Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 6, 10.1 ito vā sātim īmahe divo vā pārthivād adhi /
ṚV, 1, 10, 6.1 tam it sakhitva īmahe taṃ rāye taṃ suvīrye /
ṚV, 1, 17, 3.2 tā vāṃ nediṣṭham īmahe //
ṚV, 1, 36, 1.2 agniṃ sūktebhir vacobhir īmahe yaṃ sīm id anya īḍate //
ṚV, 1, 42, 10.2 vasūni dasmam īmahe //
ṚV, 1, 43, 4.2 tacchaṃyoḥ sumnam īmahe //
ṚV, 1, 105, 15.1 brahmā kṛṇoti varuṇo gātuvidaṃ tam īmahe /
ṚV, 1, 106, 4.1 narāśaṃsaṃ vājinaṃ vājayann iha kṣayadvīram pūṣaṇaṃ sumnair īmahe /
ṚV, 1, 106, 5.1 bṛhaspate sadam in naḥ sugaṃ kṛdhi śaṃ yor yat te manurhitaṃ tad īmahe /
ṚV, 1, 133, 6.2 śuṣmintamo hi śuṣmibhir vadhair ugrebhir īyase /
ṚV, 1, 136, 4.3 tathā rājānā karatho yad īmaha ṛtāvānā yad īmahe //
ṚV, 1, 136, 4.3 tathā rājānā karatho yad īmaha ṛtāvānā yad īmahe //
ṚV, 1, 138, 3.2 tām anu tvā navīyasīṃ niyutaṃ rāya īmahe /
ṚV, 1, 144, 2.2 apām upasthe vibhṛto yad āvasad adha svadhā adhayad yābhir īyate //
ṚV, 1, 145, 1.1 tam pṛcchatā sa jagāmā sa veda sa cikitvāṁ īyate sā nv īyate /
ṚV, 1, 145, 1.1 tam pṛcchatā sa jagāmā sa veda sa cikitvāṁ īyate sā nv īyate /
ṚV, 2, 32, 2.2 mā no vi yauḥ sakhyā viddhi tasya naḥ sumnāyatā manasā tat tvemahe //
ṚV, 2, 37, 3.1 medyantu te vahnayo yebhir īyase 'riṣaṇyan vīḍayasvā vanaspate /
ṚV, 3, 2, 13.2 taṃ citrayāmaṃ harikeśam īmahe sudītim agniṃ suvitāya navyase //
ṚV, 3, 2, 14.2 agnim mūrdhānaṃ divo apratiṣkutaṃ tam īmahe namasā vājinam bṛhat //
ṚV, 3, 2, 15.2 rathaṃ na citraṃ vapuṣāya darśatam manurhitaṃ sadam id rāya īmahe //
ṚV, 3, 3, 2.1 antar dūto rodasī dasma īyate hotā niṣatto manuṣaḥ purohitaḥ /
ṚV, 3, 3, 6.2 rathīr antar īyate sādhadiṣṭibhir jīro damūnā abhiśasticātanaḥ //
ṚV, 3, 37, 3.1 nāmāni te śatakrato viśvābhir gīrbhir īmahe /
ṚV, 3, 37, 6.1 vājeṣu sāsahir bhava tvām īmahe śatakrato /
ṚV, 3, 42, 6.2 adhā te sumnam īmahe //
ṚV, 3, 62, 11.2 bhagasya rātim īmahe //
ṚV, 4, 2, 2.2 dūta īyase yuyujāna ṛṣva ṛjumuṣkān vṛṣaṇaḥ śukrāṃś ca //
ṚV, 4, 2, 3.2 antar īyase aruṣā yujāno yuṣmāṃś ca devān viśa ā ca martān //
ṚV, 4, 7, 8.2 dūta īyase pradiva urāṇo viduṣṭaro diva ārodhanāni //
ṚV, 4, 14, 3.2 prabodhayantī suvitāya devy uṣā īyate suyujā rathena //
ṚV, 4, 32, 17.1 sahasraṃ vyatīnāṃ yuktānām indram īmahe /
ṚV, 5, 3, 8.2 saṃsthe yad agna īyase rayīṇāṃ devo martair vasubhir idhyamānaḥ //
ṚV, 5, 5, 6.2 doṣām uṣāsam īmahe //
ṚV, 5, 22, 3.2 vareṇyasya te 'vasa iyānāso amanmahi //
ṚV, 5, 24, 4.1 taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnam īmahe sakhibhyaḥ //
ṚV, 5, 26, 2.1 taṃ tvā ghṛtasnav īmahe citrabhāno svardṛśam /
ṚV, 5, 53, 13.2 asmabhyaṃ tad dhattana yad va īmahe rādho viśvāyu saubhagam //
ṚV, 5, 55, 1.2 īyante aśvaiḥ suyamebhir āśubhiḥ śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 63, 2.2 vṛṣṭiṃ vāṃ rādho amṛtatvam īmahe dyāvāpṛthivī vi caranti tanyavaḥ //
ṚV, 5, 65, 3.1 tā vām iyāno 'vase pūrvā upa bruve sacā /
ṚV, 5, 82, 3.2 tam bhāgaṃ citram īmahe //
ṚV, 6, 1, 7.1 taṃ tvā vayaṃ sudhyo navyam agne sumnāyava īmahe devayantaḥ /
ṚV, 6, 15, 7.2 vipraṃ hotāram puruvāram adruhaṃ kaviṃ sumnair īmahe jātavedasam //
ṚV, 6, 22, 3.1 tam īmaha indram asya rāyaḥ puruvīrasya nṛvataḥ purukṣoḥ /
ṚV, 6, 53, 9.2 tasyās te sumnam īmahe //
ṚV, 6, 54, 8.2 īśānaṃ rāya īmahe //
ṚV, 6, 55, 2.2 rāyaḥ sakhāyam īmahe //
ṚV, 6, 56, 6.1 ā te svastim īmaha āreaghām upāvasum /
ṚV, 6, 59, 5.2 viṣūco aśvān yuyujāna īyata ekaḥ samāna ā rathe //
ṚV, 7, 3, 3.2 acchā dyām aruṣo dhūma eti saṃ dūto agna īyase hi devān //
ṚV, 7, 7, 7.1 nū tvām agna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām /
ṚV, 7, 8, 7.1 nū tvām agna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām /
ṚV, 7, 16, 4.2 viśvā sūno sahaso martabhojanā rāsva tad yat tvemahe //
ṚV, 7, 17, 7.1 te te devāya dāśataḥ syāma maho no ratnā vi dadha iyānaḥ //
ṚV, 7, 25, 5.1 kutsā ete haryaśvāya śūṣam indre saho devajūtam iyānāḥ /
ṚV, 7, 29, 1.2 pibā tv asya suṣutasya cāror dado maghāni maghavann iyānaḥ //
ṚV, 7, 32, 5.1 śravac chrutkarṇa īyate vasūnāṃ nū cin no mardhiṣad giraḥ /
ṚV, 7, 38, 6.1 anu tan no jāspatir maṃsīṣṭa ratnaṃ devasya savitur iyānaḥ /
ṚV, 7, 52, 3.1 turaṇyavo 'ṅgiraso nakṣanta ratnaṃ devasya savitur iyānāḥ /
ṚV, 7, 54, 1.2 yat tvemahe prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade //
ṚV, 7, 58, 5.2 yat sasvartā jihīᄆire yad āvir ava tad ena īmahe turāṇām //
ṚV, 7, 68, 3.2 asmabhyaṃ sūryāvasū iyānaḥ //
ṚV, 7, 81, 4.2 tasyās te ratnabhāja īmahe vayaṃ syāma mātur na sūnavaḥ //
ṚV, 7, 82, 5.2 kṣemeṇa mitro varuṇaṃ duvasyati marudbhir ugraḥ śubham anya īyate //
ṚV, 7, 91, 2.2 indravāyū suṣṭutir vām iyānā mārḍīkam īṭṭe suvitaṃ ca navyam //
ṚV, 7, 94, 9.1 gomaddhiraṇyavad vasu yad vām aśvāvad īmahe /
ṚV, 7, 95, 4.2 mitajñubhir namasyair iyānā rāyā yujā cid uttarā sakhibhyaḥ //
ṚV, 8, 5, 27.2 gṛṇantaḥ sumnam īmahe //
ṚV, 8, 12, 1.2 yenā haṃsi ny atriṇaṃ tam īmahe //
ṚV, 8, 12, 2.2 yenā samudram āvithā tam īmahe //
ṚV, 8, 12, 3.2 panthām ṛtasya yātave tam īmahe //
ṚV, 8, 13, 5.1 nūnaṃ tad indra daddhi no yat tvā sunvanta īmahe /
ṚV, 8, 13, 23.2 ajuryasya madintamaṃ yam īmahe //
ṚV, 8, 13, 24.1 tam īmahe puruṣṭutaṃ yahvam pratnābhir ūtibhiḥ /
ṚV, 8, 18, 3.2 śarma yacchantu sapratho yad īmahe //
ṚV, 8, 18, 20.2 mitram īmahe varuṇaṃ svastaye //
ṚV, 8, 21, 8.1 vidmā sakhitvam uta śūra bhojyam ā te tā vajrinn īmahe /
ṚV, 8, 22, 13.2 tā u namobhir īmahe //
ṚV, 8, 24, 26.1 tam u tvā nūnam īmahe navyaṃ daṃsiṣṭha sanyase /
ṚV, 8, 26, 22.1 tvaṣṭur jāmātaraṃ vayam īśānaṃ rāya īmahe /
ṚV, 8, 33, 3.2 piśaṅgarūpam maghavan vicarṣaṇe makṣū gomantam īmahe //
ṚV, 8, 43, 12.2 agne samidbhir īmahe //
ṚV, 8, 43, 31.2 hṛdbhir mandrebhir īmahe //
ṚV, 8, 43, 33.1 tat te sahasva īmahe dātraṃ yan nopadasyati /
ṚV, 8, 44, 10.2 yajñānāṃ ketum īmahe //
ṚV, 8, 45, 14.2 ā tvā paṇiṃ yad īmahe //
ṚV, 8, 46, 6.1 tam indraṃ dānam īmahe śavasānam abhīrvam /
ṚV, 8, 46, 6.2 īśānaṃ rāya īmahe //
ṚV, 8, 49, 9.1 etāvatas ta īmaha indra sumnasya gomataḥ /
ṚV, 8, 50, 5.1 ā naḥ some svadhvara iyāno atyo na tośate /
ṚV, 8, 53, 1.2 pūrbhittamam maghavann indra govidam īśānaṃ rāya īmahe //
ṚV, 8, 60, 2.2 ūrjo napātaṃ ghṛtakeśam īmahe 'gniṃ yajñeṣu pūrvyam //
ṚV, 8, 68, 10.1 taṃ tvā yajñebhir īmahe taṃ gīrbhir girvaṇastama /
ṚV, 8, 71, 13.2 agniṃ toke tanaye śaśvad īmahe vasuṃ santaṃ tanūpām //
ṚV, 8, 75, 16.2 adhā te sumnam īmahe //
ṚV, 8, 88, 2.2 kṣumantaṃ vājaṃ śatinaṃ sahasriṇam makṣū gomantam īmahe //
ṚV, 8, 90, 6.1 tam u tvā nūnam asura pracetasaṃ rādho bhāgam ivemahe /
ṚV, 8, 98, 11.2 adhā te sumnam īmahe //
ṚV, 8, 99, 2.1 matsvā suśipra harivas tad īmahe tve ā bhūṣanti vedhasaḥ /
ṚV, 8, 100, 8.1 manojavā ayamāna āyasīm atarat puram /
ṚV, 9, 2, 8.1 taṃ tvā madāya ghṛṣvaya u lokakṛtnum īmahe /
ṚV, 9, 48, 1.2 cāruṃ sukṛtyayemahe //
ṚV, 9, 65, 16.1 rājā medhābhir īyate pavamāno manāv adhi /
ṚV, 9, 66, 20.2 tam īmahe mahāgayam //
ṚV, 9, 74, 1.2 divo retasā sacate payovṛdhā tam īmahe sumatī śarma saprathaḥ //
ṚV, 9, 86, 42.2 dvā janā yātayann antar īyate narā ca śaṃsaṃ daivyaṃ ca dhartari //
ṚV, 9, 92, 6.1 pari sadmeva paśumānti hotā rājā na satyaḥ samitīr iyānaḥ /
ṚV, 9, 110, 1.2 dviṣas taradhyā ṛṇayā na īyase //
ṚV, 10, 35, 2.2 anāgāstvaṃ sūryam uṣāsam īmahe bhadraṃ somaḥ suvāno adyā kṛṇotu naḥ //
ṚV, 10, 35, 3.2 uṣā ucchanty apa bādhatām aghaṃ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 4.2 āre manyuṃ durvidatrasya dhīmahi svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 5.2 bhadrā no adya śravase vy ucchata svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 6.2 ā yukṣātām aśvinā tūtujiṃ rathaṃ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 7.2 rāyo janitrīṃ dhiṣaṇām upa bruve svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 8.2 viśvā id usrā spaḍ ud eti sūryaḥ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 9.1 adveṣo adya barhiṣa starīmaṇi grāvṇāṃ yoge manmanaḥ sādha īmahe /
ṚV, 10, 35, 9.2 ādityānāṃ śarmaṇi sthā bhuraṇyasi svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 10.2 indram mitraṃ varuṇaṃ sātaye bhagaṃ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 11.2 bṛhaspatim pūṣaṇam aśvinā bhagaṃ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 12.2 paśve tokāya tanayāya jīvase svasty agniṃ sam idhānam īmahe //
ṚV, 10, 36, 10.1 ye sthā manor yajñiyās te śṛṇotana yad vo devā īmahe tad dadātana /
ṚV, 10, 46, 6.2 ataḥ saṃgṛbhyā viśāṃ damūnā vidharmaṇāyantrair īyate nṝn //
ṚV, 10, 47, 7.1 vanīvāno mama dūtāsa indraṃ stomāś caranti sumatīr iyānāḥ /
ṚV, 10, 65, 10.2 bṛhaspatiṃ vṛtrakhādaṃ sumedhasam indriyaṃ somaṃ dhanasā u īmahe //
ṚV, 10, 67, 8.1 te satyena manasā gopatiṃ gā iyānāsa iṣaṇayanta dhībhiḥ /
ṚV, 10, 75, 6.2 tvaṃ sindho kubhayā gomatīṃ krumum mehatnvā sarathaṃ yābhir īyase //
ṚV, 10, 99, 11.2 sutvā yad yajato dīdayad gīḥ pura iyāno abhi varpasā bhūt //
ṚV, 10, 99, 12.2 sa iyānaḥ karati svastim asmā iṣam ūrjaṃ sukṣitiṃ viśvam ābhāḥ //
ṚV, 10, 167, 2.2 imaṃ no yajñam iha bodhy ā gahi spṛdho jayantam maghavānam īmahe //
ṚV, 10, 168, 2.2 tābhiḥ sayuk sarathaṃ deva īyate 'sya viśvasya bhuvanasya rājā //
ṚV, 10, 168, 3.1 antarikṣe pathibhir īyamāno na ni viśate katamac canāhaḥ /