Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9401
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
kathaṃ vinaṣṭā bhagavann andhakā vṛṣṇibhiḥ saha / (1.2) Par.?
paśyato vāsudevasya bhojāścaiva mahārathāḥ // (1.3) Par.?
vaiśaṃpāyana uvāca / (2.1) Par.?
ṣaṭtriṃśe 'tha tato varṣe vṛṣṇīnām anayo mahān / (2.2) Par.?
anyonyaṃ musalaiste tu nijaghnuḥ kālacoditāḥ // (2.3) Par.?
janamejaya uvāca / (3.1) Par.?
kenānuśaptāste vīrāḥ kṣayaṃ vṛṣṇyandhakā yayuḥ / (3.2) Par.?
bhojāśca dvijavarya tvaṃ vistareṇa vadasva me // (3.3) Par.?
vaiśaṃpāyana uvāca / (4.1) Par.?
viśvāmitraṃ ca kaṇvaṃ ca nāradaṃ ca tapodhanam / (4.2) Par.?
sāraṇapramukhā vīrā dadṛśur dvārakāgatān // (4.3) Par.?
te vai sāmbaṃ puraskṛtya bhūṣayitvā striyaṃ yathā / (5.1) Par.?
abruvann upasaṃgamya daivadaṇḍanipīḍitāḥ // (5.2) Par.?
iyaṃ strī putrakāmasya babhror amitatejasaḥ / (6.1) Par.?
ṛṣayaḥ sādhu jānīta kim iyaṃ janayiṣyati // (6.2) Par.?
ityuktāste tadā rājan vipralambhapradharṣitāḥ / (7.1) Par.?
pratyabruvaṃstānmunayo yat tacchṛṇu narādhipa // (7.2) Par.?
vṛṣṇyandhakavināśāya musalaṃ ghoram āyasam / (8.1) Par.?
vāsudevasya dāyādaḥ sāmbo 'yaṃ janayiṣyati // (8.2) Par.?
yena yūyaṃ sudurvṛttā nṛśaṃsā jātamanyavaḥ / (9.1) Par.?
ucchettāraḥ kulaṃ kṛtsnam ṛte rāmajanārdanau // (9.2) Par.?
samudraṃ yāsyati śrīmāṃstyaktvā dehaṃ halāyudhaḥ / (10.1) Par.?
jarā kṛṣṇaṃ mahātmānaṃ śayānaṃ bhuvi bhetsyati // (10.2) Par.?
ityabruvanta te rājan pralabdhāstair durātmabhiḥ / (11.1) Par.?
munayaḥ krodharaktākṣāḥ samīkṣyātha parasparam // (11.2) Par.?
tathoktvā munayaste tu tataḥ keśavam abhyayuḥ // (12.1) Par.?
athābravīt tadā vṛṣṇīñśrutvaivaṃ madhusūdanaḥ / (13.1) Par.?
antajño matimāṃstasya bhavitavyaṃ tatheti tān // (13.2) Par.?
evam uktvā hṛṣīkeśaḥ praviveśa punar gṛhān / (14.1) Par.?
kṛtāntam anyathā naicchat kartuṃ sa jagataḥ prabhuḥ // (14.2) Par.?
śvobhūte 'tha tataḥ sāmbo musalaṃ tad asūta vai / (15.1) Par.?
vṛṣṇyandhakavināśāya kiṃkarapratimaṃ mahat // (15.2) Par.?
prasūtaṃ śāpajaṃ ghoraṃ tacca rājñe nyavedayan / (16.1) Par.?
viṣaṇṇarūpastad rājā sūkṣmaṃ cūrṇam akārayat // (16.2) Par.?
prākṣipan sāgare tacca puruṣā rājaśāsanāt / (17.1) Par.?
aghoṣayaṃśca nagare vacanād āhukasya ca // (17.2) Par.?
adya prabhṛti sarveṣu vṛṣṇyandhakagṛheṣviha / (18.1) Par.?
surāsavo na kartavyaḥ sarvair nagaravāsibhiḥ // (18.2) Par.?
yaśca no 'viditaṃ kuryāt peyaṃ kaścinnaraḥ kvacit / (19.1) Par.?
jīvan sa śūlam ārohet svayaṃ kṛtvā sabāndhavaḥ // (19.2) Par.?
tato rājabhayāt sarve niyamaṃ cakrire tadā / (20.1) Par.?
narāḥ śāsanam ājñāya tasya rājño mahātmanaḥ // (20.2) Par.?
Duration=0.12149596214294 secs.