutigītaramyān maitrīmayebhyo'pi nivedayāmi //
BoCA, 2, 27.2 mahākāruṇikāṃścāpi bodhisattvānkṛtāñjaliḥ //
BoCA, 2, 41.1 iha śayyāgatenāpi bandhumadhye'pi tiṣṭhatā /
BoCA, 2, 41.1 iha śayyāgatenāpi bandhumadhye'pi tiṣṭhatā /
BoCA, 2, 44.1 aṅgacchedārthamapyadya nīyamāno viśuṣyati /
BoCA, 2, 49.1 taiścāpyadhigataṃ dharmaṃ saṃsārabhayanāśanam /
BoCA, 2, 52.2 sarvān mahākṛpāṃścāpi trāṇānveṣī viraumyaham //
BoCA, 2, 55.1 itvaravyādhibhīto'pi vaidyavākyaṃ na laṅghayet /
BoCA, 2, 56.1 ekenāpi yataḥ sarve jambudvīpagatā narāḥ /
BoCA, 2, 58.1 atyapramattas tiṣṭhāmi prapāteṣvitareṣvapi /
BoCA, 3, 16.1 abhyākhyāsyanti māṃ ye ca ye cānye'pyapakāriṇaḥ /
BoCA, 3, 16.2 utprāsakās tathānye'pi sarve syur bodhibhāginaḥ //
BoCA, 3, 27.2 tathā kathaṃcidapyetad bodhicittaṃ mamoditam //
BoCA, 4, 2.2 tatra kuryān navety evaṃ pratijñāyāpi yujyate //
BoCA, 4, 3.2 mayāpi ca yathāśakti tatra kiṃ parilambyate //
BoCA, 4, 5.1 manasā cintayitvāpi yo na dadyātpunarnaraḥ /
BoCA, 4, 5.2 sa preto bhavatītyuktam alpamātre'pi vastuni //
BoCA, 4, 7.2 yadbodhicittatyāge'pi mocayatyeva tānnarān //
BoCA, 4, 9.1 yo 'pyanyaḥ kṣaṇamapyasya puṇyavighnaṃ kariṣyati /
BoCA, 4, 9.1 yo 'pyanyaḥ kṣaṇamapyasya puṇyavighnaṃ kariṣyati /
BoCA, 4, 10.1 ekasyāpi hi sattvasya hitaṃ hatvā hato bhavet /
BoCA, 4, 14.1 adyāpi cet tathaiva syāṃ yathaivāhaṃ punaḥ punaḥ /
BoCA, 4, 18.1 yadā kuśalayogyo'pi kuśalaṃ na karomyaham /
BoCA, 4, 19.1 akurvataśca kuśalaṃ pāpaṃ cāpyupacinvataḥ /
BoCA, 4, 19.2 hataḥ sugataśabdo'pi kalpakoṭiśatairapi //
BoCA, 4, 19.2 hataḥ sugataśabdo'pi kalpakoṭiśatairapi //
BoCA, 4, 26.1 kathaṃcidapi samprāpto hitabhūmiṃ sudurlabhām /
BoCA, 4, 26.2 jānann api ca nīye 'haṃ tāneva narakānpunaḥ //
BoCA, 4, 29.2 tatrāpyahaṃ na kupyāmi dhig asthānasahiṣṇutām //
BoCA, 4, 30.2 te 'pi nāvīcikaṃ vahniṃ samudānayituṃ kṣamāḥ //
BoCA, 4, 31.1 merorapi yadāsaṅgān na bhasmāpyupalabhyate /
BoCA, 4, 31.1 merorapi yadāsaṅgān na bhasmāpyupalabhyate /
BoCA, 4, 32.1 nahi sarvānyaśatrūṇāṃ dīrghamāyurapīdṛśam /
BoCA, 4, 35.1 bhavacārakapālakā ime narakādiṣvapi vadhyaghātakāḥ /
BoCA, 4, 38.2 bhavati mama viṣādadainyamadya vyasanaśatairapi kena hetunā vai //
BoCA, 4, 41.2 pratijñāya mahātmāpi na kleśebhyo vimocitaḥ //
BoCA, 4, 45.1 nirvāsitasyāpi tu nāma śatrordeśāntare sthānaparigrahaḥ syāt /
BoCA, 4, 47.1 na kleśā viṣayeṣu nendriyagaṇe nāpyantarāle sthitā nāto'nyatra kuhasthitāḥ punarime mathnanti kṛtsnaṃ jagat /
BoCA, 5, 9.2 jagad daridram adyāpi sā kathaṃ pūrvatāyinām //
BoCA, 5, 15.1 sahāpi vākcharīrābhyāṃ mandavṛtterna tatphalam /
BoCA, 5, 15.2 yatpaṭorekakasyāpi cittasya brahmatādikam //
BoCA, 5, 16.1 japāstapāṃsi sarvāṇi dīrghakālakṛtānyapi /
BoCA, 5, 21.1 anena hi vihāreṇa viharan durjaneṣvapi /
BoCA, 5, 21.2 pramadājanamadhye'pi yatirdhīro na khaṇḍyate //
BoCA, 5, 26.1 aneke śrutavanto'pi śrāddhā yatnaparā api /
BoCA, 5, 26.1 aneke śrutavanto'pi śrāddhā yatnaparā api /
BoCA, 5, 27.2 upacityāpi puṇyāni muṣitā yānti durgatim //
BoCA, 5, 29.2 gatāpi pratyupasthāpyā saṃsmṛtyāpāyikīṃ vyathām //
BoCA, 5, 30.1 upādhyāyānuśāsinyā bhītyāpyādarakāriṇām /
BoCA, 5, 32.2 buddhānusmṛtirapyevaṃ bhavettasya muhurmuhuḥ //
BoCA, 5, 38.1 saredapasaredvāpi puraḥ paścān nirūpya ca /
BoCA, 5, 41.2 samādhānadhuraṃ naiva kṣaṇamapyutsṛjedyathā //
BoCA, 5, 44.2 asamprajanyakleśo'pi vṛddhiṃ caivaṃ gamiṣyati //
BoCA, 5, 47.1 yadā calitukāmaḥ syādvaktukāmo'pi vā bhavet /
BoCA, 5, 63.1 asthīnyapi pṛthak kṛtvā paśya majjānamantataḥ /
BoCA, 5, 64.2 adhunā vada kasmāttvaṃ kāyam adyāpi rakṣasi //
BoCA, 5, 67.1 evaṃ te rakṣataścāpi mṛtyurācchidya nirdayaḥ /
BoCA, 5, 77.1 sarvārambhā hi tuṣṭyarthāḥ sā vittairapi durlabhā /
BoCA, 5, 84.2 niṣiddhamapyanujñātaṃ kṛpālorarthadarśinaḥ //
BoCA, 5, 91.2 neṣṭaṃ jale sthale bhogye mūtrādeścāpi garhitam //
BoCA, 5, 94.2 samastenaiva hastena mārgamapyevamādiśet //
BoCA, 5, 99.1 yā avasthāḥ prapadyeta svayaṃ paravaśo'pi vā /
BoCA, 5, 102.1 sadā kalyāṇamitraṃ ca jīvitārthe'pi na tyajet /
BoCA, 6, 4.1 pūjayatyarthamānairyān ye 'pi cainaṃ samāśritāḥ /
BoCA, 6, 4.2 te 'pyenaṃ hantumicchanti svāminaṃ dveṣadurbhagam //
BoCA, 6, 5.1 suhṛdo'pyudvijante'smād dadāti na ca sevyate /
BoCA, 6, 9.1 atyaniṣṭāgamenāpi na kṣobhyā muditā mayā /
BoCA, 6, 9.2 daurmanasye'pi nāstīṣṭaṃ kuśalaṃ tv avahīyate //
BoCA, 6, 11.2 priyāṇāmātmano vāpi śatroścaitadviparyayāt //
BoCA, 6, 14.2 tasmānmṛduvyathābhyāsāt soḍhavyāpi mahāvyathā //
BoCA, 6, 17.2 paraśoṇitamapyeke dṛṣṭvā mūrchāṃ vrajanti yat //
BoCA, 6, 19.1 duḥkhe'pi naiva cittasya prasādaṃ kṣobhayedbudhaḥ /
BoCA, 6, 22.1 pittādiṣu na me kopo mahāduḥkhakareṣvapi /
BoCA, 6, 22.2 sacetaneṣu kiṃ kopaḥ te 'pi pratyayakopitāḥ //
BoCA, 6, 23.1 aniṣyamāṇam apy etacchūlam utpadyate yathā /
BoCA, 6, 23.2 aniṣyamāṇo'pi balātkrodha utpadyate tathā //
BoCA, 6, 26.2 na cāpi janitasyāsti janito'smīti cetanā //
BoCA, 6, 28.2 viṣayavyāpṛtatvāc ca niroddhumapi nehate //
BoCA, 6, 29.2 pratyayāntarasaṅge'pi nirvikārasya kā kriyā //
BoCA, 6, 31.1 evaṃ paravaśaṃ sarvaṃ yadvaśaṃ so 'pi cāvaśaḥ /
BoCA, 6, 33.1 tasmādamitraṃ mitraṃ vā dṛṣṭvāpyanyāyakāriṇam /
BoCA, 6, 37.1 yadaivaṃ kleśavaśyatvād ghnantyātmānamapi priyam /
BoCA, 6, 40.2 yathāpyayuktastatkopaḥ kaṭudhūme yathāmbare //
BoCA, 6, 41.2 dveṣeṇa preritaḥ so 'pi dveṣe dveṣo'stu me varam //
BoCA, 6, 42.1 mayāpi pūrvaṃ sattvānāmīdṛśyeva vyathā kṛtā /
BoCA, 6, 51.1 atha pratyapakārī syāṃ tathāpyete na rakṣitāḥ /
BoCA, 6, 51.2 hīyate cāpi me caryā tasmān naṣṭāstapasvinaḥ //
BoCA, 6, 54.2 iha janmāntare vāpi yenāsau me 'nabhīpsitaḥ //
BoCA, 6, 56.2 yasmāc ciramapi sthitvā mṛtyuduḥkhaṃ tadaiva me //
BoCA, 6, 58.1 nanu nivartate saukhyaṃ dvayorapi vibuddhayoḥ /
BoCA, 6, 59.1 labdhvāpi ca bahū /
BoCA, 6, 61.2 kiṃ tena jīvitenāpi kevalāśubhakāriṇā //
BoCA, 6, 62.2 parāyaśaskare'pyevaṃ kopaste kiṃ na jāyate //
BoCA, 6, 67.1 mohādeke 'parādhyanti kupyantyanye'pi mohitāḥ /
BoCA, 6, 76.2 manastvamapi taṃ stutvā kasmādevaṃ na hṛṣyasi //
BoCA, 6, 79.1 svaguṇe kīrtyamāne ca parasaukhyamapīcchasi /
BoCA, 6, 79.2 kīrtyamāne paraguṇe svasaukhyamapi necchasi //
BoCA, 6, 84.2 sarvathāpi na tat te 'sti dattādattena tena kim //
BoCA, 6, 88.2 athāpyartho bhavedevamanarthaḥ ko nv ataḥ paraḥ //
BoCA, 6, 92.1 yaśo'rthaṃ hārayantyarthamātmānaṃ mārayantyapi /
BoCA, 6, 95.2 tasyaiva tatprītisukhaṃ bhāgo nālpo'pi me tataḥ //
BoCA, 6, 97.2 tatrāpyevamasaṃbandhātkevalaṃ śiśuceṣṭitam //
BoCA, 6, 109.2 siddhiheturucito'pi saddharmaḥ pūjyate katham //
BoCA, 6, 117.1 guṇasāraikarāśīnāṃ guṇo'ṇurapi cet kvacit /
BoCA, 6, 117.2 dṛśyate tasya pūjārthaṃ trailokyamapi na kṣamam //
BoCA, 6, 120.2 mahāpakāriṣvapi tena sarvakalyāṇamevācaraṇīyameṣu //
BoCA, 6, 121.1 svayaṃ mama svāmina eva tāvat tadarthamātmanyapi nirvyapekṣāḥ /
BoCA, 6, 123.1 ādīptakāyasya yathā samantān na sarvakāmairapi saumanasyam /
BoCA, 6, 123.2 sattvavyathāyāmapi tadvadeva na prītyupāyo'sti dayāmayānām //
BoCA, 7, 4.2 kimadyāpi na jānāsi mṛtyorvadanamāgataḥ //
BoCA, 7, 5.2 tathāpi nidrāṃ yāsyeva caṇḍālamahiṣo yathā //
BoCA, 7, 7.2 saṃtyajyāpi tadālasyamakāle kiṃ kariṣyasi //
BoCA, 7, 12.1 spṛṣṭa uṣṇodakenāpi sukumāra pratapyase /
BoCA, 7, 18.1 te 'pyāsan daṃśamaśakā makṣikāḥ kṛmayastathā /
BoCA, 7, 20.1 athāpi hastapādādi dātavyamiti me bhayam /
BoCA, 7, 21.1 chettavyaścāsmi bhettavyo dāhyaḥ pāṭyo 'pyanekaśaḥ /
BoCA, 7, 23.1 sarve'pi vaidyāḥ kurvanti kriyāduḥkhair arogatām /
BoCA, 7, 24.1 kriyāmimāmapyucitāṃ varavaidyo na dattavān /
BoCA, 7, 25.1 ādau śākādidāne'pi niyojayati nāyakaḥ /
BoCA, 7, 25.2 tatkaroti kramāt paścād yat svamāṃsānyapi tyajet //
BoCA, 7, 26.1 yadā śākeṣviva prajñā svamāṃse'pyupajāyate /
BoCA, 7, 29.2 bodhicittabalādeva śrāvakebhyo'pi śīghragaḥ //
BoCA, 7, 33.2 ekaikasyāpi doṣasya yatra kalpārṇavaiḥ kṣayaḥ //
BoCA, 7, 34.1 tatra doṣakṣayārambhe leśo'pi mama nekṣyate /
BoCA, 7, 36.1 guṇaleśe'pi nābhyāso mama jātaḥ kadācana /
BoCA, 7, 40.2 tasyāpi mūlaṃ satataṃ vipākaphalabhāvanā //
BoCA, 7, 48.1 janmāntare'pi so 'bhyāsaḥ pāpād duḥkhaṃ ca vardhate /
BoCA, 7, 51.1 nīcaṃ karma karotyanyaḥ kathaṃ mayyapi tiṣṭhati /
BoCA, 7, 52.1 mṛtaṃ duṇḍubhamāsādya kāko'pi garuḍāyate /
BoCA, 7, 52.2 āpadābādhate'lpāpi mano me yadi durbalam //
BoCA, 7, 53.2 vyutthitaś ceṣṭamānastu mahatāmapi durjayaḥ //
BoCA, 7, 57.1 mānena durgatiṃ nītā mānuṣye'pi hatotsavāḥ /
BoCA, 7, 58.2 te 'pi cenmānināṃ madhye dīnāstu vada kīdṛśāḥ //
BoCA, 7, 59.2 ye taṃ sphurantamapi mānaripuṃ nihatya kāmaṃ jane jayaphalaṃ pratipādayanti //
BoCA, 7, 61.1 mahatsvapi hi kṛcchreṣu na rasaṃ cakṣurīkṣate /
BoCA, 7, 61.2 evaṃ kṛcchramapi prāpya na kleśavaśago bhavet //
BoCA, 7, 63.1 sukhārthaṃ kriyate karma tathāpi syān na vā sukham /
BoCA, 7, 65.1 tasmātkarmāvasāne'pi nimajjettatra karmaṇi /
BoCA, 8, 6.2 na ca tṛpyati dṛṣṭvāpi pūrvavad bādhyate tṛṣā //
BoCA, 8, 14.1 evaṃ tasyāpi tatsaṅgāt tenānarthasamāgamaḥ /
BoCA, 8, 22.1 nānādhimuktikāḥ sattvā jinairapi na toṣitāḥ /
BoCA, 8, 31.2 śṛgālā api yadgandhān nopasarpeyurantikam //
BoCA, 8, 32.1 asyaikasyāpi kāyasya sahajā asthikhaṇḍakāḥ /
BoCA, 8, 34.2 tathā bhavādhvagasyāpi janmāvāsaparigrahaḥ //
BoCA, 8, 42.1 prakṣiptaśca bhaye'pyātmā draviṇaṃ ca vyayīkṛtam /
BoCA, 8, 46.1 paracakṣurnipātebhyo 'py āsīd yatparirakṣitam /
BoCA, 8, 48.1 niścalādapi te trāsaḥ kaṅkālādevamīkṣitāt /
BoCA, 8, 48.2 vetāleneva kenāpi cālyamānād bhayaṃ na kim //
BoCA, 8, 51.1 yatra channe 'pyayaṃ rāgastadacchannaṃ kimapriyam /
BoCA, 8, 60.2 bahvamedhyamayaṃ kāyamamedhyajamapīcchasi //
BoCA, 8, 62.2 mukhakṣiptavisṛṣṭeṣu bhūmirapyaśucirmatā //
BoCA, 8, 63.1 yadi pratyakṣamapyetadamedhyaṃ nādhimucyase /
BoCA, 8, 63.2 śmaśāne patitān ghorān kāyān paśyāparānapi //
BoCA, 8, 64.2 kathaṃ jñātvāpi tatraiva punarutpadyate ratiḥ //
BoCA, 8, 65.1 kāye nyasto'pyasau gandhaścandanādeva nānyataḥ /
BoCA, 8, 71.1 evaṃ cāmedhyamapyetadvinā mūlyaṃ na labhyate /
BoCA, 8, 74.2 vatsarairapi nekṣante putradārāṃstadarthinaḥ //
BoCA, 8, 81.1 tasyāsvādalavasyārthe yaḥ paśorapy adurlabhaḥ /
BoCA, 8, 83.1 tataḥ koṭiśatenāpi śramabhāgena buddhatā /
BoCA, 8, 88.2 yatsaṃtoṣasukhaṃ bhuṅkte tadindrasyāpi durlabham //
BoCA, 8, 92.1 yadyapyanyeṣu deheṣu madduḥkhaṃ na prabādhate /
BoCA, 8, 92.2 tathāpi tadduḥkhameva mamātmasnehaduḥsaham //
BoCA, 8, 93.1 tathā yady apy asaṃvedyam anyad duḥkhaṃ mayātmanā /
BoCA, 8, 93.2 tathāpi tasya tadduḥkhamātmasnehena duḥsaham //
BoCA, 8, 94.2 anugrāhyā mayānye'pi sattvatvādātmasattvavat //
BoCA, 8, 98.1 ahameva tadāpīti mithyeyaṃ pratikalpanā /
BoCA, 8, 100.1 ayuktamapi cedetadahaṃkārātpravartate /
BoCA, 8, 103.2 vāryaṃ cetsarvamapyevaṃ na cedātmani sarvavat //
BoCA, 8, 106.1 ataḥ supuṣpacandreṇa jānatāpi nṛpāpadam /
BoCA, 8, 109.1 ataḥ parārthaṃ kṛtvāpi na mado na ca vismayaḥ /
BoCA, 8, 110.2 rakṣācittaṃ dayācittaṃ karomyevaṃ pareṣvapi //
BoCA, 8, 111.2 bhavatyahamiti jñānamasatyapi hi vastuni //
BoCA, 8, 112.1 tathākāyo 'nyadīyo 'pi kimātmeti na gṛhyate /
BoCA, 8, 113.1 jñātvā sadoṣam ātmānaṃ parānapi guṇodadhīn /
BoCA, 8, 115.2 pareṣvapi tathātmatvaṃ kimabhyāsān na jāyate //
BoCA, 8, 116.1 evaṃ parārthaṃ kṛtvāpi na mado na ca vismayaḥ /
BoCA, 8, 118.2 parṣacchāradyabhayamapyapanetuṃ janasya hi //
BoCA, 8, 121.1 yasminn ātmany atisnehād alpādapi bhayādbhayam /
BoCA, 8, 123.1 yo lābhasatkriyāhetoḥ pitarāv api mārayet /
BoCA, 8, 131.1 na nāma sādhyaṃ buddhatvaṃ saṃsāre'pi kutaḥ sukham /
BoCA, 8, 132.1 āstāṃ tāvatparo loko dṛṣṭo'pyartho na sidhyati /
BoCA, 8, 140.1 hīnādiṣvātmatāṃ kṛtvā paratvamapi cātmani /
BoCA, 8, 144.2 cikitsyo 'haṃ yathāśakti pīḍāpyaṅgīkṛtā mayā //
BoCA, 8, 147.2 kalahenāpi saṃsādhyaṃ lābhasatkāramātmanaḥ //
BoCA, 8, 148.1 api sarvatra me loke bhaveyuḥ prakaṭāḥ guṇāḥ /
BoCA, 8, 148.2 api nāma guṇā ye 'sya na śroṣyantyapi kecana //
BoCA, 8, 148.2 api nāma guṇā ye 'sya na śroṣyantyapi kecana //
BoCA, 8, 149.1 chādyerann api me doṣāḥ syānme pūjāsya no bhavet /
BoCA, 8, 151.1 asyāpi hi varākasya spardhā kila mayā saha /
BoCA, 8, 153.1 yadyapyasya bhavel lābho grāhyo'smābhirasau balāt /
BoCA, 8, 156.1 madvijñaptyā tathātrāpi pravartasvāvicārataḥ /
BoCA, 8, 158.2 cakartha tvamahaṃkāraṃ tathānyeṣvapi bhāvaya //
BoCA, 8, 162.1 anyenāpi kṛtaṃ doṣaṃ pātayāsyaiva mastake /
BoCA, 8, 162.2 alpamapyasya doṣaṃ ca prakāśaya mahāmuneḥ //
BoCA, 8, 168.1 athaivamucyamāne'pi cittaṃ nedaṃ kariṣyasi /
BoCA, 8, 170.1 adyāpyasti mama svārtha ityāśāṃ tyaja sāmpratam /
BoCA, 8, 175.1 asyaivaṃ patitasyāpi sarvāpīyaṃ vasuṃdharā /
BoCA, 8, 175.1 asyaivaṃ patitasyāpi sarvāpīyaṃ vasuṃdharā /
BoCA, 8, 183.1 imaṃ ye kāyamicchanti te 'pi me suhṛdaḥ kila /
BoCA, 8, 183.2 sarve svakāyamicchanti te 'pi kasmān na me priyāḥ //
BoCA, 8, 184.2 ato'yaṃ bahudoṣo'pi dhāryate karmabhāṇḍavat //
BoCA, 9, 4.1 bādhyante dhīviśeṣeṇa yogino'pyuttarottaraiḥ /
BoCA, 9, 5.1 lokena bhāvā dṛśyante kalpyante cāpi tattvataḥ /
BoCA, 9, 6.1 pratyakṣamapi rūpādi prasiddhyā na pramāṇataḥ /
BoCA, 9, 9.1 māyopamāj jināt puṇyaṃ sadbhāve'pi kathaṃ yathā /
BoCA, 9, 10.1 yāvatpratyayasāmagrī tāvanmāyāpi vartate /
BoCA, 9, 12.2 sāpi nānāvidhā māyā nānāpratyayasambhavā //
BoCA, 9, 14.1 buddho'pi saṃsaredevaṃ tataḥ kiṃ bodhicaryayā /
BoCA, 9, 14.2 pratyayānāmanucchede māyāpyucchidyate na hi //
BoCA, 9, 15.1 pratyayānāṃ tu vicchedāt saṃvṛtyāpi na sambhavaḥ /
BoCA, 9, 15.2 yadā na bhrāntirapyasti māyā kenopalabhyate //
BoCA, 9, 16.2 cittasyaiva sa ākāro yadyapyanyo'sti tattvataḥ //
BoCA, 9, 23.2 vandhyāduhitṛlīleva kathyamānāpi sā mudhā //
BoCA, 9, 27.1 cittādanyā na māyā cen nāpyananyeti kalpyate /
BoCA, 9, 28.1 asatyapi yathā māyā dṛśyā draṣṭṛ tathā manaḥ /
BoCA, 9, 30.2 evaṃ ca ko guṇo labdhaścittamātre'pi kalpite //
BoCA, 9, 31.1 māyopamatve'pi jñāte kathaṃ kleśo nivartate /
BoCA, 9, 31.2 yadā māyāstriyāṃ rāgastatkarturapi jāyate //
BoCA, 9, 33.2 kiṃcin nāstīti cābhyāsāt sāpi paścāt prahīyate //
BoCA, 9, 37.2 sa tasmiṃściranaṣṭe'pi viṣādīnupaśāmayet //
BoCA, 9, 38.1 bodhicaryānurūpyeṇa jinastambho'pi sādhitaḥ /
BoCA, 9, 38.2 karoti sarvakāryāṇi bodhisattve'pi nirvṛte //
BoCA, 9, 40.1 āgamāc ca phalaṃ tatra saṃvṛtyā tattvato'pi vā /
BoCA, 9, 43.1 yatpratyayā ca tatrāsthā mahāyāne'pi tāṃ kuru /
BoCA, 9, 43.2 anyobhayeṣṭasatyatve vedāderapi satyatā //
BoCA, 9, 45.2 sāvalambanacittānāṃ nirvāṇamapi duḥsthitam //
BoCA, 9, 46.2 dṛṣṭaṃ ca teṣu sāmarthyaṃ niḥkleśasyāpi karmaṇaḥ //
BoCA, 9, 47.2 kimakliṣṭāpi tṛṣṇaiṣāṃ nāsti sammohavat satī //
BoCA, 9, 58.1 dantakeśanakhā nāhaṃ nāsthi nāpyasmi śoṇitam /
BoCA, 9, 58.2 na siṃhāṇaṃ na ca śleṣmā na pūyaṃ lasikāpi vā //
BoCA, 9, 59.1 nāhaṃ vasā na ca svedo na medo'ntrāṇi nāpyaham /
BoCA, 9, 60.2 na ca chidrāṇyahaṃ nāpi ṣaḍvijñānāni sarvathā //
BoCA, 9, 63.1 tadeva rūpaṃ jānāti tadā kiṃ na śṛṇotyapi /
BoCA, 9, 63.2 śabdasyāsaṃnidhānāc cet tatas taj jñānam apyasat //
BoCA, 9, 66.1 tadevānyena rūpeṇa naṭavat so 'pyaśāśvataḥ /
BoCA, 9, 72.1 dvayorapyāvayoḥ siddhe bhinnādhāre kriyāphale /
BoCA, 9, 75.2 tathāhamapyasadbhūto mṛgyamāṇo vicārataḥ //
BoCA, 9, 78.2 tato'pi na nivartyaścet varaṃ nairātmyabhāvanā //
BoCA, 9, 79.2 nodaraṃ nāpyayaṃ pṛṣṭhaṃ noro bāhū na cāpi saḥ //
BoCA, 9, 79.2 nodaraṃ nāpyayaṃ pṛṣṭhaṃ noro bāhū na cāpi saḥ //
BoCA, 9, 80.1 na hastau nāpyayaṃ pārśvau na kakṣau nāṃsalakṣaṇaḥ /
BoCA, 9, 86.1 evamaṅgulipuñjatvātpādo'pi kataro bhavet /
BoCA, 9, 86.2 so 'pi parvasamūhatvātparvāpi svāṃśabhedataḥ //
BoCA, 9, 86.2 so 'pi parvasamūhatvātparvāpi svāṃśabhedataḥ //
BoCA, 9, 87.1 aṃśā apyaṇubhedena so 'py aṇur digvibhāgataḥ /
BoCA, 9, 87.1 aṃśā apyaṇubhedena so 'py aṇur digvibhāgataḥ /
BoCA, 9, 91.2 tuṣṭimātrāparā cet syāt tasmāt sāpy asya sūkṣmatā //
BoCA, 9, 94.2 nirantaratve'pyekatvaṃ kasya kenāstu saṃgatiḥ //
BoCA, 9, 97.2 samūhasyāpyavastutvādyathā pūrvaṃ vicāritam //
BoCA, 9, 100.1 dṛśyate spṛśyate cāpi svapnamāyopamātmanā /
BoCA, 9, 103.2 nāpyantarna bahiścittamanyatrāpi na labhyate //
BoCA, 9, 103.2 nāpyantarna bahiścittamanyatrāpi na labhyate //
BoCA, 9, 107.2 atha sāpyanyasaṃvṛtyā syātsattvo nirvṛtaḥ kutaḥ //
BoCA, 9, 110.2 tadānavasthā tasyāpi vicārasya vicāraṇāt //
BoCA, 9, 113.2 athānyonyavaśātsattvamabhāvaḥ syād dvayorapi //
BoCA, 9, 119.2 bhūtāni cedbhavatvevaṃ nāmamātre'pi kiṃ śramaḥ //
BoCA, 9, 120.1 api tv aneke 'nityāśca niśceṣṭā na ca devatāḥ /
BoCA, 9, 121.2 acintyasya ca kartṛtvam apyacintyaṃ kimucyate //
BoCA, 9, 126.2 icchann apīcchāyattaḥ syāt kurvataḥ kuta īśatā //
BoCA, 9, 127.1 ye 'pi nityānaṇūnāhuste'pi pūrvaṃ nivāritāḥ /
BoCA, 9, 127.1 ye 'pi nityānaṇūnāhuste'pi pūrvaṃ nivāritāḥ /
BoCA, 9, 129.2 evaṃ guṇā na vidyante pratyekaṃ te 'pi hi tridhā //
BoCA, 9, 130.2 acetane ca vastrādau sukhāderapyasaṃbhavaḥ //
BoCA, 9, 136.1 vyaktasyāsata utpattirakāmasyāpi te sthitā /
BoCA, 9, 137.2 mohāc cen nekṣate lokaḥ tattvajñasyāpi sā sthitiḥ //
BoCA, 9, 138.1 lokasyāpi ca tajjñānam asti kasmān na paśyati /
BoCA, 9, 138.2 lokāpramāṇatāyāṃ cet vyaktadarśanamapyasat //
BoCA, 9, 143.1 anyato nāpi cāyātaṃ na tiṣṭhati na gacchati /
BoCA, 9, 146.2 athāpyavidyamāno 'sau hetunā kiṃ prayojanam //
BoCA, 9, 147.1 nābhāvasya vikāro'sti hetukoṭiśatairapi /
BoCA, 9, 159.2 tatraivam alpabalatā tatrāpyalpatvamāyuṣaḥ //
BoCA, 9, 160.1 tatrāpi jīvitārogyavyāpāraiḥ kṣutklamaśramaiḥ /
BoCA, 9, 161.2 tatrāpyabhyastavikṣepanivāraṇagatiḥ kutaḥ //
BoCA, 9, 162.1 tatrāpi māro yatate mahāpāyaprapātane /
BoCA, 9, 164.2 ye nekṣante svadauḥsthityam evam apyatiduḥsthitāḥ //
BoCA, 9, 165.2 svasausthityaṃ ca manyanta evamapyatiduḥsthitāḥ //
BoCA, 10, 13.1 āyātāyāta śīghraṃ bhayamapanayata bhrātaro jīvitāḥ smaḥ samprāpto'smākameṣa jvaladabhayakaraḥ ko 'pi cīrī kumāraḥ /
BoCA, 10, 33.2 nityaṃ jīvantu sukhitā mṛtyuśabdo'pi naśyatu //
BoCA, 10, 37.1 pakṣibhyaḥ sarvavṛkṣebhyo raśmibhyo gaganādapi /