Occurrences

Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Rasaratnākara
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 1, 21, 11.0 grāvāṇeva tad id arthaṃ jarethe iti sūktam akṣī iva karṇāv iva nāsevety aṅgasamākhyāyam evāsmiṃs tad indriyāṇi dadhāti //
Aitareyopaniṣad
AU, 1, 1, 4.11 karṇau nirabhidyetām /
Atharvaveda (Paippalāda)
AVP, 10, 9, 3.1 adabdhaṃ cakṣuḥ suśrutau karṇāv akṣitau me prāṇāpānau /
Atharvaveda (Śaunaka)
AVŚ, 10, 9, 13.1 yat te śiro yat te mukhaṃ yau karṇau ye ca te hanū /
AVŚ, 16, 2, 4.0 suśrutau karṇau bhadraśrutau karṇau bhadraṃ ślokaṃ śrūyāsam //
AVŚ, 16, 2, 4.0 suśrutau karṇau bhadraśrutau karṇau bhadraṃ ślokaṃ śrūyāsam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 3, 4.1 śaśvaddha vā amuṣmiṃlloke yad idam puruṣasyāṇḍau śiśnaṃ karṇau nāsike yat kiṃcānasthikaṃ na sambhavati //
Kāṭhakasaṃhitā
KS, 13, 1, 48.0 aśvasyeva vā etasya śiro gardabhasyeva karṇau puruṣasyeva śmaśrūṇi gor iva pūrvau pādā aver ivāparau śuna iva lomāni //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 1, 37.0 gardabhasyeva karṇau //
Āpastambaśrautasūtra
ĀpŚS, 6, 20, 2.6 ajasraṃ daivyaṃ jyotiḥ sauparṇaṃ cakṣuḥ suśrutau karṇau devaśrutau karṇau keśā barhiḥ śikhā prastaro yathāsthānaṃ kalpayadhvaṃ śaṃ hṛdayāyādo mā mā hāsiṣṭeti yathāliṅgam aṅgāni saṃmṛśya //
ĀpŚS, 6, 20, 2.6 ajasraṃ daivyaṃ jyotiḥ sauparṇaṃ cakṣuḥ suśrutau karṇau devaśrutau karṇau keśā barhiḥ śikhā prastaro yathāsthānaṃ kalpayadhvaṃ śaṃ hṛdayāyādo mā mā hāsiṣṭeti yathāliṅgam aṅgāni saṃmṛśya //
Śatapathabrāhmaṇa
ŚBM, 10, 1, 1, 8.2 karṇāv iti pumāṃsau bhruvāv iti striyau /
Ṛgveda
ṚV, 2, 39, 6.2 nāseva nas tanvo rakṣitārā karṇāv iva suśrutā bhūtam asme //
ṚV, 6, 9, 6.1 vi me karṇā patayato vi cakṣur vīdaṃ jyotir hṛdaya āhitaṃ yat /
ṚV, 6, 38, 2.1 dūrāc cid ā vasato asya karṇā ghoṣād indrasya tanyati bruvāṇaḥ /
ṚV, 8, 72, 12.2 ubhā karṇā hiraṇyayā //
ṚV, 10, 106, 9.2 karṇeva śāsur anu hi smarātho 'ṃśeva no bhajataṃ citram apnaḥ //
Ṛgvedakhilāni
ṚVKh, 2, 12, 4.1 bhruvau lalāṭe ca tathā ca karṇau hanū kapolau chubukas tathā ca /
Carakasaṃhitā
Ca, Sū., 8, 10.1 pañcendriyādhiṣṭhānāni akṣiṇī karṇau nāsike jihvā tvak ceti //
Ca, Śār., 7, 7.1 pañcendriyādhiṣṭhānāni tadyathā tvag jihvā nāsikā akṣiṇī karṇau ca /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Cik., 3, 104.2 sasvanau sarujau karṇau kaṇṭhaḥ śūkairivāvṛtaḥ //
Mahābhārata
MBh, 3, 46, 9.1 droṇakarṇau pratīyātāṃ yadi bhīṣmo'pi vā raṇe /
MBh, 3, 112, 9.2 karṇau ca citrair iva cakravālaiḥ samāvṛtau tasya surūpavadbhiḥ //
MBh, 4, 41, 16.3 gāṇḍīvasya ca śabdena karṇau me badhirīkṛtau //
MBh, 4, 66, 14.2 asya śaṅkhapraṇādena karṇau me badhirīkṛtau //
MBh, 5, 51, 4.1 droṇakarṇau pratīyātāṃ yadi vīrau nararṣabhau /
MBh, 6, 7, 52.3 karṇau tu nāgadvīpaṃ ca kaśyapadvīpam eva ca //
MBh, 7, 147, 21.1 dravamāṇaṃ tu tat sainyaṃ droṇakarṇau mahārathau /
MBh, 7, 147, 23.1 droṇakarṇau maheṣvāsāvetau pārṣatasātyakī /
MBh, 7, 158, 44.2 droṇakarṇau raṇe pūrvaṃ hantavyāviti me matiḥ //
MBh, 12, 126, 9.1 śiraḥ kāyānurūpaṃ ca karṇau netre tathaiva ca /
MBh, 12, 130, 12.2 karṇāveva pidhātavyau prastheyaṃ vā tato 'nyataḥ //
MBh, 12, 212, 23.1 karṇau śabdaśca cittaṃ ca trayaḥ śravaṇasaṃgrahe /
MBh, 12, 231, 9.1 karṇau tvak cakṣuṣī jihvā nāsikā caiva pañcamī /
MBh, 12, 267, 12.1 cakṣuṣī nāsikākarṇau tvag jihveti ca pañcamī /
MBh, 12, 335, 46.1 karṇāvākāśapātāle lalāṭaṃ bhūtadhāriṇī /
Manusmṛti
ManuS, 2, 200.2 karṇau tatra pidhātavyau gantavyaṃ vā tato 'nyataḥ //
ManuS, 8, 125.2 cakṣur nāsā ca karṇau ca dhanaṃ dehas tathaiva ca //
Rāmāyaṇa
Rām, Yu, 105, 7.2 aśvinau cāpi te karṇau candrasūryau ca cakṣuṣī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 40.2 srotāṃsi nāsike karṇau netre pāyvāsyamehanam //
AHS, Śār., 3, 108.2 karṇau nīconnatau paścān mahāntau śliṣṭamāṃsalau //
AHS, Nidānasthāna, 2, 30.1 sasvanau sarujau karṇau kaṇṭhaḥ śūkairivācitaḥ /
AHS, Utt., 18, 30.2 atha suptāviva syātāṃ karṇau raktaṃ haret tataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 55.2 karṇau mama tathā bhūtau bhavatāṃ bhavato yathā //
Kātyāyanasmṛti
KātySmṛ, 1, 444.1 śiromānaṃ tu dṛśyeta na karṇau nāpi nāsikā /
Kūrmapurāṇa
KūPur, 2, 14, 6.2 karṇau tatra pidhātavyau gantavyaṃ vā tato 'nyataḥ //
Liṅgapurāṇa
LiPur, 1, 91, 25.1 netramekaṃ sravedyasya karṇau sthānācca bhraśyataḥ /
Matsyapurāṇa
MPur, 55, 14.2 sārpe'tha mauliṃ vibudhapriyāya maghāsu karṇāviti gogaṇeśe //
MPur, 82, 7.2 śuktikarṇāvikṣupādau śucimuktāphalekṣaṇau //
Nāradasmṛti
NāSmṛ, 2, 19, 44.2 cakṣur nāsā ca karṇau ca dhanaṃ dehas tathaiva ca //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 229.2 karṇau tatra pidhātavyau gantavyaṃ vā tato'nyataḥ //
Suśrutasaṃhitā
Su, Sū., 16, 3.1 rakṣābhūṣaṇanimittaṃ bālasya karṇau vidhyete /
Su, Sū., 35, 8.1 dve vā tisro 'dhikā vāpi pādau karṇau ca māṃsalau /
Su, Utt., 39, 37.1 nirbhugne kaluṣe netre karṇau śabdaruganvitau /
Viṣṇusmṛti
ViSmṛ, 96, 92.1 kanīnike akṣikūṭe śaṣkulī karṇau karṇapattrakau gaṇḍau bhruvau śaṅkhau dantaveṣṭau oṣṭhau kakundare vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣmasaṃghātikau stanau upajihvā sphicau bāhū jaṅghe ūrū piṇḍike tālūdaraṃ bastiśīrṣau cibukaṃ galaśuṇḍike avaṭuścetyasmin śarīre sthānāni //
Yājñavalkyasmṛti
YāSmṛ, 3, 96.2 karṇau śaṅkhau bhruvau dantaveṣṭāv oṣṭhau kakundare //
Bhāgavatapurāṇa
BhāgPur, 2, 1, 29.1 indrādayo bāhava āhurusrāḥ karṇau diśaḥ śrotram amuṣya śabdaḥ /
BhāgPur, 2, 6, 3.2 karṇau diśāṃ ca tīrthānāṃ śrotram ākāśaśabdayoḥ /
BhāgPur, 2, 10, 22.2 karṇau ca nirabhidyetāṃ diśaḥ śrotraṃ guṇagrahaḥ //
BhāgPur, 3, 26, 55.2 tasmāt sūryo nyabhidyetāṃ karṇau śrotraṃ tato diśaḥ //
Bhāratamañjarī
BhāMañj, 7, 623.1 tato duryodhanagirā droṇakarṇau mahībhujām /
Garuḍapurāṇa
GarPur, 1, 65, 118.1 stanau saromāv aśubhau karṇau ca viṣamau tathā /
GarPur, 1, 147, 15.1 sasvanau sarujau karṇau mahāśītau hi naiva vā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 77.2 gartau nāma na tau karṇau yābhyāṃ tat karma na śrutam //
Rasaratnākara
RRĀ, Ras.kh., 7, 69.4 māsaikādvardhate liṅgaṃ stanau karṇau ca mardanāt //
RRĀ, Ras.kh., 7, 72.2 liṅgaṃ stanau ca karṇau ca hastau pādau na saṃśayaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 219.0 tasya kapālāni kapālāni keśā vedau dhavitre karṇau dhavitradaṇḍau nāsike rukmau cakṣuṣī sauvarṇo dakṣiṇaṃ rājata uttaraṃ mahāvīrāḥ kaṇṭhā āsyaṃ caruṣṭhālī hanū śaphā aniṣṭubdhī aṣṭhīvantau daṃṣṭrā mayūkhā dantā yad gharme nidadhāti jihvopayāmo rajjvoś ca vaiṇavāni snāvāni puroḍāśo mastiṣkaḥ //