Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Āpastambaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda

Aitareyabrāhmaṇa
AB, 5, 18, 8.0 kuvid aṅga namasā ye vṛdhāsaḥ pīvoannāṁ rayivṛdhaḥ sumedhā ucchann uṣasaḥ sudinā ariprā uśantā dūtā na dabhāya gopā yāvat taras tanvo yāvad ojaḥ prati vāṃ sūra udite sūktair dhenuḥ pratnasya kāmyaṃ duhānā brahmā ṇā indropa yāhi vidvān ūrdhvo agniḥ sumatiṃ vasvo aśred uta syā naḥ sarasvatī juṣāṇeti praugam prativad antarvad dvihūtavad ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
Atharvaveda (Śaunaka)
AVŚ, 2, 13, 5.2 taṃ tvā bhrātaraḥ suvṛdhā vardhamānam anu jāyantāṃ bahavaḥ sujātam //
Kātyāyanaśrautasūtra
KātyŚS, 5, 13, 3.0 sahasravatyau vā nū no rāsva sahasravat tokavat puṣṭimad vasu dyumad agne suvīryaṃ varṣiṣṭham anupakṣitam uta no brahmann aviṣa uktheṣu devahūtamaḥ śaṃ naḥ śocā marudvṛdho agne sahasrasātama iti //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 9, 11.2 bhuvad vājeṣv avitā bhuvad vṛdha uta trātā tanūnām //
Āpastambaśrautasūtra
ĀpŚS, 16, 11, 12.3 bodhā stotre vayovṛdhaḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 13.0 kuvid aṅga namasā ye vṛdhāsa iti vāyavyaṃ mahadvad vṛdhavat //
ŚāṅkhĀ, 2, 10, 1.0 indraḥ suteṣu someṣvityetayauṣṇihīm aśītiṃ pratipadyate vide vṛdhasya dakṣaso mahān hi ṣa iti vṛdhavatyā mahadvatyā //
ŚāṅkhĀ, 2, 15, 4.0 sa pratnathā kavivṛdha iti tṛcam arkavat tena samṛddham //
Ṛgveda
ṚV, 1, 81, 2.2 asi dabhrasya cid vṛdho yajamānāya śikṣasi sunvate bhūri te vasu //
ṚV, 1, 171, 2.2 upem ā yāta manasā juṣāṇā yūyaṃ hi ṣṭhā namasa id vṛdhāsaḥ //
ṚV, 1, 186, 2.2 bhuvan yathā no viśve vṛdhāsaḥ karan suṣāhā vithuraṃ na śavaḥ //
ṚV, 3, 13, 6.2 śaṃ naḥ śocā marudvṛdho 'gne sahasrasātamaḥ //
ṚV, 4, 2, 3.1 atyā vṛdhasnū rohitā ghṛtasnū ṛtasya manye manasā javiṣṭhā /
ṚV, 4, 2, 10.2 prīted asaddhotrā sā yaviṣṭhāsāma yasya vidhato vṛdhāsaḥ //
ṚV, 5, 34, 6.1 vitvakṣaṇaḥ samṛtau cakramāsajo 'sunvato viṣuṇaḥ sunvato vṛdhaḥ /
ṚV, 6, 15, 3.1 sa tvaṃ dakṣasyāvṛko vṛdho bhūr aryaḥ parasyāntarasya taruṣaḥ /
ṚV, 6, 20, 11.1 tvaṃ vṛdha indra pūrvyo bhūr varivasyann uśane kāvyāya /
ṚV, 6, 34, 5.2 asad yathā mahati vṛtratūrya indro viśvāyur avitā vṛdhaś ca //
ṚV, 6, 48, 2.2 bhuvad vājeṣv avitā bhuvad vṛdha uta trātā tanūnām //
ṚV, 7, 6, 3.1 ny akratūn grathino mṛdhravācaḥ paṇīṃr aśraddhāṁ avṛdhāṁ ayajñān /
ṚV, 7, 21, 9.1 sakhāyas ta indra viśvaha syāma namovṛdhāso mahinā tarutra /
ṚV, 7, 30, 1.1 ā no deva śavasā yāhi śuṣmin bhavā vṛdha indra rāyo asya /
ṚV, 7, 32, 25.2 asmākam bodhy avitā mahādhane bhavā vṛdhaḥ sakhīnām //
ṚV, 7, 91, 1.1 kuvid aṅga namasā ye vṛdhāsaḥ purā devā anavadyāsa āsan /
ṚV, 8, 12, 18.1 yad vāsi sunvato vṛdho yajamānasya satpate /
ṚV, 8, 13, 1.2 vide vṛdhasya dakṣaso mahān hi ṣaḥ //
ṚV, 8, 13, 2.1 sa prathame vyomani devānāṃ sadane vṛdhaḥ /
ṚV, 8, 13, 9.2 namovṛdhair avasyubhiḥ sute raṇa //
ṚV, 8, 18, 6.2 aditiḥ pātv aṃhasaḥ sadāvṛdhā //
ṚV, 8, 32, 18.2 indro yo yajvano vṛdhaḥ //
ṚV, 8, 63, 4.1 sa pratnathā kavivṛdha indro vākasya vakṣaṇiḥ /
ṚV, 8, 83, 2.2 vṛdhāsaś ca pracetasaḥ //
ṚV, 8, 83, 6.2 devā vṛdhāya hūmahe //
ṚV, 8, 93, 23.1 iṣṭā hotrā asṛkṣatendraṃ vṛdhāso adhvare /
ṚV, 8, 98, 5.2 indrāsi sunvato vṛdhaḥ patir divaḥ //
ṚV, 8, 98, 6.2 hantā dasyor manor vṛdhaḥ patir divaḥ //
ṚV, 10, 6, 4.1 śūṣebhir vṛdho juṣāṇo arkair devāṁ acchā raghupatvā jigāti /
ṚV, 10, 26, 9.2 bhuvad vājānāṃ vṛdha imaṃ naḥ śṛṇavaddhavam //
ṚV, 10, 69, 11.2 samanaṃ cid adahaś citrabhāno 'va vrādhantam abhinad vṛdhaś cit //
ṚV, 10, 89, 11.1 prāktubhya indraḥ pra vṛdho ahabhyaḥ prāntarikṣāt pra samudrasya dhāseḥ /
ṚV, 10, 147, 3.1 aiṣu cākandhi puruhūta sūriṣu vṛdhāso ye maghavann ānaśur magham /