Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 9, 47.1 udīrṇasaṃrambhatamovṛtānanā tathāvamuktottamamālyabhūṣaṇā /
Rām, Ay, 20, 25.1 na śobhārthāv imau bāhū na dhanur bhūṣaṇāya me /
Rām, Ay, 23, 14.1 caturbhir vegasampannair hayaiḥ kāñcanabhūṣaṇaiḥ /
Rām, Ay, 31, 16.2 hā hā rāmeti sahasā bhūṣaṇadhvanimūrchitaḥ //
Rām, Ay, 34, 15.1 vāsāṃsi ca mahārhāṇi bhūṣaṇāni varāṇi ca /
Rām, Ay, 54, 16.2 idānīm api vaidehī tadrāgā nyastabhūṣaṇā //
Rām, Ay, 62, 9.1 kauśeyāni ca vastrāṇi bhūṣaṇāni varāṇi ca /
Rām, Ay, 74, 15.2 bhūyas taṃ śobhayāmāsur bhūṣābhir bhūṣaṇopamam //
Rām, Ay, 85, 16.1 vanaṃ kuruṣu yad divyaṃ vāso bhūṣaṇapattravat /
Rām, Ay, 85, 27.2 āmalakyo babhūvuś ca cūtāś ca phalabhūṣaṇāḥ //
Rām, Ay, 110, 20.1 sā vastram aṅgarāgaṃ ca bhūṣaṇāni srajas tathā /
Rām, Ār, 10, 18.2 śrūyate bhūṣaṇonmiśro gītaśabdo manoharaḥ //
Rām, Ār, 19, 17.2 tāvadbhir eva cicheda śaraiḥ kāñcanabhūṣaṇaiḥ //
Rām, Ār, 19, 20.1 rukmapuṅkhāś ca viśikhāḥ pradīptā hemabhūṣaṇāḥ /
Rām, Ār, 21, 14.1 taṃ meruśikharākāraṃ taptakāñcanabhūṣaṇam /
Rām, Ār, 28, 11.1 adya hi tvāṃ mayā muktāḥ śarāḥ kāñcanabhūṣaṇāḥ /
Rām, Ār, 33, 6.2 piśācavadanair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ //
Rām, Ār, 33, 8.2 snigdhavaiḍūryasaṃkāśas taptakāñcanabhūṣaṇaḥ //
Rām, Ār, 40, 10.1 avatīrya rathāt tasmāt tataḥ kāñcanabhūṣaṇāt /
Rām, Ār, 50, 22.2 vidyudghanam ivāviśya śuśubhe taptabhūṣaṇā //
Rām, Ār, 50, 23.1 tasyā bhūṣaṇaghoṣeṇa vaidehyā rākṣasādhipaḥ /
Rām, Ār, 50, 30.1 tasyās tāny agnivarṇāni bhūṣaṇāni mahītale /
Rām, Ār, 53, 28.2 bhūṣaṇāni ca mukhyāni tāni seva mayā saha //
Rām, Ār, 54, 7.1 tasya jyāvipramuktās te śarāḥ kāñcanabhūṣaṇāḥ /
Rām, Ār, 60, 24.2 bhūṣaṇānāṃ hi saumitre mālyāni vividhāni ca //
Rām, Ār, 68, 5.2 utpapātāśu saṃhṛṣṭaḥ sarvapratyaṅgabhūṣaṇaḥ //
Rām, Ki, 3, 12.3 sarvabhūṣaṇabhūṣārhāḥ kimarthaṃ na vibhūṣitāḥ //
Rām, Ki, 6, 18.2 uttarīyam idaṃ bhūmau śarīrād bhūṣaṇāni ca //
Rām, Ki, 6, 19.2 utsṛṣṭaṃ bhūṣaṇam idaṃ tathārūpaṃ hi dṛśyate //
Rām, Ki, 12, 6.1 sa mūrdhnā nyapatad bhūmau pralambīkṛtabhūṣaṇaḥ /
Rām, Ki, 17, 2.1 sa bhūmau nyastasarvāṅgas taptakāñcanabhūṣaṇaḥ /
Rām, Ki, 32, 23.2 varamālyakṛtavyagrā bhūṣaṇottamabhūṣitāḥ //
Rām, Ki, 42, 45.2 muktāvaiḍūryacitrāṇi bhūṣaṇāni tathaiva ca //
Rām, Ki, 57, 16.2 bhūṣaṇāny apavidhyantī gātrāṇi ca vidhunvatī //
Rām, Su, 3, 35.2 vājiheṣitasaṃghuṣṭaṃ nāditaṃ bhūṣaṇaistathā //
Rām, Su, 7, 29.2 arcirbhir bhūṣaṇānāṃ ca pradīptetyabhyamanyata //
Rām, Su, 7, 32.1 tat prasuptaṃ viruruce niḥśabdāntarabhūṣaṇam /
Rām, Su, 7, 41.1 vyāvṛttagurupīnasrakprakīrṇavarabhūṣaṇāḥ /
Rām, Su, 7, 49.2 babhūvur bhūṣaṇānīva śubhā bhūṣaṇarājayaḥ //
Rām, Su, 7, 49.2 babhūvur bhūṣaṇānīva śubhā bhūṣaṇarājayaḥ //
Rām, Su, 7, 63.2 vivekaḥ śakya ādhātuṃ bhūṣaṇāṅgāmbarasrajām //
Rām, Su, 8, 47.1 muktāmaṇisamāyuktair bhūṣaṇaiḥ suvibhūṣitām /
Rām, Su, 13, 44.1 bhūṣaṇāni ca mukhyāni dṛṣṭāni dharaṇītale /
Rām, Su, 14, 26.1 bhartā nāma paraṃ nāryā bhūṣaṇaṃ bhūṣaṇād api /
Rām, Su, 14, 26.1 bhartā nāma paraṃ nāryā bhūṣaṇaṃ bhūṣaṇād api /
Rām, Su, 15, 21.1 bhūṣaṇair uttamair hīnāṃ bhartṛvātsalyabhūṣitām /
Rām, Su, 17, 1.2 rūpayauvanasampannaṃ bhūṣaṇottamabhūṣitam //
Rām, Su, 18, 11.1 strīratnam asi maivaṃ bhūḥ kuru gātreṣu bhūṣaṇam /
Rām, Su, 18, 21.2 saprabhāṇyavasajjantāṃ tavāṅge bhūṣaṇāni ca /
Rām, Su, 24, 5.1 na hi me jīvitenārtho naivārthair na ca bhūṣaṇaiḥ /
Rām, Su, 38, 18.2 etad eva hi rāmasya dṛṣṭvā matkeśabhūṣaṇam /
Rām, Su, 43, 6.1 te parasparasaṃgharṣāstaptakāñcanabhūṣaṇāḥ /
Rām, Su, 51, 3.1 kapīnāṃ kila lāṅgūlam iṣṭaṃ bhavati bhūṣaṇam /
Rām, Su, 54, 22.1 srastavyāviddhavasanā vyākulīkṛtabhūṣaṇā /
Rām, Yu, 10, 18.1 dīptapāvakasaṃkāśaiḥ śitaiḥ kāñcanabhūṣaṇaiḥ /
Rām, Yu, 30, 7.2 dhārayantyagamāstatra bhūṣaṇānīva mānavāḥ //
Rām, Yu, 30, 24.1 caityaḥ sa rākṣasendrasya babhūva purabhūṣaṇam /
Rām, Yu, 33, 35.1 vidyunmālī rathasthastu śaraiḥ kāñcanabhūṣaṇaiḥ /
Rām, Yu, 41, 28.1 vṛkasiṃhamukhair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ /
Rām, Yu, 49, 3.1 satoyāmbudasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam /
Rām, Yu, 55, 95.1 vindhyamandarasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam /
Rām, Yu, 57, 15.1 sa putrān sampariṣvajya bhūṣayitvā ca bhūṣaṇaiḥ /
Rām, Yu, 57, 26.2 bhūṣaṇaiśca babhau meruḥ prabhābhir iva bhāsvaraḥ //
Rām, Yu, 57, 28.1 hayam uccaiḥśravaḥprakhyaṃ śvetaṃ kanakabhūṣaṇam /
Rām, Yu, 57, 30.1 devāntakaḥ samādāya parighaṃ vajrabhūṣaṇam /
Rām, Yu, 59, 39.1 teṣāṃ vṛkṣāṃśca śailāṃśca śaraiḥ kāñcanabhūṣaṇaiḥ /
Rām, Yu, 59, 54.2 īśvarāyudhasaṃkāśāṃstaptakāñcanabhūṣaṇān //
Rām, Yu, 59, 61.1 adya te māmakā bāṇāstaptakāñcanabhūṣaṇāḥ /
Rām, Yu, 62, 14.1 krauñcabarhiṇavīṇānāṃ bhūṣaṇānāṃ ca nisvanaiḥ /
Rām, Yu, 63, 15.2 akuṇṭhadhārair niśitaistīkṣṇaiḥ kanakabhūṣaṇaiḥ //
Rām, Yu, 64, 6.1 nikumbho bhūṣaṇair bhāti tena sma parigheṇa ca /
Rām, Yu, 77, 29.1 atha rākṣasasiṃhasya kṛṣṇān kanakabhūṣaṇān /
Rām, Yu, 82, 3.1 nihatāni śaraistīkṣṇaistaptakāñcanabhūṣaṇaiḥ /
Rām, Yu, 83, 40.1 tataḥ kruddho daśagrīvaḥ śaraiḥ kāñcanabhūṣaṇaiḥ /
Rām, Yu, 88, 54.1 evam uktvā śitair bāṇaistaptakāñcanabhūṣaṇaiḥ /
Rām, Yu, 90, 3.1 dīptapāvakasaṃkāśaiḥ śaraiḥ kāñcanabhūṣaṇaiḥ /
Rām, Yu, 90, 16.1 te rāvaṇadhanurmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ /
Rām, Yu, 101, 35.2 samayo rakṣitavyastu santaścāritrabhūṣaṇāḥ //
Rām, Yu, 106, 2.1 taruṇādityasaṃkāśāṃ taptakāñcanabhūṣaṇām /
Rām, Yu, 110, 4.2 ratnair arthaiśca vividhair bhūṣaṇaiścābhipūjaya //
Rām, Yu, 116, 75.2 vāsobhir bhūṣaṇaiś caiva yathārhaṃ pratipūjitāḥ //
Rām, Utt, 25, 17.2 nānābhūṣaṇasampannā jvalantyaḥ svena tejasā //
Rām, Utt, 28, 10.2 sārathau pātayāmāsa śarān kāñcanabhūṣaṇān //
Rām, Utt, 31, 40.1 tataḥ satām ārtiharaṃ haraṃ paraṃ varapradaṃ candramayūkhabhūṣaṇam /
Rām, Utt, 41, 20.1 tato rāmam upāgacchad vicitrabahubhūṣaṇā /
Rām, Utt, 68, 11.2 upāste 'psarasāṃ vīra sahasraṃ divyabhūṣaṇam /