Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 719
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sugatān sasutān sadharmakāyān praṇipatyādarato 'khilāṃśca vandyān / (1.1) Par.?
sugatātmajasaṃvarāvatāraṃ kathayiṣyāmi yathāgamaṃ samāsāt // (1.2) Par.?
na hi kiṃcidapūrvamatra vācyaṃ na ca saṃgrathanakauśalaṃ mamāsti / (2.1) Par.?
ataeva na me parārthacintā svamano vāsayituṃ kṛtaṃ mamedam // (2.2) Par.?
mama tāvadanena yāti vṛddhiṃ kuśalaṃ bhāvayituṃ prasādavegaḥ / (3.1) Par.?
atha matsamadhātureva paśyed aparo'pyenamato'pi sārthako'yam // (3.2) Par.?
kṣaṇasampadiyaṃ sudurlabhā pratilabdhā puruṣārthasādhanī / (4.1) Par.?
yadi nātra vicintyate hitaṃ punarapyeṣa samāgamaḥ kutaḥ // (4.2) Par.?
rātrau yathā meghaghanāndhakāre vidyutkṣaṇaṃ darśayati prakāśam / (5.1) Par.?
buddhānubhāvena tathā kadācil lokasya puṇyeṣu matiḥ kṣaṇaṃ syāt // (5.2) Par.?
tasmācchubhaṃ durbalameva nityaṃ balaṃ tu pāpasya mahat sughoram / (6.1) Par.?
taj jīyate'nyena śubhena kena sambodhicittaṃ yadi nāma na syāt // (6.2) Par.?
kalpānanalpān pravicintayadbhir dṛṣṭaṃ munīndrairhitametadeva / (7.1) Par.?
yataḥ sukhenaiva sukhaṃ pravṛddham utplāvayaty apramitāñjanaughān // (7.2) Par.?
bhavaduḥkhaśatāni tartukāmairapi sattvavyasanāni hartukāmaiḥ / (8.1) Par.?
bahusaukhyaśatāni bhoktukāmairna vimocyaṃ hi sadaiva bodhicittam // (8.2) Par.?
bhavacārakabandhano varākaḥ sugatānāṃ suta ucyate kṣaṇena / (9.1) Par.?
na narāmaralokavandanīyo bhavati smodita eva bodhicitte // (9.2) Par.?
aśucipratimāmimāṃ gṛhītvā jinaratnapratimāṃ karotyanarghām / (10.1) Par.?
rasajātam atīva vedhanīyaṃ sudṛḍhaṃ gṛhṇata bodhicittasaṃjñam // (10.2) Par.?
suparīkṣitam aprameyadhībhir bahumūlyaṃ jagadekasārthavāhaiḥ / (11.1) Par.?
gatipattanavipravāsaśīlāḥ sudṛḍhaṃ gṛhṇata bodhicittaratnam // (11.2) Par.?
kadalīva phalaṃ vihāya yāti kṣayamanyatkuśalaṃ hi sarvameva / (12.1) Par.?
satataṃ phalati kṣayaṃ na yāti prasavaty eva tu bodhicittavṛkṣaḥ // (12.2) Par.?
kṛtvāpi pāpāni sudāruṇāni yadāśrayāduttarati kṣaṇena / (13.1) Par.?
śūrāśrayeṇeva mahābhayāni nāśrīyate tatkathamajñasattvaiḥ // (13.2) Par.?
yugāntakālānalavan mahānti pāpāni yan nirdahati kṣaṇena / (14.1) Par.?
yasyānuśaṃsān amitān uvāca maitreyanāthaḥ sudhanāya dhīmān // (14.2) Par.?
tadbodhicittaṃ dvividhaṃ vijñātavyaṃ samāsataḥ / (15.1) Par.?
bodhipraṇidhicittaṃ ca bodhiprasthānameva ca // (15.2) Par.?
gantukāmasya gantuśca yathā bhedaḥ pratīyate / (16.1) Par.?
tathā bhedo'nayorjñeyo yathāsaṃkhyena paṇḍitaiḥ // (16.2) Par.?
bodhipraṇidhicittasya saṃsāre'pi phalaṃ mahat / (17.1) Par.?
na tv avicchinnapuṇyatvaṃ yathā prasthānacetasaḥ // (17.2) Par.?
yataḥ prabhṛtyaparyantasattvadhātupramokṣaṇe / (18.1) Par.?
samādadāti taccittam anivartyena cetasā // (18.2) Par.?
tataḥ prabhṛti suptasya pramattasyāpyanekaśaḥ / (19.1) Par.?
avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ // (19.2) Par.?
idaṃ subāhupṛcchāyāṃ sopapattikamuktavān / (20.1) Par.?
hīnādhimuktisattvārthaṃ svayameva tathāgataḥ // (20.2) Par.?
śiraḥśūlāni sattvānāṃ nāśayāmīti cintayan / (21.1) Par.?
aprameyeṇa puṇyena gṛhyate sma hitāśayaḥ // (21.2) Par.?
kimutāpramitaṃ śūlamekaikasya jihīrṣataḥ / (22.1) Par.?
aprameyaguṇaṃ sattvamekaikaṃ ca cikīrṣataḥ // (22.2) Par.?
kasya mātuḥ piturvāpi hitāśaṃseyamīdṛśī / (23.1) Par.?
devatānāmṛṣīṇāṃ vā brahmaṇāṃ vā bhaviṣyati // (23.2) Par.?
teṣāmeva ca sattvānāṃ svārthe'pyeṣa manorathaḥ / (24.1) Par.?
notpannapūrvaḥ svapne'pi parārthe sambhavaḥ kutaḥ // (24.2) Par.?
sattvaratnaviśeṣo'yamapūrvo jāyate katham / (25.1) Par.?
yatparārthāśayo'nyeṣāṃ na svārthe'pyupajāyate // (25.2) Par.?
jagadānandabījasya jagadduḥkhauṣadhasya ca / (26.1) Par.?
cittaratnasya yatpuṇyaṃ tatkathaṃ hi pramīyatām // (26.2) Par.?
hitāśaṃsanamātreṇa buddhapūjā viśiṣyate / (27.1) Par.?
kiṃ punaḥ sarvasattvānāṃ sarvasaukhyārthamudyamāt // (27.2) Par.?
duḥkhamevābhidhāvanti duḥkhaniḥsaraṇāśayā / (28.1) Par.?
sukhecchayaiva sammohāt svasukhaṃ ghnanti śatruvat // (28.2) Par.?
yasteṣāṃ sukharaṅkāṇāṃ pīḍitānāmanekaśaḥ / (29.1) Par.?
tṛptiṃ pūrvasukhaiḥ kuryātsarvāḥ pīḍāśchinatti ca // (29.2) Par.?
nāśayatyapi sammohaṃ sādhustena samaḥ kutaḥ / (30.1) Par.?
kuto vā tādṛśaṃ mitraṃ puṇyaṃ vā tādṛśaṃ kutaḥ // (30.2) Par.?
kṛte yaḥ pratikurvīta so 'pi tāvatpraśasyate / (31.1) Par.?
avyāpāritasādhustu bodhisattvaḥ kimucyatām // (31.2) Par.?
katipayajanasattradāyakaḥ kuśalakṛdityabhipūjyate janaiḥ / (32.1) Par.?
kṣaṇamaśanakamātradānataḥ saparibhavaṃ divasārdhayāpanāt // (32.2) Par.?
kimu niravadhisattvasaṃkhyayā niravadhikālam anuprayacchataḥ / (33.1) Par.?
gaganajanaparikṣayākṣayaṃ sakalamanorathasaṃprapūraṇam // (33.2) Par.?
iti sattrapatau jinasya putre kaluṣaṃ sve hṛdaye karoti yaśca / (34.1) Par.?
kaluṣodayasaṃkhyayā sa kalpān narakeṣvāvasatīti nātha āha // (34.2) Par.?
atha yasya manaḥ prasādameti prasavet tasya tato'dhikaṃ phalam / (35.1) Par.?
mahatā hi balena pāpakarma jinaputreṣu śubhaṃ tv ayatnataḥ // (35.2) Par.?
teṣāṃ śarīrāṇi namaskaromi yatroditaṃ tadvaracittaratnam / (36.1) Par.?
yatrāpakāro'pi sukhānubandhī sukhākarāṃstān śaraṇaṃ prayāmi // (36.2) Par.?
Duration=0.2182240486145 secs.