Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): chandoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11876
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yad vā eti ca preti ca tat saptamasyāhno rūpam // (1) Par.?
yaddhyeva prathamam ahas tad evaitat punar yat saptamam // (2) Par.?
yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyuditaḥ // (3) Par.?
yaj jātavad yad aniruktam // (4) Par.?
yat kariṣyad yat prathamasyāhno rūpam etāni vai saptamasyāhno rūpāṇi // (5) Par.?
samudrād ūrmir madhumāṁ ud ārad iti saptamasyāhna ājyam bhavaty aniruktam saptame 'hani saptamasyāhno rūpam // (6) Par.?
vāg vai samudro na vai vāk kṣīyate na samudraḥ kṣīyate tad yad etat saptamasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai // (7) Par.?
saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti // (8) Par.?
āpyante vai stomā āpyante chandāṃsi ṣaṣṭhe 'hani tad yathaivāda ājyenāvadānāni punaḥ pratyabhighārayanty ayātayāmatāyā evam evaitat stomāṃś ca chandāṃsi ca punaḥ pratyupayanty ayātayāmatāyai yad etat saptamasyāhna ājyam bhavati // (9) Par.?
tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ // (10) Par.?
ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ // (11) Par.?
ā tvā rathaṃ yathotaya idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaḥ saptame 'hani saptamasyāhno rūpam // (12) Par.?
kayā śubhā savayasaḥ sanīᄆā iti sūktaṃ na jāyamāno naśate na jāta iti jātavat saptame 'hani saptamasyāhno rūpam // (13) Par.?
tad u kayāśubhīyam etad vai saṃjñānaṃ saṃtani sūktaṃ yat kayāśubhīyam etena ha vā indro 'gastyo marutas te samajānata tad yat kayāśubhīyaṃ śaṃsati saṃjñātyā eva // (14) Par.?
tad v āyuṣyaṃ tad yo 'sya priyaḥ syāt kuryād evāsya kayāśubhīyam // (15) Par.?
tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate // (16) Par.?
tyaṃ su meṣam mahayā svarvidam iti sūktam atyaṃ na vājaṃ havanasyadaṃ ratham iti rathavat saptame 'hani saptamasyāhno rūpam // (17) Par.?
tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmāj jagatīṣu nividaṃ dadhāti // (18) Par.?
mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai // (19) Par.?
tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati saptame 'hani // (20) Par.?
yad eva ṣaṣṭhasyāhnas tat // (21) Par.?
yad vai rathaṃtaraṃ tad vairūpaṃ yad bṛhat tad vairājaṃ yad rathaṃtaraṃ tacchākvaraṃ yad bṛhat tad raivatam // (22) Par.?
tad yad bṛhatpṛṣṭham bhavati bṛhataiva tad bṛhat pratyuttabhnuvanty astomakṛntatrāya // (23) Par.?
yad rathaṃtaraṃ syāt kṛntatraṃ syāt // (24) Par.?
tasmād bṛhad eva kartavyam // (25) Par.?
yad vāvāneti dhāyyācyutā // (26) Par.?
abhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanena // (27) Par.?
pibā sutasya rasina iti sāmapragāthaḥ pibavān saptame 'hani saptamasyāhno rūpam // (28) Par.?
tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ // (29) Par.?
Duration=0.073307991027832 secs.