Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 16, 8.1 tatastena surāḥ sārdhaṃ samudram upatasthire /
MBh, 1, 16, 12.2 devā mathitum ārabdhāḥ samudraṃ nidhim ambhasām /
MBh, 1, 16, 27.1 atha tasya samudrasya tajjātam udakaṃ payaḥ /
MBh, 1, 19, 3.1 dadṛśāte tadā tatra samudraṃ nidhim ambhasām /
MBh, 1, 19, 17.7 ālokayantyāvakṣobhyaṃ samudraṃ nidhim ambhasām /
MBh, 1, 20, 1.8 taṃ samudram atikramya kadrūr vinatayā saha /
MBh, 1, 21, 4.2 samudrakukṣāvekānte tatra māṃ vinate vaha //
MBh, 1, 24, 2.2 samudrakukṣāvekānte niṣādālayam uttamam /
MBh, 1, 24, 11.2 samudrakukṣau ca viśoṣayan payaḥ samīpagān bhūmidharān vicālayan //
MBh, 1, 30, 6.3 aṣṭau bhūmīr nava divas trīn samudrāñśacīpate /
MBh, 1, 32, 22.3 bibharti devīṃ śirasā mahīm imāṃ samudranemiṃ parigṛhya sarvataḥ //
MBh, 1, 56, 27.1 yathā samudro bhagavān yathā ca himavān giriḥ /
MBh, 1, 56, 31.18 yathā samudro bhagavān yathā merur mahāgiriḥ /
MBh, 1, 56, 32.26 yathā samudro 'timahān yathā ca himavān giriḥ /
MBh, 1, 62, 4.2 samudrāvaraṇāṃścāpi deśān sa samitiṃjayaḥ //
MBh, 1, 62, 5.2 ratnākarasamudrāntāṃś cāturvarṇyajanāvṛtān //
MBh, 1, 70, 17.1 trayodaśa samudrasya dvīpān aśnan purūravāḥ /
MBh, 1, 71, 32.3 punastaṃ peṣayitvā tu samudrāmbhasyamiśrayan /
MBh, 1, 75, 7.2 samudraṃ sampravekṣyāmo nānyad asti parāyaṇam /
MBh, 1, 75, 8.2 samudraṃ praviśadhvaṃ vā diśo vā dravatāsurāḥ /
MBh, 1, 158, 15.2 samudre himavatpārśve nadyām asyāṃ ca durmate /
MBh, 1, 158, 17.2 gaṅgā gatvā samudrāmbhaḥ saptadhā pratipadyate /
MBh, 1, 166, 45.1 sa samudram abhipretya śokāviṣṭo mahāmuniḥ /
MBh, 1, 166, 46.1 sa samudrormivegena sthale nyasto mahāmuniḥ /
MBh, 1, 179, 13.4 pītaḥ samudro 'gastyena agādho brahmatejasā /
MBh, 1, 202, 8.2 samudravāsinaḥ sarvān mlecchajātīn vijigyatuḥ //
MBh, 1, 207, 13.5 samudratīreṇa śanair maṇalūraṃ jagāma ha //
MBh, 1, 208, 1.2 tataḥ samudre tīrthāni dakṣiṇe bharatarṣabhaḥ /
MBh, 1, 210, 2.1 samudre paścime yāni tīrthānyāyatanāni ca /
MBh, 1, 212, 1.201 samudraṃ prayayur hṛṣṭāḥ kukurāndhakavṛṣṇayaḥ /
MBh, 1, 212, 1.203 samudraṃ prayayur naubhiḥ sarve puranivāsinaḥ /
MBh, 1, 217, 13.2 virāvaḥ śrūyate ha sma samudrasyeva mathyataḥ /
MBh, 1, 223, 17.2 jāyante puṣkariṇyaśca samudraśca mahodadhiḥ //
MBh, 2, 9, 18.1 tathā samudrāścatvāro nadī bhāgīrathī ca yā /
MBh, 2, 38, 30.1 vṛddhaḥ kila samudrānte kaściddhaṃso 'bhavat purā /
MBh, 2, 38, 32.1 athāsya bhakṣyam ājahruḥ samudrajalacāriṇaḥ /
MBh, 2, 38, 33.2 samudrāmbhasyamodanta caranto bhīṣma pakṣiṇaḥ //
MBh, 2, 45, 28.1 gṛhītvā tat tu gacchanti samudrau pūrvadakṣiṇau /
MBh, 2, 48, 8.2 vāriṣeṇasamudrānte lohityam abhitaśca ye /
MBh, 2, 49, 16.1 gacchanti pūrvād aparaṃ samudraṃ cāpi dakṣiṇam /
MBh, 2, 56, 4.2 nāvaṃ samudra iva bālanetrām āruhya ghore vyasane nimajjet //
MBh, 2, 58, 3.2 śaṅkhaṃ caiva nikharvaṃ ca samudraṃ cātra paṇyatām /
MBh, 3, 13, 31.2 dvārakām ātmasātkṛtvā samudraṃ gamayiṣyasi //
MBh, 3, 21, 16.2 samudranābhyāṃ śālvo 'bhūt saubham āsthāya śatruhan //
MBh, 3, 27, 14.2 samudranemir namate tu tasmai yaṃ brāhmaṇaḥ śāsti nayair vinītaḥ //
MBh, 3, 81, 135.1 samudrāścāpi catvāraḥ samānītāś ca darbhiṇā /
MBh, 3, 82, 108.2 samudrās tatra catvāraḥ kūpe saṃnihitāḥ sadā /
MBh, 3, 83, 21.1 tatas tīre samudrasya kanyātīrtha upaspṛśet /
MBh, 3, 83, 22.2 samudramadhye rājendra sarvalokanamaskṛtam //
MBh, 3, 83, 60.2 samudrās tatra catvāro nivasanti yudhiṣṭhira //
MBh, 3, 99, 17.1 te vadhyamānās tridaśais tadānīṃ samudram evāviviśur bhayārtāḥ /
MBh, 3, 100, 1.2 samudraṃ te samāśritya vāruṇaṃ nidhim ambhasām /
MBh, 3, 100, 15.1 na caitān adhijagmus te samudraṃ samupāśritān /
MBh, 3, 100, 19.1 tvayā bhūmiḥ purā naṣṭā samudrāt puṣkarekṣaṇa /
MBh, 3, 101, 10.1 na tu śakyāḥ kṣayaṃ netuṃ samudrāśrayagā hi te /
MBh, 3, 101, 10.2 samudrasya kṣaye buddhir bhavadbhiḥ sampradhāryatām /
MBh, 3, 102, 19.1 evam uktvā tato 'gacchat samudraṃ saritāṃ patim /
MBh, 3, 102, 21.1 tato 'bhyagacchan sahitāḥ samudraṃ bhīmanisvanam /
MBh, 3, 103, 1.2 samudraṃ sa samāsādya vāruṇir bhagavān ṛṣiḥ /
MBh, 3, 103, 3.2 samudram apibat kruddhaḥ sarvalokasya paśyataḥ //
MBh, 3, 103, 4.1 pīyamānaṃ samudraṃ tu dṛṣṭvā devāḥ savāsavāḥ /
MBh, 3, 103, 15.1 pūrayasva mahābāho samudraṃ lokabhāvana /
MBh, 3, 103, 16.3 pūraṇārthaṃ samudrasya bhavadbhir yatnam āsthitaiḥ //
MBh, 3, 103, 19.2 pūraṇārthaṃ samudrasya mantrayitvā punaḥ punaḥ /
MBh, 3, 104, 3.3 kathaṃ samudraḥ pūrṇaśca bhagīrathapariśramāt //
MBh, 3, 105, 10.1 samudraṃ sa samāsādya nistoyaṃ bhīmadarśanam /
MBh, 3, 105, 14.2 sasamudravanadvīpā sanadīnadakandarā /
MBh, 3, 105, 19.3 kuddālair hreṣukaiścaiva samudram akhanaṃs tadā //
MBh, 3, 105, 23.1 evaṃ hi khanatāṃ teṣāṃ samudraṃ makarālayam /
MBh, 3, 105, 24.1 tataḥ pūrvottare deśe samudrasya mahīpate /
MBh, 3, 106, 21.1 sa tu tenaiva mārgeṇa samudraṃ praviveśa ha /
MBh, 3, 106, 33.2 putratve kalpayāmāsa samudraṃ varuṇālayam //
MBh, 3, 108, 16.1 samudraṃ ca samāsādya gaṅgayā sahito nṛpaḥ /
MBh, 3, 108, 16.2 pūrayāmāsa vegena samudraṃ varuṇālayam //
MBh, 3, 108, 18.2 pūraṇārthaṃ samudrasya pṛthivīm avatāritā //
MBh, 3, 108, 19.1 samudraśca yathā pītaḥ kāraṇārthe mahātmanā /
MBh, 3, 114, 3.1 tataḥ samudratīreṇa jagāma vasudhādhipaḥ /
MBh, 3, 114, 24.2 spṛṣṭā hi martyena tataḥ samudram eṣā vedī praviśatyājamīḍha //
MBh, 3, 118, 4.1 tato vipāpmā draviḍeṣu rājan samudram āsādya ca lokapuṇyam /
MBh, 3, 134, 25.2 viprāḥ samudrāmbhasi majjitās te vācā jitā medhayā āvidānāḥ /
MBh, 3, 160, 11.1 etaṃ parvatarājānaṃ samudraṃ ca mahodadhim /
MBh, 3, 165, 10.2 samudrakukṣim āśritya durge prativasantyuta //
MBh, 3, 166, 19.1 tena śabdena mahatā samudre parvatopamāḥ /
MBh, 3, 170, 31.2 te yuddhe saṃnyavartanta samudrasya yathormayaḥ //
MBh, 3, 185, 21.2 samudraṃ naya mām āśu prasīda bhagavann iti //
MBh, 3, 185, 22.2 samudram anayat pārtha tatra cainam avāsṛjat //
MBh, 3, 185, 24.1 yadā samudre prakṣiptaḥ sa matsyo manunā tadā /
MBh, 3, 185, 39.1 sa tatāra tayā nāvā samudraṃ manujeśvara /
MBh, 3, 186, 58.2 pīyate salilaṃ sarvaṃ samudreṣu saritsu ca //
MBh, 3, 186, 74.1 tataḥ samudraḥ svāṃ velām atikrāmati bhārata /
MBh, 3, 186, 97.1 tataḥ samudraṃ paśyāmi yādogaṇaniṣevitam /
MBh, 3, 187, 10.1 catuḥsamudraparyantāṃ merumandarabhūṣaṇām /
MBh, 3, 187, 19.1 ratnākarāḥ samudrāś ca sarva eva caturdiśam /
MBh, 3, 193, 15.1 samudro vālukāpūrṇa ujjānaka iti smṛtaḥ /
MBh, 3, 195, 7.1 samudro vālukāpūrṇa ujjānaka iti smṛtaḥ /
MBh, 3, 238, 30.2 śuṣyet toyaṃ samudreṣu vahnir apyuṣṇatāṃ tyajet //
MBh, 3, 245, 28.2 praviśanti narā vīrāḥ samudram aṭavīṃ tathā //
MBh, 3, 253, 12.1 yadyeva devī pṛthivīṃ praviṣṭā divaṃ prapannāpyatha vā samudram /
MBh, 3, 258, 3.2 baddhvā setuṃ samudrasya dagdhvā laṅkāṃ śitaiḥ śaraiḥ //
MBh, 3, 266, 55.1 dṛṣṭā pāre samudrasya trikūṭagirikandare /
MBh, 3, 267, 43.2 kuru setuṃ samudre tvaṃ śakto hyasi mato mama //
MBh, 3, 275, 53.1 tatas tīre samudrasya yatra śiśye sa pārthivaḥ /
MBh, 4, 2, 19.1 himavān iva śailānāṃ samudraḥ saritām iva /
MBh, 4, 2, 20.12 samudra iva sindhūnāṃ śailānāṃ himavān iva /
MBh, 4, 7, 9.3 na caiva manye tava karma tat samaṃ samudranemiṃ pṛthivīṃ tvam arhasi //
MBh, 4, 10, 10.3 idaṃ tu te karma samaṃ na me mataṃ samudranemiṃ pṛthivīṃ tvam arhasi //
MBh, 4, 13, 20.1 antarmahīṃ vā yadi vordhvam utpateḥ samudrapāraṃ yadi vā pradhāvasi /
MBh, 4, 44, 15.2 samudraṃ pratared dorbhyāṃ tatra kiṃ nāma pauruṣam //
MBh, 4, 56, 11.1 ahaṃ pāre samudrasya hiraṇyapuram ārujam /
MBh, 4, 64, 14.2 yaḥ samudra ivākṣobhyaḥ kālāgnir iva duḥsahaḥ /
MBh, 5, 10, 33.1 sa kadācit samudrānte tam apaśyanmahāsuram /
MBh, 5, 10, 36.2 atha phenaṃ tadāpaśyat samudre parvatopamam //
MBh, 5, 11, 9.3 sahye mahendre malaye samudreṣu saritsu ca //
MBh, 5, 14, 6.1 samudraṃ ca samāsādya bahuyojanavistṛtam /
MBh, 5, 16, 10.1 praviśyāpastato vahniḥ sasamudrāḥ sapalvalāḥ /
MBh, 5, 44, 19.3 na pṛthivyāṃ tiṣṭhati nāntarikṣe naitat samudre salilaṃ bibharti //
MBh, 5, 45, 4.2 tasmād diśaḥ saritaśca sravanti tasmāt samudrā vihitā mahāntaḥ /
MBh, 5, 48, 16.1 eṣa pāre samudrasya hiraṇyapuram ārujat /
MBh, 5, 50, 25.1 apāram aplavāgādhaṃ samudraṃ śaraveginam /
MBh, 5, 54, 25.1 apyagniṃ praviśeyuste samudraṃ vā paraṃtapa /
MBh, 5, 69, 5.1 ṛṣiṃ sanātanatamaṃ vipaścitaṃ vācaḥ samudraṃ kalaśaṃ yatīnām /
MBh, 5, 74, 10.1 himavāṃśca samudraśca vajrī ca balabhit svayam /
MBh, 5, 105, 5.1 ahaṃ pāraṃ samudrasya pṛthivyā vā paraṃ parāt /
MBh, 5, 108, 11.1 atra madhye samudrasya kabandhaḥ pratidṛśyate /
MBh, 5, 149, 51.1 tataḥ śabdaḥ samabhavat samudrasyeva parvaṇi /
MBh, 5, 154, 2.2 samudram iva gāmbhīrye himavantam iva sthiram //
MBh, 6, 6, 14.2 lāvaṇena samudreṇa samantāt parivāritaḥ //
MBh, 6, 7, 2.4 avagāḍhā hyubhayataḥ samudrau pūrvapaścimau //
MBh, 6, 9, 10.1 uttareṇa tu śṛṅgasya samudrānte janādhipa /
MBh, 6, 9, 15.1 kṣīrodasya samudrasya tathaivottarataḥ prabhuḥ /
MBh, 6, 12, 2.1 samudrasya pramāṇaṃ ca samyag acchidradarśana /
MBh, 6, 12, 6.1 lāvaṇasya samudrasya viṣkambho dviguṇaḥ smṛtaḥ /
MBh, 6, 13, 2.1 ghṛtatoyaḥ samudro 'tra dadhimaṇḍodako 'paraḥ /
MBh, 6, 14, 8.2 samudra iva gāmbhīrye sahiṣṇutve dharāsamaḥ //
MBh, 6, 19, 13.2 caran vegena mahatā samudram api śoṣayet //
MBh, 6, 20, 19.1 mahārathaughavipulaḥ samudra iva parvaṇi /
MBh, 6, BhaGī 2, 70.1 āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat /
MBh, 6, BhaGī 11, 28.1 yathā nadīnāṃ bahavo 'mbuvegāḥ samudramevābhimukhā dravanti /
MBh, 6, 59, 3.2 āpatantaṃ suduṣpāraṃ samudram iva parvaṇi //
MBh, 6, 61, 8.2 samudrasyeva mahato bhujābhyāṃ pratarannaraḥ //
MBh, 6, 62, 40.1 sa eṣa sarvāsuramartyalokaṃ samudrakakṣyāntaritāḥ purīśca /
MBh, 6, 96, 21.2 mārutoddhūtavegasya samudrasyeva parvaṇi /
MBh, 6, 108, 36.2 samudrakukṣipratimaṃ sarvato 'tirathaiḥ sthitaiḥ //
MBh, 6, 114, 17.2 udvṛttānāṃ yathā śabdaḥ samudrāṇāṃ yugakṣaye //
MBh, 7, 3, 1.3 mahāvātasamūhena samudram iva śoṣitam //
MBh, 7, 4, 2.1 samudra iva sindhūnāṃ jyotiṣām iva bhāskaraḥ /
MBh, 7, 9, 47.1 draupadeyā naravyāghrāḥ samudram iva sindhavaḥ /
MBh, 7, 10, 14.2 samudrakukṣau vikramya pātayāmāsa mādhavaḥ //
MBh, 7, 31, 44.1 saṃśaptakasamudraṃ tam ucchoṣyāstragabhastibhiḥ /
MBh, 7, 36, 13.1 samudram iva paryastaṃ tvadīyaṃ tad balārṇavam /
MBh, 7, 44, 7.2 na te pratinyavartanta samudrād iva sindhavaḥ //
MBh, 7, 53, 51.1 yathā hi lakṣma candre vai samudre ca yathā jalam /
MBh, 7, 57, 31.2 samudrāṃścādbhutākārān apaśyad bahulākarān //
MBh, 7, 61, 31.2 teṣām api samudrāntā pitṛpaitāmahī mahī //
MBh, 7, 68, 25.2 lokavismāpanam abhūt samudrasyeva śoṣaṇam //
MBh, 7, 69, 75.2 agādhaṃ prasthitaṃ dṛṣṭvā samudram iva kauravam //
MBh, 7, 70, 11.1 samudram iva gharmānte vivān ghoro mahānilaḥ /
MBh, 7, 76, 9.2 vyakṣobhayetāṃ senāṃ tau samudraṃ makarāviva //
MBh, 7, 85, 71.1 mahāmārutavegena samudram iva parvasu /
MBh, 7, 100, 9.1 caṇḍavātābhipannānāṃ samudrāṇām iva svanaḥ /
MBh, 7, 105, 6.1 āścaryabhūtaṃ loke 'smin samudrasyeva śoṣaṇam /
MBh, 7, 114, 33.1 tāṃ samudram ivoddhūtāṃ śaravṛṣṭiṃ samutthitām /
MBh, 7, 116, 2.2 senāsamudram āviṣṭam ānartaṃ paryavārayan //
MBh, 7, 155, 10.1 samudrasyeva saṃkṣobho meror iva visarpaṇam /
MBh, 7, 157, 26.2 nanu tava vasudhā narendra sarvā sagirisamudravanā vaśaṃ vrajeta //
MBh, 7, 165, 73.1 bhāskarasyeva patanaṃ samudrasyeva śoṣaṇam /
MBh, 7, 166, 9.2 samudra iva gāmbhīrye krodhe sarpaviṣopamaḥ //
MBh, 8, 5, 5.2 saṃśoṣaṇam ivācintyaṃ samudrasyākṣayāmbhasaḥ //
MBh, 8, 5, 32.1 śokasyāntaṃ na paśyāmi samudrasyeva viplukāḥ /
MBh, 8, 23, 28.2 śoṣayeyaṃ samudrāṃś ca tejasā svena pārthiva //
MBh, 8, 27, 25.1 samudrataraṇaṃ dorbhyāṃ kaṇṭhe baddhvā yathā śilām /
MBh, 8, 28, 9.1 vaiśyaḥ kila samudrānte prabhūtadhanadhānyavān /
MBh, 8, 28, 14.1 atha haṃsāḥ samudrānte kadācid abhipātinaḥ /
MBh, 8, 28, 41.1 aviṣahyaḥ samudro hi bahusattvagaṇālayaḥ /
MBh, 8, 28, 42.1 gāmbhīryāddhi samudrasya na viśeṣaḥ kulādhama /
MBh, 8, 28, 42.2 digambarāmbhasāṃ karṇa samudrasthā hi durjayāḥ /
MBh, 8, 29, 8.2 mahānagaṃ yaḥ kurute samudraṃ velaiva taṃ vārayaty aprameyam //
MBh, 8, 29, 10.1 evaṃ balenātibalaṃ mahāstraṃ samudrakalpaṃ sudurāpam ugram /
MBh, 8, 43, 8.2 samudram iva vāryoghāḥ prāvṛṭkāle mahārathāḥ //
MBh, 8, 68, 38.2 spṛṣṭvā karair lohitaraktarūpaḥ siṣṇāsur abhyeti paraṃ samudram //
MBh, 9, 21, 17.2 kṣubdhasya hi samudrasya prāvṛṭkāle yathā niśi //
MBh, 9, 23, 18.1 samudrakalpaṃ tu balaṃ dhārtarāṣṭrasya mādhava /
MBh, 9, 34, 18.3 sarasvatīṃ pratisrotaḥ samudrād abhijagmivān //
MBh, 9, 38, 14.1 sa gatvā saritaḥ sarvāḥ samudrāṃśca mahātapāḥ /
MBh, 9, 44, 11.2 samudrāśca hradāścaiva tīrthāni vividhāni ca /
MBh, 9, 44, 46.1 saṃgrahaṃ vigrahaṃ caiva samudro 'pi gadādharau /
MBh, 9, 46, 7.2 samudro 'yaṃ tava vaśe bhaviṣyati nadīpatiḥ //
MBh, 9, 49, 15.1 gacchann eva sa dharmātmā samudraṃ saritāṃ patim /
MBh, 9, 49, 16.2 kathaṃ bhikṣur ayaṃ prāptaḥ samudre snāta eva ca //
MBh, 9, 49, 17.2 snātvā samudre vidhivacchucir japyaṃ jajāpa ha //
MBh, 9, 49, 23.2 mayā dṛṣṭaḥ samudre ca āśrame ca kathaṃ tvayam //
MBh, 9, 54, 31.1 prajāsaṃharaṇe kṣubdhau samudrāviva dustarau /
MBh, 9, 57, 25.2 kṣubdhayor vāyunā rājan dvayor iva samudrayoḥ //
MBh, 10, 10, 23.2 tīrtvā samudraṃ vaṇijaḥ samṛddhāḥ sannāḥ kunadyām iva helamānāḥ /
MBh, 10, 12, 12.1 sa kadācit samudrānte vasan drāravatīm anu /
MBh, 12, 2, 19.1 sa kadācit samudrānte vicarann āśramāntike /
MBh, 12, 26, 12.2 nākālato vardhate hīyate ca candraḥ samudraśca mahormimālī //
MBh, 12, 29, 127.2 yasya nāmnā samudraśca sāgaratvam upāgataḥ //
MBh, 12, 29, 134.1 āpaḥ saṃstambhire yasya samudrasya yiyāsataḥ /
MBh, 12, 47, 39.2 catuḥsamudraparyāyayoganidrātmane namaḥ //
MBh, 12, 47, 41.2 kukṣau samudrāścatvārastasmai toyātmane namaḥ //
MBh, 12, 49, 58.1 gaccha pāraṃ samudrasya dakṣiṇasya mahāmune /
MBh, 12, 49, 74.2 marutpatisamā vīrye samudreṇābhirakṣitāḥ //
MBh, 12, 50, 3.1 gobhiḥ samudreṇa tathā golāṅgūlarkṣavānaraiḥ /
MBh, 12, 125, 29.1 himavān vā mahāśailaḥ samudro vā mahodadhiḥ /
MBh, 12, 137, 8.1 samudratīraṃ gatvā sā tvājahāra phaladvayam /
MBh, 12, 154, 19.2 samudrakalpaḥ sa naro na kadācana pūryate //
MBh, 12, 161, 32.1 samudraṃ cāviśantyanye narāḥ kāmena saṃyutāḥ /
MBh, 12, 163, 1.3 niṣkramya gautamo 'gacchat samudraṃ prati bhārata //
MBh, 12, 163, 6.1 sa panthānam athāsādya samudrābhisaraṃ tadā /
MBh, 12, 163, 9.3 bhūliṅgaśakunāścānye samudraṃ sarvato 'bhavan //
MBh, 12, 164, 10.2 samudragamanākāṅkṣī dravyārtham iti bhārata //
MBh, 12, 175, 17.2 samudrāstasya rudhiram ākāśam udaraṃ tathā //
MBh, 12, 175, 27.1 pṛthivyante samudrāstu samudrānte tamaḥ smṛtam /
MBh, 12, 175, 27.1 pṛthivyante samudrāstu samudrānte tamaḥ smṛtam /
MBh, 12, 193, 10.2 nadyaḥ śailāḥ samudrāśca tīrthāni vividhāni ca //
MBh, 12, 216, 17.1 yadātiṣṭhaḥ samudrasya pūrvakūle vilelihan /
MBh, 12, 220, 11.1 sa kadācit samudrānte kasmiṃścid girigahvare /
MBh, 12, 224, 46.1 lokānnadīḥ samudrāṃśca diśaḥ śailān vanaspatīn /
MBh, 12, 243, 9.1 āpūryamāṇam acalapratiṣṭhaṃ samudram āpaḥ praviśanti yadvat /
MBh, 12, 266, 4.1 pūrve samudre yaḥ panthā na sa gacchati paścimam /
MBh, 12, 287, 26.1 vaṇig yathā samudrād vai yathārthaṃ labhate dhanam /
MBh, 12, 287, 32.1 yathā samudram abhitaḥ saṃsyūtāḥ sarito 'parāḥ /
MBh, 12, 290, 47.1 vṛddhiṃ dṛṣṭvā samudrāṇāṃ kṣayaṃ teṣāṃ tathā punaḥ /
MBh, 12, 315, 24.2 vāto 'timātraṃ pravavau samudrānilavejitaḥ //
MBh, 12, 315, 39.1 yaścaturbhyaḥ samudrebhyo vāyur dhārayate jalam /
MBh, 12, 319, 28.2 samudrāḥ saritaḥ śailāḥ pratyūcustaṃ samantataḥ //
MBh, 12, 325, 4.14 vratāvāsa samudrādhivāsa yaśovāsa tapovāsa lakṣmyāvāsa vidyāvāsa kīrtyāvāsa śrīvāsa sarvāvāsa vāsudeva /
MBh, 12, 326, 53.2 ambhodharān samudrāṃśca sarāṃsi saritastathā //
MBh, 12, 326, 56.1 ahaṃ hayaśiro bhūtvā samudre paścimottare /
MBh, 12, 327, 93.1 samudravāsine nityaṃ haraye muñjakeśine /
MBh, 12, 329, 46.5 paścimasyāṃ diśi samudre hiraṇyasarastīrtham /
MBh, 12, 329, 48.2 tasya merau tapastapyataḥ samudra āhūto nāgataḥ /
MBh, 12, 329, 48.3 tenāmarṣitenātmagātroṣmaṇā samudraḥ stimitajalaḥ kṛtaḥ /
MBh, 12, 330, 54.2 agācchoṣaṃ samudraśca himavāṃśca vyaśīryata //
MBh, 12, 336, 77.1 yathā samudrāt prasṛtā jalaughās tam eva rājan punar āviśanti /
MBh, 12, 338, 9.1 kṣīrodasya samudrasya madhye hāṭakasaprabhaḥ /
MBh, 13, 6, 18.2 sa eṣa bhagavān viṣṇuḥ samudre tapyate tapaḥ //
MBh, 13, 14, 21.1 samudrā dakṣiṇā stobhā ṛkṣāṇi pitaro grahāḥ /
MBh, 13, 17, 54.1 viṣṇuprasādito yajñaḥ samudro vaḍavāmukhaḥ /
MBh, 13, 27, 97.1 meroḥ samudrasya ca sarvaratnaiḥ saṃkhyopalānām udakasya vāpi /
MBh, 13, 34, 25.1 paśya candre kṛtaṃ lakṣma samudre lavaṇodakam /
MBh, 13, 56, 6.2 samudre vaḍavāvaktre prakṣipya munisattamaḥ //
MBh, 13, 61, 63.1 dadāti yaḥ samudrāntāṃ pṛthivīṃ śastranirjitām /
MBh, 13, 94, 29.3 samudrakalpaḥ puruṣo na kadācana pūryate //
MBh, 13, 110, 58.2 ayutāyutaṃ tathā padmaṃ samudraṃ ca tathā vaset //
MBh, 13, 138, 7.1 tathā samudro nṛpate pūrṇo mṛṣṭena vāriṇā /
MBh, 13, 139, 25.1 tatastad iriṇaṃ jātaṃ samudraścāpasarpitaḥ /
MBh, 13, 146, 29.3 tasya devasya yad vaktraṃ samudre vaḍavāmukham //
MBh, 13, 151, 13.2 vainateyāḥ samudrāśca kadrujāḥ pannagāstathā //
MBh, 14, 15, 29.2 sthitā samudravasanā saśailavanakānanā /
MBh, 14, 29, 1.3 kārtavīryasya saṃvādaṃ samudrasya ca bhāmini //
MBh, 14, 29, 3.1 sa kadācit samudrānte vicaran baladarpitaḥ /
MBh, 14, 29, 3.2 avākiraccharaśataiḥ samudram iti naḥ śrutam //
MBh, 14, 29, 4.1 taṃ samudro namaskṛtya kṛtāñjalir uvāca ha /
MBh, 14, 29, 7.1 samudra uvāca /
MBh, 14, 69, 16.2 śuśubhe tat puraṃ cāpi samudraughanibhasvanam //
MBh, 14, 83, 1.2 sa tu vājī samudrāntāṃ paryetya pṛthivīm imām /
MBh, 14, 83, 29.2 tataḥ samudratīreṇa vaṅgān puṇḍrān sakeralān //
MBh, 14, 84, 17.1 tataḥ sa paścimaṃ deśaṃ samudrasya tadā hayaḥ /
MBh, 16, 1, 10.1 nidhanaṃ vāsudevasya samudrasyeva śoṣaṇam /
MBh, 16, 2, 10.1 samudraṃ yāsyati śrīmāṃstyaktvā dehaṃ halāyudhaḥ /
MBh, 16, 3, 22.2 tīrthayātrā samudre vaḥ kāryeti puruṣarṣabhāḥ //
MBh, 16, 4, 10.1 niviṣṭāṃstānniśamyātha samudrānte sa yogavit /
MBh, 16, 7, 17.2 prākārāṭṭālakopetāṃ samudraḥ plāvayiṣyati //
MBh, 16, 8, 10.2 idaṃ tu nagaraṃ sarvaṃ samudraḥ plāvayiṣyati //
MBh, 18, 5, 52.1 yathā samudro bhagavān yathā ca himavān giriḥ /