Occurrences

Aitareyabrāhmaṇa

Aitareyabrāhmaṇa
AB, 1, 13, 5.0 athem ava sya vara ā pṛthivyā iti devayajanaṃ vai varam pṛthivyai devayajana evainaṃ tad avasāyayaty āre śatrūn kṛṇuhi sarvavīra iti dviṣantam evāsmai tatpāpmānam bhrātṛvyam apabādhate 'dharam pādayati //
AB, 1, 19, 4.0 abhi tyaṃ devaṃ savitāram oṇyor iti sāvitrī prāṇo vai savitā prāṇam evāsmiṃstad dadhāti //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 3.0 ud u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhati praitu brahmaṇaspatir ity anupraiti gandharva itthā padam asya rakṣatīti kharam avekṣate nāke suparṇam upa yat patantam ity upaviśati tapto vāṃ gharmo nakṣati svahotobhā pibatam aśvineti pūrvāhṇe yajati //
AB, 1, 28, 13.0 ayam u ṣya pra devayur iti //
AB, 1, 28, 16.0 ayam u ṣya iti yad āhāyam u syāgamaṃ yā purā gandharveṣv avāksam ity eva tad vāk prabrūte //
AB, 1, 28, 16.0 ayam u ṣya iti yad āhāyam u syāgamaṃ yā purā gandharveṣv avāksam ity eva tad vāk prabrūte //
AB, 4, 9, 7.0 tad āhur ud u tyaṃ jātavedasam iti sauryāṇi pratipadyeteti //
AB, 4, 9, 10.0 ud u tyaṃ jātavedasam iti dvitīyaṃ śaṃsati //
AB, 4, 20, 22.0 tyam ū ṣu vājinaṃ devajūtam ity eṣa vai vājī devajūtaḥ //
AB, 4, 29, 16.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyam purastāt sūktasya śaṃsati svastyayanaṃ vai tārkṣyaḥ svastitāyai //
AB, 4, 31, 14.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 4, 32, 3.0 ud u ṣya devaḥ savitā hiraṇyayeti sāvitram ūrdhvavad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 1, 22.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 4, 10.0 vāyo śukro ayāmi te vihi hotrā avītā vāyo śataṃ harīṇām indraś ca vāyav eṣāṃ somānām ā cikitāna sukratū ā no viśvābhir ūtibhis tyam u vo aprahaṇam apa tyaṃ vṛjinaṃ ripum ambitame nadītama ity ānuṣṭubham praugam eti ca preti ca śukravac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 10.0 vāyo śukro ayāmi te vihi hotrā avītā vāyo śataṃ harīṇām indraś ca vāyav eṣāṃ somānām ā cikitāna sukratū ā no viśvābhir ūtibhis tyam u vo aprahaṇam apa tyaṃ vṛjinaṃ ripum ambitame nadītama ity ānuṣṭubham praugam eti ca preti ca śukravac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 23.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 5, 4.0 tyam u vaḥ satrāsāham iti paryāso viśvāsu gīrṣv āyatam ity abhyāyāmyam ivaitad ahas tena caturthasyāhno rūpam //
AB, 5, 7, 9.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 8, 7.0 ud u ṣya devaḥ savitā damūnā iti sāvitram ā dāśuṣe suvati bhūri vāmam iti vāmam paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 12, 18.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 13, 7.0 abhi tyaṃ devaṃ savitāram oṇyor iti vaiśvadevasya pratipad atichandāḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 9.0 ud u ṣya devaḥ savitā savāyeti sāvitraṃ śaśvattamaṃ tadapā vahnir asthād ity anto vai sthitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 16, 17.0 tyaṃ su meṣam mahayā svarvidam iti sūktam atyaṃ na vājaṃ havanasyadaṃ ratham iti rathavat saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 29.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 17, 3.0 abhi tyam meṣam puruhūtam ṛgmiyam iti sūktaṃ yad vāva preti tad abhīti saptame 'hani saptamasyāhno rūpam //
AB, 5, 18, 8.0 kuvid aṅga namasā ye vṛdhāsaḥ pīvoannāṁ rayivṛdhaḥ sumedhā ucchann uṣasaḥ sudinā ariprā uśantā dūtā na dabhāya gopā yāvat taras tanvo yāvad ojaḥ prati vāṃ sūra udite sūktair dhenuḥ pratnasya kāmyaṃ duhānā brahmā ṇā indropa yāhi vidvān ūrdhvo agniḥ sumatiṃ vasvo aśred uta syā naḥ sarasvatī juṣāṇeti praugam prativad antarvad dvihūtavad ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 25.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 20, 21.0 yad vāvāneti dhāyyācyutābhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanenendra tridhātu śaraṇam iti sāmapragāthas trivān navame 'hani navamasyāhno rūpaṃ tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //