Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Haribhaktivilāsa
Haṃsadūta
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 11, 7.1 gāhantāṃ mahimā nipānasalilaṃ śṛṅgairmuhustāḍitaṃ chāyābaddhakadambakaṃ mṛgakulaṃ romanyam abhyasyatu /
Gobhilagṛhyasūtra
GobhGS, 2, 3, 1.0 prāgudīcyāṃ diśi yad brāhmaṇakulam abhirūpam //
Jaiminigṛhyasūtra
JaimGS, 2, 6, 14.0 etenaiva kalpenāśvoṣṭrakharājāvikamahiṣahastikulam anyatarad dvipadāṃ catuṣpadāṃ ca vyākhyātam //
Kauśikasūtra
KauśS, 13, 2, 1.1 atha yatraitāni varṣāṇi varṣanti ghṛtaṃ māṃsaṃ madhu ca yaddhiraṇyaṃ yāni cāpyanyāni ghorāṇi varṣāṇi varṣanti tat parābhavati kulaṃ vā grāmo vā janapado vā //
KauśS, 13, 5, 1.1 atha yatraitat kulaṃ kalahi bhavati tan nirṛtigṛhītam ity ācakṣate //
Vasiṣṭhadharmasūtra
VasDhS, 5, 10.2 kulaṃ cāśrotriyam yeṣāṃ sarve te śūdradharmiṇa iti //
Āpastambadharmasūtra
ĀpDhS, 2, 21, 1.0 catvāra āśramā gārhasthyam ācāryakulaṃ maunaṃ vānaprasthyam iti //
Arthaśāstra
ArthaŚ, 1, 17, 23.1 kāṣṭham iva ghuṇajagdhaṃ rājakulam avinītaputram abhiyuktamātraṃ bhajyeta //
Avadānaśataka
AvŚat, 3, 3.41 janmani cāsya tat kulaṃ nanditam /
AvŚat, 3, 3.43 jñātayaḥ ūcuḥ yasmād asya janmani sarvakulaṃ nanditam tasmād bhavatu dārakasya nanda iti nāmeti /
Buddhacarita
BCar, 1, 53.1 dhanyo 'smyanugrāhyamidaṃ kulaṃ me yanmāṃ didṛkṣurbhagavānupetaḥ /
BCar, 10, 23.1 ādityapūrvaṃ vipulaṃ kulaṃ te navaṃ vayo dīptamidaṃ vapuśca /
Carakasaṃhitā
Ca, Cik., 2, 1, 21.2 prītirbalaṃ sukhaṃ vṛttir vistāro vipulaṃ kulam //
Lalitavistara
LalVis, 3, 19.3 tatra kecidāhuḥ idaṃ vaidehīkulaṃ magadheṣu janapadeṣu ṛddhaṃ ca sphītaṃ ca kṣemaṃ subhikṣaṃ ca /
LalVis, 3, 20.1 apare tvāhur idaṃ punaḥ kauśalakulaṃ mahāvāhanaṃ ca mahāparivāraṃ ca mahādhanaṃ ca /
LalVis, 3, 20.4 tatkasmāddhetoḥ tathā hi kauśalakulaṃ mātaṅgacyutyupapannaṃ na mātṛpitṛśuddham /
LalVis, 3, 21.1 apare tvāhuḥ idaṃ vaṃśarājakulaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca /
LalVis, 3, 21.4 kiṃ kāraṇam tathāhi vaṃśarājakulaṃ prākṛtaṃ ca caṇḍaṃ ca na cojjvalitatejasaṃ parapuruṣajanmāvṛtaṃ ca na mātṛpitṛsvatejaḥ karmābhinirvṛttaṃ ca /
LalVis, 3, 23.1 apare tvevamāhuḥ idaṃ pradyotakulaṃ mahābalaṃ ca mahāvāhanaṃ ca paracamūśirasi vijayalabdhaṃ ca /
LalVis, 3, 25.1 apare 'pyāhuḥ ayaṃ hastināpure mahānagare rājā pāṇḍavakulavaṃśaprasūtaḥ śūro vīryavān varāṅgarūpasampannaḥ parasainyapramardakānāṃ tatkulaṃ pratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti /
LalVis, 3, 25.4 tena tadapi kulamapratirūpamasya bodhisattvasya garbhasaṃsthānāyeti //
LalVis, 3, 26.3 tatkulaṃ pratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti /
LalVis, 3, 26.6 tasmāttadapi kulamapratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti //
LalVis, 3, 28.1 tato bodhisattvastaṃ mahāntaṃ bodhisattvagaṇaṃ devagaṇaṃ ca vyavalokya etadavocat catuṣṣaṣṭyākārairmārṣāḥ sampannakulaṃ bhavati yatra caramabhaviko bodhisattvaḥ pratyājāyate /
LalVis, 3, 28.3 abhijñātaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.4 akṣudrānupaghāti ca tatkulaṃ bhavati /
LalVis, 3, 28.5 jātisampannaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.6 gotrasampannaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.7 pūrvapuruṣayugasampannaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.8 abhijātapuruṣayugasampannaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.9 abhilakṣitapuruṣayugasampannaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.10 maheśākhyapuruṣayugasampannaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.11 bahustrīkaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.12 bahupuruṣaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.13 abhītaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.14 adīnālīnaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.15 alubdhaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.16 śīlavacca tatkulaṃ bhavati /
LalVis, 3, 28.17 prajñāvacca tatkulaṃ bhavati /
LalVis, 3, 28.18 amātyāvekṣitaṃ ca tatkulaṃ bhavati bhogān paribhunakti /
LalVis, 3, 28.19 avandhyaśilpaniveśanaṃ ca tatkulaṃ bhavati bhogān paribhunakti /
LalVis, 3, 28.20 dṛḍhamitraṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.21 tiryagyonigataprāṇānuparodhakaraṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.22 kṛtajñaṃ ca kṛtaveditaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.23 acchandagāminaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.24 adoṣagāminaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.25 amohagāminaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.26 abhayagāminaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.27 anavadyabhīru ca tatkulaṃ bhavati /
LalVis, 3, 28.28 amohavihāri ca tatkulaṃ bhavati /
LalVis, 3, 28.29 sthūlabhikṣaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.30 kriyādhimuktaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.31 tyāgādhimuktaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.32 dānādhimuktaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.33 paruṣakāramati ca tatkulaṃ bhavati /
LalVis, 3, 28.34 dṛḍhavikramaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.35 balavikramaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.36 śreṣṭhavikramaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.37 ṛṣipūjakaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.38 devatāpūjakaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.39 caityapūjakaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.40 pūrvapretapūjakaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.41 apratibaddhavairaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.42 daśadigvighuṣṭaśabdaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.43 mahāparivāraṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.44 abhedyaparivāraṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.45 anuttaraparivāraṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.46 kulajyeṣṭhaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.47 kulaśreṣṭhaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.48 kulavaśitāprāptaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.49 maheśākhyaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.50 mātṛjñaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.51 pitṛjñaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.52 śrāmaṇyaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.53 brāhmaṇyaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.54 prabhūtadhanadhānyakoṣakoṣṭhāgāraṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.55 prabhūtahiraṇyasuvarṇamaṇimuktājātarūparajatavittopakaraṇaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.56 prabhūtahastyaśvoṣṭragaveḍakaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.57 prabhūtadāsīdāsakarmakarapauruṣeyaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.58 duṣpradharṣaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.59 sarvārthasiddhaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.60 cakravartikulaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.60 cakravartikulaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.61 pūrvakuśalamūlasahāyopacitaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.62 bodhisattvakulakuloditaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.63 anavadyaṃ ca tatkulaṃ bhavati sarvajātivādadoṣaiḥ sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāṃ prajāyām /
LalVis, 3, 28.64 ebhirmārṣāścatuṣṣaṣṭyākāraiḥ samanvāgataṃ ca tatkulaṃ bhavati yasmiṃścaramaḥ bhaviko bodhisattva utpadyate //
LalVis, 3, 31.2 katamaṃ kulaṃ evaṃguṇasamanvāgataṃ bhaved yāvadvidham anena satpuruṣeṇa nirdiṣṭam teṣāṃ cintāmanaskāraprayuktānāmetadabhūt idaṃ khalvapi śākyakulaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 3, 31.2 katamaṃ kulaṃ evaṃguṇasamanvāgataṃ bhaved yāvadvidham anena satpuruṣeṇa nirdiṣṭam teṣāṃ cintāmanaskāraprayuktānāmetadabhūt idaṃ khalvapi śākyakulaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 3, 33.1 tatropaviṣṭāna abhūṣi cintā katamatkulaṃ śuddhasusaṃprajānam /
LalVis, 3, 48.1 māyāya devyāḥ śubhakarmahetunā vivardhate rājakulaṃ viśālam /
LalVis, 6, 53.1 tasya khalu punastathā niṣaṇṇasya śakro devānāmindraścatvāraśca mahārājāno 'ṣṭāviṃśatiśca mahāyakṣasenāpatayo guhyakādhipatiśca nāma yakṣakulaṃ yato vajrapāṇerutpattiste bodhisattvaṃ mātuḥ kukṣigataṃ viditvā satataṃ samitamanubaddhā bhavanti sma /
Mahābhārata
MBh, 1, 2, 77.5 yasya lokeṣu nāmnedaṃ prathitaṃ bhārataṃ kulam //
MBh, 1, 41, 30.3 bāndhavānāṃ hitasyeha yathā cātmakulaṃ tathā /
MBh, 1, 69, 49.1 bharatād bhāratī kīrtir yenedaṃ bhārataṃ kulam /
MBh, 1, 94, 58.1 kathaṃcit tava gāṅgeya vipattau nāsti naḥ kulam /
MBh, 1, 99, 3.37 yathā tu vaḥ kulaṃ caiva dharmaśca na parābhavet /
MBh, 1, 99, 3.44 yathā na jahyāṃ satyaṃ ca na sīdecca kulaṃ hi naḥ //
MBh, 1, 103, 1.2 guṇaiḥ samuditaṃ samyag idaṃ naḥ prathitaṃ kulam /
MBh, 1, 103, 2.2 notsādam agamaccedaṃ kadācid iha naḥ kulam //
MBh, 1, 103, 4.1 vardhate tad idaṃ putra kulaṃ sāgaravad yathā /
MBh, 1, 122, 8.1 yayor eva samaṃ vittaṃ yayor eva samaṃ kulam /
MBh, 1, 146, 27.1 ekato vā kulaṃ kṛtsnam ātmā vā kulavardhana /
MBh, 1, 184, 18.2 kaccit tu me yajñaphalena putra bhāgyena tasyāśca kulaṃ ca vā me /
MBh, 1, 221, 8.1 jaritārau kulaṃ hīdaṃ jyeṣṭhatvena pratiṣṭhitam /
MBh, 3, 1, 12.1 nedam asti kulaṃ sarvaṃ na vayaṃ na ca no gṛhāḥ /
MBh, 3, 1, 13.1 no cet kulaṃ na cācāro na dharmo 'rthaḥ kutaḥ sukham /
MBh, 3, 178, 43.2 sādhakāni sadā puṃsāṃ na jātir na kulaṃ nṛpa //
MBh, 3, 190, 80.2 tvayā trātaṃ rājakulaṃ śubhekṣaṇe varaṃ vṛṇīṣvāpratimaṃ dadāni te /
MBh, 3, 232, 5.2 strīṇāṃ bāhyābhimarśācca hataṃ bhavati naḥ kulam //
MBh, 3, 235, 14.2 kulaṃ na paribhūtaṃ me mokṣeṇāsya durātmanaḥ //
MBh, 3, 282, 43.2 nimajjamānaṃ vyasanair abhidrutaṃ kulaṃ narendrasya tamomaye hrade /
MBh, 3, 283, 14.2 bhartuḥ kulaṃ ca sāvitryā sarvaṃ kṛcchrāt samuddhṛtam //
MBh, 3, 287, 29.2 kopite tu dvijaśreṣṭhe kṛtsnaṃ dahyeta me kulam //
MBh, 4, 5, 24.36 eṣa cārthaśca dharmaśca kāmaḥ kīrtiḥ kulaṃ yaśaḥ /
MBh, 5, 34, 37.2 mṛjayā rakṣyate rūpaṃ kulaṃ vṛttena rakṣyate //
MBh, 5, 34, 39.1 na kulaṃ vṛttahīnasya pramāṇam iti me matiḥ /
MBh, 5, 36, 71.1 meḍhībhūtaḥ kauravāṇāṃ tvam adya tvayyādhīnaṃ kurukulam ājamīḍha /
MBh, 5, 93, 5.1 idam adya kulaṃ śreṣṭhaṃ sarvarājasu pārthiva /
MBh, 5, 94, 45.1 bhavatāṃ ca kuruśreṣṭha kulaṃ bahumataṃ bhuvi /
MBh, 5, 95, 16.1 mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate /
MBh, 5, 95, 16.1 mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate /
MBh, 5, 99, 2.1 vainateyasutaiḥ sūta ṣaḍbhistatam idaṃ kulam /
MBh, 5, 99, 7.2 mātale ślāghyam etaddhi kulaṃ viṣṇuparigraham //
MBh, 5, 113, 5.1 adya me saphalaṃ janma tāritaṃ cādya me kulam /
MBh, 5, 122, 58.1 astu śeṣaṃ kauravāṇāṃ mā parābhūd idaṃ kulam /
MBh, 5, 145, 18.1 na cocchedaṃ kulaṃ yāyād vistīryeta kathaṃ yaśaḥ /
MBh, 6, 15, 49.2 agopam iva codbhrāntaṃ gokulaṃ tad balaṃ mama //
MBh, 7, 131, 96.2 siṃhair iva babhau mattaṃ gajānām ākulaṃ kulam //
MBh, 7, 150, 81.2 siṃhenevārditaṃ vanyaṃ gajānām ākulaṃ kulam //
MBh, 8, 33, 70.2 siṃhārditaṃ mahāraṇye yathā gajakulaṃ tathā //
MBh, 9, 62, 49.1 kulaṃ vaṃśaśca piṇḍaśca yacca putrakṛtaṃ phalam /
MBh, 11, 15, 20.2 mamaiva hyaparādhena kulam agryaṃ vināśitam //
MBh, 12, 7, 31.2 duryodhanakṛte hyetat kulaṃ no vinipātitam /
MBh, 12, 8, 22.1 dhanāt kulaṃ prabhavati dhanād dharmaḥ pravartate /
MBh, 12, 112, 12.1 apramāṇaṃ prasūtir me śīlataḥ kriyate kulam /
MBh, 12, 147, 5.2 astu śeṣaṃ kulasyāsya mā parābhūd idaṃ kulam //
MBh, 12, 159, 24.2 kulaṃ cāśrotriyaṃ yeṣāṃ sarve te śūdradharmiṇaḥ //
MBh, 13, 14, 69.3 akṣayaṃ ca kulaṃ te 'stu maharṣibhir alaṃkṛtam //
MBh, 13, 46, 5.3 tadaiva tat kulaṃ nāsti yadā śocanti jāmayaḥ //
MBh, 13, 51, 32.1 niviṣṭaṃ gokulaṃ yatra śvāsaṃ muñcati nirbhayam /
MBh, 13, 54, 38.2 yat prīto 'si samācārāt kulaṃ pūtaṃ mamānagha //
MBh, 13, 55, 35.2 katham eṣyati vipratvaṃ kulaṃ me bhṛgunandana /
MBh, 13, 56, 17.2 brahmabhūtaṃ kulaṃ me 'stu dharme cāsya mano bhavet //
MBh, 13, 95, 29.2 kulaṃ kulaṃ ca kupapaḥ kupayaḥ kaśyapo dvijaḥ /
MBh, 13, 95, 29.2 kulaṃ kulaṃ ca kupapaḥ kupayaḥ kaśyapo dvijaḥ /
MBh, 13, 108, 6.2 hanti sarvam api jyeṣṭhaḥ kulaṃ yatrāvajāyate //
MBh, 14, 1, 11.2 duryodhanāparādhena kulaṃ te vinaśiṣyati //
MBh, 14, 65, 15.2 tvaṃ no gatiḥ pratiṣṭhā ca tvadāyattam idaṃ kulam //
MBh, 15, 23, 11.2 tadaiva viditaṃ mahyaṃ parābhūtam idaṃ kulam //
MBh, 15, 36, 32.2 kṣayaṃ nītaṃ kulaṃ dīptaṃ pṛthivīrājyam icchatā //
MBh, 15, 44, 21.1 tvayyadya piṇḍaḥ kīrtiśca kulaṃ cedaṃ pratiṣṭhitam /
MBh, 15, 44, 25.2 tvayyadhīnaṃ kurukulaṃ piṇḍaśca śvaśurasya me //
Manusmṛti
ManuS, 3, 57.1 śocanti jāmayo yatra vinaśyaty āśu tat kulam /
ManuS, 3, 62.1 striyāṃ tu rocamānāyāṃ sarvaṃ tad rocate kulam /
ManuS, 8, 169.1 trayaḥ parārthe kliśyanti sākṣiṇaḥ pratibhūḥ kulam /
Rāmāyaṇa
Rām, Bā, 32, 6.2 aikamatyam upāgamya kulaṃ cāvekṣitaṃ mama //
Rām, Bā, 41, 19.1 deyā ca saṃtatir deva nāvasīdet kulaṃ ca naḥ /
Rām, Bā, 68, 11.1 diṣṭyā me nirjitā vighnā diṣṭyā me pūjitaṃ kulam /
Rām, Bā, 70, 1.3 pradāne hi muniśreṣṭha kulaṃ niravaśeṣataḥ /
Rām, Bā, 71, 8.2 ikṣvākukulam avyagraṃ bhavataḥ puṇyakarmaṇaḥ //
Rām, Ay, 58, 21.2 api hy adya kulaṃ na syād rāghavāṇāṃ kuto bhavān //
Rām, Ay, 60, 6.2 kubjānimittaṃ kaikeyyā rāghavāṇāṃ kulaṃ hatam //
Rām, Yu, 23, 4.2 kulam utsāditaṃ sarvaṃ tvayā kalahaśīlayā //
Rām, Yu, 29, 5.1 yena dharmo na vijñāto na vṛttaṃ na kulaṃ tathā /
Rām, Yu, 29, 7.2 nīcenātmāpacāreṇa kulaṃ tena vinaśyati //
Rām, Yu, 94, 16.1 mahad gṛdhrakulaṃ cāsya bhramamāṇaṃ nabhastale /
Rām, Yu, 98, 21.1 vṛttakāmo bhaved bhrātā rāmo mitrakulaṃ bhavet /
Rām, Yu, 99, 22.2 tvayā kṛtam idaṃ sarvam anāthaṃ rakṣasāṃ kulam //
Rām, Utt, 9, 7.1 mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate /
Rām, Utt, 9, 7.1 mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate /
Rām, Utt, 33, 11.1 adya me kuśalaṃ deva adya me kulam uddhṛtam /
Saṅghabhedavastu
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Amarakośa
AKośa, 2, 262.2 sajātīyaiḥ kulaṃ yūthaṃ tiraścāṃ puṃnapuṃsakam //
Bodhicaryāvatāra
BoCA, 8, 151.2 kimasya śrutametāvatprajñārūpaṃ kulaṃ dhanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 64.2 haihayānāṃ kulaṃ tuṅgaṃ ciraṃ vijayatāṃ jagat //
BKŚS, 18, 585.2 goṇībhir hemapūrṇābhiḥ pūrṇaṃ paṭakuṭīkulam //
BKŚS, 20, 390.1 yasmān niṣkaruṇenedaṃ dagdham ākhukulaṃ tvayā /
Divyāvadāna
Divyāv, 19, 26.1 kulamuddyotayiṣyatītīdamapi satyam //
Harṣacarita
Harṣacarita, 1, 133.1 taddhi naḥ kulakramāgataṃ rājakulam //
Kirātārjunīya
Kir, 10, 33.2 alikulam alakākṛtiṃ prapede nalinamukhāntavisarpi paṅkajinyāḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 105.1 jalaṃ jaladharodgīrṇaṃ kulaṃ gṛhaśikhaṇḍinām /
Kāvyālaṃkāra
KāvyAl, 2, 54.2 śuneva sāraṅgakulaṃ tvayā bhinnaṃ dviṣāṃ balam //
Kūrmapurāṇa
KūPur, 1, 34, 9.1 adya me saphalaṃ janma adya me tāritaṃ kulam /
KūPur, 2, 16, 21.2 aśrautadharmācaraṇāt kṣipraṃ naśyati vai kulam //
KūPur, 2, 16, 22.2 vihitācārahīneṣu kṣipraṃ naśyati vai kulam //
KūPur, 2, 31, 77.2 rūpalāvaṇyasampannaṃ nārīkulamagādanu //
Liṅgapurāṇa
LiPur, 1, 64, 6.1 naṣṭaṃ kulamiti śrutvā martuṃ cakre matiṃ tadā /
LiPur, 2, 8, 27.1 rājñā kṣaṇādaho naṣṭaṃ kulaṃ tasyāśca tasya ca /
Matsyapurāṇa
MPur, 11, 65.1 aho vṛttamaho rūpamaho dhanamaho kulam /
MPur, 47, 28.2 sarvametatkulaṃ yāvadvartate vaiṣṇave kule //
MPur, 50, 74.2 yeṣu saṃsthāsyate tacca aiḍekṣvākukulaṃ śubham /
MPur, 103, 16.3 adya me saphalaṃ janma adya me tāritaṃ kulam //
MPur, 108, 19.2 adya me saphalaṃ janma adya me tāritaṃ kulam /
MPur, 108, 21.2 diṣṭyā te saphalaṃ janma diṣṭyā te tāritaṃ kulam /
MPur, 117, 13.2 dṛśyate na ca saṃśrāntaṃ gajānāmākulaṃ kulam //
MPur, 125, 18.2 kulamekaṃ dvidhā bhūtaṃ yonirekā jalaṃ smṛtam //
MPur, 139, 21.2 upadravaiḥ kulamiva pīyate tripure tamaḥ //
MPur, 140, 71.2 kuputradoṣaiḥ prahatānuviddhaṃ yathā kulaṃ yāti dhanānvitasya //
Nāradasmṛti
NāSmṛ, 2, 1, 132.2 kulaṃ kulavivādeṣu bhaveyus te 'pi sākṣiṇaḥ //
Viṣṇupurāṇa
ViPur, 3, 15, 54.2 kulaṃ cāpyāyyate puṃsāṃ sarvaṃ śrāddhaṃ prakurvatām //
ViPur, 4, 2, 45.2 kiṃtvarthinām arthitadānadīkṣā kṛtavrataṃ ślāghyam idaṃ kulaṃ te //
ViPur, 5, 11, 24.2 niṣkramya gokulaṃ hṛṣṭaṃ svasthānaṃ punarāgamat //
ViPur, 5, 20, 83.2 durvṛttanidhanārthāya tena naḥ pāvitaṃ kulam //
ViPur, 5, 24, 7.2 parābhibhavaniḥśaṅkaṃ babhūva ca yadoḥ kulam //
ViPur, 5, 38, 60.2 vṛṣṇyandhakakulaṃ sarvaṃ tathā pārthopasaṃhṛtam //
Śatakatraya
ŚTr, 1, 42.1 daurmantryān nṛpatir vinaśyati yatiḥ saṅgāt suto lālanāt vipro 'nadhyayanāt kulaṃ kutanayācchīlaṃ khalopāsanāt /
ŚTr, 1, 77.1 itaḥ svapiti keśavaḥ kulam itas tadīyadviṣām itaś ca śaraṇārthināṃ śikhariṇāṃ gaṇāḥ śerate /
ŚTr, 1, 96.1 naivākṛtiḥ phalati naiva kulaṃ na śīlaṃ vidyāpi naiva na ca yatnakṛtāpi sevā /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 21.2 tṛṣākulaṃ niḥsṛtamadrigahvarādavekṣamāṇaṃ mahiṣīkulaṃ jalam //
ṚtuS, Prathamaḥ sargaḥ, 23.1 śvasiti vihagavargaḥ śīrṇaparṇadrumasthaḥ kapikulamupayāti klāntamadrer nikuñjam /
ṚtuS, Prathamaḥ sargaḥ, 23.2 bhramati gavayayūthaḥ sarvatas toyam icchañ śarabhakulam ajihmaṃ proddharatyambu kūpāt //
ṚtuS, Dvitīyaḥ sargaḥ, 6.2 sasaṃbhramāliṅganacumbanākulaṃ pravṛttanṛtyaṃ kulamadya barhiṇām //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 38.1 āmro mañjulamañjarī varaśaraḥ satkiṃśukaṃ yaddhanurjyā yasyālikulaṃ kalaṅkarahitaṃ chattraṃ sitāṃśuḥ sitam /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 48.1 yaiḥ kopitaṃ brahmakulaṃ rājanyairajitātmabhiḥ /
BhāgPur, 1, 7, 48.2 tat kulaṃ pradahatyāśu sānubandhaṃ śucārpitam //
BhāgPur, 1, 10, 26.1 aho alaṃ ślāghyatamaṃ yadoḥ kulam aho alaṃ puṇyatamaṃ madhorvanam /
BhāgPur, 1, 14, 9.1 yasmān naḥ sampado rājyaṃ dārāḥ prāṇāḥ kulaṃ prajāḥ /
BhāgPur, 1, 19, 13.3 rājñāṃ kulaṃ brāhmaṇapādaśaucād dūrādvisṛṣṭaṃ bata garhyakarma //
BhāgPur, 4, 21, 39.2 tadeva taddharmaparairvinītaiḥ sarvātmanā brahmakulaṃ niṣevyatām //
BhāgPur, 4, 21, 44.2 prasīdatāṃ brahmakulaṃ gavāṃ ca janārdanaḥ sānucaraśca mahyam //
BhāgPur, 11, 1, 3.2 manye 'vaner nanu gato 'py agataṃ hi bhāraṃ yad yādavaṃ kulam aho aviṣahyam āste //
BhāgPur, 11, 6, 26.2 kulaṃ ca vipraśāpena naṣṭaprāyam abhūd idam //
BhāgPur, 11, 6, 29.1 tad idaṃ yādavakulaṃ vīryaśauryaśriyoddhatam /
BhāgPur, 11, 6, 30.1 yady asaṃhṛtya dṛptānāṃ yadūnāṃ vipulaṃ kulam /
BhāgPur, 11, 7, 3.1 kulaṃ vai śāpanirdagdhaṃ naṅkṣyaty anyonyavigrahāt /
Bhāratamañjarī
BhāMañj, 1, 484.2 viduraḥ śūdrakarmābhūtsvakarma hi kulaṃ mahat //
BhāMañj, 5, 246.2 aho svajanavaireṇa vinaṣṭaṃ bhārataṃ kulam //
BhāMañj, 5, 307.2 uvāca bhīṣmo nāstyeva bharatānāmidaṃ kulam //
BhāMañj, 5, 345.1 guṇānāṃ kila sāmrājye kulameva pratiṣṭhitam /
BhāMañj, 9, 50.1 cakampe kuñjarakulaṃ tasya nārācavarṣiṇaḥ /
BhāMañj, 13, 1487.2 saṃyogairviṣamaiḥ puṃsāṃ patati vyasane kulam //
BhāMañj, 14, 93.2 ūce kaccittvayā sāmnā rakṣitaṃ bhārataṃ kulam //
Garuḍapurāṇa
GarPur, 1, 110, 9.2 na kulaṃ nirmalaṃ tatra strījano yatra jāyate //
GarPur, 1, 113, 10.2 mṛjayā rakṣyate pātraṃ kulaṃ śalina rakṣyate //
GarPur, 1, 113, 52.1 śīlaṃ kulaṃ naiva na caiva vidyā jñānaṃ guṇā naiva na bījaśuddhiḥ /
GarPur, 1, 114, 56.2 kulaṃ puruṣasiṃhena candreṇa gaganaṃ yathā //
GarPur, 1, 114, 57.2 vanaṃ suvāsitaṃ sarvaṃ suputreṇa kulaṃ yathā //
Hitopadeśa
Hitop, 2, 108.1 stabdhasya naśyati yaśo viṣam asya maitrī naṣṭendriyasya kulam arthaparasya dharmaḥ /
Hitop, 3, 15.8 tato vinaṣṭam asmatkulam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 5.1 sa nāma sukṛtī loke kulaṃ tena hy alaṃkṛtam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 136.2 evaṃ kṛte nāmni śuci tatkulaṃ bhavati //
Rājanighaṇṭu
RājNigh, 2, 10.1 tāmrabhūmivalayaṃ vibhūdharaṃ yan mṛgendramukhasaṃkulaṃ kulam /
Tantrasāra
TantraS, 1, 1.2 tadubhayayāmalasphuritabhāvavisargamayaṃ hṛdayam anuttarāmṛtakulaṃ mama saṃsphuratāt //
TantraS, 4, 27.0 tatra parameśvaraḥ pūrṇasaṃvitsvabhāvaḥ pūrṇataiva asya śaktiḥ kulaṃ sāmarthyam ūrmiḥ hṛdayaṃ sāraṃ spandaḥ vibhūtiḥ trīśikā kālī karṣaṇī caṇḍī vāṇī bhogo dṛk nityā ityādibhiḥ āgamabhāṣābhiḥ tattadanvarthapravṛttābhiḥ abhidhīyate tena tena rūpeṇa dhyāyināṃ hṛdi āstām iti //
Tantrāloka
TĀ, 1, 1.2 tadubhayayāmalasphuritabhāvavisargamayaṃ hṛdayamanuttarāmṛtakulaṃ mama saṃsphuratāt //
TĀ, 8, 326.2 kulaṃ yoniśca vāgīśī yasyāṃ jāto na jāyate //
Ānandakanda
ĀK, 1, 2, 239.1 tatkulaṃ pāvanaṃ bhūmiḥ puṇyā rājā jayānvitaḥ /
ĀK, 1, 19, 43.1 saptacchadarajoyogadṛptadantikulaṃ vanam /
ĀK, 1, 20, 193.1 saphalaṃ jīvitaṃ tasya pūtaṃ tadubhayaṃ kulam /
Āryāsaptaśatī
Āsapt, 2, 285.2 bhaumeneva nijaṃ kulam aṅgārakavatkṛtaṃ yena //
Śukasaptati
Śusa, 3, 3.6 kiṃ kulam /
Śusa, 23, 20.3 varamekaḥ kulālambī yatra viśrūyate kulam //
Haribhaktivilāsa
HBhVil, 4, 228.2 kulam ekottaraṃ tena sambhavet tāritaṃ śatam //
Haṃsadūta
Haṃsadūta, 1, 35.2 ayi śrīgovindasmaraṇamadirāmattahṛdaye satīti khyātiṃ te hasati kulaṭānāṃ kulamidam //
Haṃsadūta, 1, 91.2 samantādadhyātmaṃ yadiha pavanavyādhiralapad balād asyāstena vyasanakulameva dviguṇitam //
Mugdhāvabodhinī
MuA zu RHT, 19, 79.2, 4.0 punaḥ kiṃviśiṣṭaḥ śītāṃśuvaṃśasaṃbhavahaihayakulajanmajanitaguṇamahimā śītāṃśuvaṃśe candravaṃśe saṃbhava utpattiryasya tat evaṃvidhaṃ yat haihayakulaṃ tatra kule janmanā udbhavena janito guṇānāṃ mahimā yena sa tathoktaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 33.2 ā saptamaṃ kulaṃ tasya svarge modati pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 97, 66.1 nāsti putrasamaḥ sneho nāsti bhrātṛsamaṃ kulam /
SkPur (Rkh), Revākhaṇḍa, 99, 20.2 nirdoṣaṃ nandate tasya kulaṃ nāgaprasādataḥ //