Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against bad omina and presigns, blood rain, omina, presigns, nimittas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13138
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yatraitāni varṣāṇi varṣanti ghṛtaṃ māṃsaṃ madhu ca yaddhiraṇyaṃ yāni cāpyanyāni ghorāṇi varṣāṇi varṣanti tat parābhavati kulaṃ vā grāmo vā janapado vā // (1.1) Par.?
tatra rājā bhūmipatir vidvāṃsaṃ brahmāṇam icchet // (2.1) Par.?
eṣa ha vai vidvān yad bhṛgvaṅgirovit // (3.1) Par.?
ete ha vā asya sarvasya śamayitāraḥ pālayitāro yad bhṛgvaṅgirasaḥ // (4.1) Par.?
sa āhopakalpayadhvam iti // (5.1) Par.?
tad upakalpayante kaṃsamahate vasane śuddham ājyaṃ śāntā oṣadhīr navam udakumbham // (6.1) Par.?
trīṇi parvāṇi karmaṇaḥ paurṇamāsyamāvāsye puṇyaṃ nakṣatram // (7.1) Par.?
api ced eva yadā kadācid ārtāya kuryāt // (8.1) Par.?
snāto 'hatavasanaḥ surabhir vratavān karmaṇya upavasatyekarātraṃ trirātraṃ ṣaḍrātraṃ dvādaśarātraṃ vā // (9.1) Par.?
dvādaśyāḥ prātar yatraivādaḥ patitaṃ bhavati tata uttaram agnim upasamādhāya // (10.1) Par.?
parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya // (11.1) Par.?
nityān purastāddhomān hutvājyabhāgau ca // (12.1) Par.?
atha juhoti // (13.1) Par.?
ghṛtasya dhārā iha yā varṣanti pakvaṃ māṃsaṃ madhu ca yaddhiraṇyam / (14.1) Par.?
dviṣantam etā anuyantu vṛṣṭayo 'pāṃ vṛṣṭayo bahulāḥ santu mahyam / (14.2) Par.?
lohitavarṣaṃ madhupāṃsuvarṣaṃ yad vā varṣaṃ ghoram aniṣṭam anyat / (14.3) Par.?
dviṣantam ete anuyantu sarve parāñco yantu nirvartamānāḥ / (14.4) Par.?
agnaye svāheti hutvā // (14.5) Par.?
divyo gandharva iti mātṛnāmabhir juhuyāt // (15.1) Par.?
varam anaḍvāham brāhmaṇaḥ kartre dadyāt // (16.1) Par.?
sīraṃ vaiśyo 'śvaṃ prādeśiko grāmavaraṃ rājā // (17.1) Par.?
sā tatra prāyaścittiḥ // (18.1) Par.?
Duration=0.045762062072754 secs.