Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6021
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
dvaipāyanavacaḥ śrutvā kupite ca dhanaṃjaye / (1.2) Par.?
vyāsam āmantrya kaunteyaḥ pratyuvāca yudhiṣṭhiraḥ // (1.3) Par.?
na pārthivam idaṃ rājyaṃ na ca bhogāḥ pṛthagvidhāḥ / (2.1) Par.?
prīṇayanti mano me 'dya śoko māṃ nardayatyayam // (2.2) Par.?
śrutvā ca vīrahīnānām aputrāṇāṃ ca yoṣitām / (3.1) Par.?
paridevayamānānāṃ śāntiṃ nopalabhe mune // (3.2) Par.?
ityuktaḥ pratyuvācedaṃ vyāso yogavidāṃ varaḥ / (4.1) Par.?
yudhiṣṭhiraṃ mahāprājñaṃ dharmajño vedapāragaḥ // (4.2) Par.?
na karmaṇā labhyate cintayā vā nāpyasya dātā puruṣasya kaścit / (5.1) Par.?
paryāyayogād vihitaṃ vidhātrā kālena sarvaṃ labhate manuṣyaḥ // (5.2) Par.?
na buddhiśāstrādhyayanena śakyaṃ prāptuṃ viśeṣair manujair akāle / (6.1) Par.?
mūrkho 'pi prāpnoti kadācid arthān kālo hi kāryaṃ prati nirviśeṣaḥ // (6.2) Par.?
nābhūtikāle ca phalaṃ dadāti śilpaṃ na mantrāśca tathauṣadhāni / (7.1) Par.?
tānyeva kālena samāhitāni sidhyanti cedhyanti ca bhūtikāle // (7.2) Par.?
kālena śīghrāḥ pravivānti vātāḥ kālena vṛṣṭir jaladān upaiti / (8.1) Par.?
kālena padmotpalavajjalaṃ ca kālena puṣyanti nagā vaneṣu // (8.2) Par.?
kālena kṛṣṇāśca sitāśca rātryaḥ kālena candraḥ paripūrṇabimbaḥ / (9.1) Par.?
nākālataḥ puṣpaphalaṃ nagānāṃ nākālavegāḥ sarito vahanti // (9.2) Par.?
nākālamattāḥ khagapannagāśca mṛgadvipāḥ śailamahāgrahāśca / (10.1) Par.?
nākālataḥ strīṣu bhavanti garbhā nāyāntyakāle śiśiroṣṇavarṣāḥ // (10.2) Par.?
nākālato mriyate jāyate vā nākālato vyāharate ca bālaḥ / (11.1) Par.?
nākālato yauvanam abhyupaiti nākālato rohati bījam uptam // (11.2) Par.?
nākālato bhānur upaiti yogaṃ nākālato 'staṃ girim abhyupaiti / (12.1) Par.?
nākālato vardhate hīyate ca candraḥ samudraśca mahormimālī // (12.2) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (13.1) Par.?
gītaṃ rājñā senajitā duḥkhārtena yudhiṣṭhira // (13.2) Par.?
sarvān evaiṣa paryāyo martyān spṛśati dustaraḥ / (14.1) Par.?
kālena paripakvā hi mriyante sarvamānavāḥ // (14.2) Par.?
ghnanti cānyānnarā rājaṃstān apyanye narāstathā / (15.1) Par.?
saṃjñaiṣā laukikī rājan na hinasti na hanyate // (15.2) Par.?
hantīti manyate kaścinna hantītyapi cāpare / (16.1) Par.?
svabhāvatastu niyatau bhūtānāṃ prabhavāpyayau // (16.2) Par.?
naṣṭe dhane vā dāre vā putre pitari vā mṛte / (17.1) Par.?
aho kaṣṭam iti dhyāyañ śokasyāpacitiṃ caret // (17.2) Par.?
sa kiṃ śocasi mūḍhaḥ sañ śocyaḥ kim anuśocasi / (18.1) Par.?
paśya duḥkheṣu duḥkhāni bhayeṣu ca bhayānyapi // (18.2) Par.?
ātmāpi cāyaṃ na mama sarvāpi pṛthivī mama / (19.1) Par.?
yathā mama tathānyeṣām iti paśyanna muhyati // (19.2) Par.?
śokasthānasahasrāṇi harṣasthānaśatāni ca / (20.1) Par.?
divase divase mūḍham āviśanti na paṇḍitam // (20.2) Par.?
evam etāni kālena priyadveṣyāṇi bhāgaśaḥ / (21.1) Par.?
jīveṣu parivartante duḥkhāni ca sukhāni ca // (21.2) Par.?
duḥkham evāsti na sukhaṃ tasmāt tad upalabhyate / (22.1) Par.?
tṛṣṇārtiprabhavaṃ duḥkhaṃ duḥkhārtiprabhavaṃ sukham // (22.2) Par.?
sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham / (23.1) Par.?
na nityaṃ labhate duḥkhaṃ na nityaṃ labhate sukham // (23.2) Par.?
sukham ante hi duḥkhānāṃ duḥkham ante sukhasya ca / (24.1) Par.?
tasmād etad dvayaṃ jahyād ya icchecchāśvataṃ sukham // (24.2) Par.?
yannimittaṃ bhavecchokastāpo vā duḥkhamūrchitaḥ / (25.1) Par.?
āyāso vāpi yanmūlastad ekāṅgam api tyajet // (25.2) Par.?
sukhaṃ vā yadi vā duḥkhaṃ priyaṃ vā yadi vāpriyam / (26.1) Par.?
prāptaṃ prāptam upāsīta hṛdayenāparājitaḥ // (26.2) Par.?
īṣad apyaṅga dārāṇāṃ putrāṇāṃ vā carāpriyam / (27.1) Par.?
tato jñāsyasi kaḥ kasya kena vā katham eva vā // (27.2) Par.?
ye ca mūḍhatamā loke ye ca buddheḥ paraṃ gatāḥ / (28.1) Par.?
ta eva sukham edhante madhyaḥ kleśena yujyate // (28.2) Par.?
ityabravīnmahāprājño yudhiṣṭhira sa senajit / (29.1) Par.?
parāvarajño lokasya dharmavit sukhaduḥkhavit // (29.2) Par.?
sukhī parasya yo duḥkhe na jātu sa sukhī bhavet / (30.1) Par.?
duḥkhānāṃ hi kṣayo nāsti jāyate hyaparāt param // (30.2) Par.?
sukhaṃ ca duḥkhaṃ ca bhavābhavau ca lābhālābhau maraṇaṃ jīvitaṃ ca / (31.1) Par.?
paryāyaśaḥ sarvam iha spṛśanti tasmād dhīro naiva hṛṣyenna kupyet // (31.2) Par.?
dīkṣāṃ yajñe pālanaṃ yuddham āhur yogaṃ rāṣṭre daṇḍanītyā ca samyak / (32.1) Par.?
vittatyāgaṃ dakṣiṇānāṃ ca yajñe samyag jñānaṃ pāvanānīti vidyāt // (32.2) Par.?
rakṣan rāṣṭraṃ buddhipūrvaṃ nayena saṃtyaktātmā yajñaśīlo mahātmā / (33.1) Par.?
sarvāṃl lokān dharmamūrtyā caraṃścāpy ūrdhvaṃ dehānmodate devaloke // (33.2) Par.?
jitvā saṃgrāmān pālayitvā ca rāṣṭraṃ somaṃ pītvā vardhayitvā prajāśca / (34.1) Par.?
yuktyā daṇḍaṃ dhārayitvā prajānāṃ yuddhe kṣīṇo modate devaloke // (34.2) Par.?
samyag vedān prāpya śāstrāṇyadhītya samyag rāṣṭraṃ pālayitvā ca rājā / (35.1) Par.?
cāturvarṇyaṃ sthāpayitvā svadharme pūtātmā vai modate devaloke // (35.2) Par.?
yasya vṛttaṃ namasyanti svargasthasyāpi mānavāḥ / (36.1) Par.?
paurajānapadāmātyāḥ sa rājā rājasattamaḥ // (36.2) Par.?
Duration=0.12755107879639 secs.