Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Acintyastava
Bhāgavatapurāṇa
Mukundamālā
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Lalitavistara
LalVis, 1, 60.2 śāntakriyaṃ buddhamameyabuddhiṃ bhaktyā samastā upasaṃkramadhvam //
Mahābhārata
MBh, 1, 16, 6.2 acodayad ameyātmā phaṇīndraṃ padmalocanaḥ /
MBh, 1, 25, 7.2 yathānyāyam ameyātmā taṃ covāca mahān ṛṣiḥ /
MBh, 1, 28, 3.1 tatra cāsīd ameyātmā vidyudagnisamaprabhaḥ /
MBh, 1, 96, 25.2 abhyāhanad ameyātmā bhīṣmaṃ śāṃtanavaṃ raṇe //
MBh, 1, 191, 18.2 vītīkṛtam ameyātmā prāhiṇon madhusūdanaḥ //
MBh, 2, 27, 27.2 abhyavarṣad ameyātmā dhanavarṣeṇa pāṇḍavam //
MBh, 3, 13, 88.1 tām abudhyad ameyātmā balavān satyavikramaḥ /
MBh, 3, 44, 22.2 adhyakrāmad ameyātmā dvitīya iva vāsavaḥ //
MBh, 3, 78, 2.2 prasthāpayad ameyātmā bhīmo bhīmaparākramaḥ //
MBh, 3, 193, 9.2 nyavārayad ameyātmā samāsādya narottamam //
MBh, 3, 214, 27.2 vyalokayad ameyātmā mukhair nānāvidhair diśaḥ /
MBh, 3, 214, 33.2 na prāvyathad ameyātmā śaktim udyamya cānadat //
MBh, 3, 220, 13.2 apūjayad ameyātmā pitaraṃ pitṛvatsalaḥ //
MBh, 4, 18, 10.1 yo 'tarpayad ameyātmā khāṇḍave jātavedasam /
MBh, 4, 52, 6.2 pracchādayad ameyātmā pārthaḥ śaraśataiḥ kṛpam //
MBh, 4, 53, 35.2 prācchādayad ameyātmā diśaḥ sūryasya ca prabhām //
MBh, 4, 57, 2.2 prācchādayad ameyātmā nīhāra iva parvatān //
MBh, 5, 93, 58.2 kṣatradharmād ameyātmā nākampata yudhiṣṭhiraḥ //
MBh, 5, 129, 20.1 acintayann ameyātmā sarvaṃ tad rājamaṇḍalam /
MBh, 5, 138, 5.2 yānyabravīd ameyātmā tāni me śṛṇu bhārata //
MBh, 6, 43, 35.2 abhyadravad ameyātmā dhṛṣṭaketur mahārathaḥ //
MBh, 6, 45, 28.2 avākirad ameyātmā śarāṇāṃ nataparvaṇām //
MBh, 6, 48, 28.2 pratyavidhyad ameyātmā kirīṭī bharatarṣabha //
MBh, 6, 49, 8.1 tataḥ punar ameyātmā bhāradvājaḥ pratāpavān /
MBh, 6, 49, 25.2 avākirad ameyātmā vṛṣṭyā megha ivācalam //
MBh, 6, 50, 62.2 bhīmasenam ameyātmā pratyavidhyat stanāntare //
MBh, 6, 50, 70.1 tataḥ punar ameyātmā nārācair niśitaistribhiḥ /
MBh, 6, 50, 90.2 bhīmasenam ameyātmā trāṇāyājau samabhyayāt //
MBh, 6, 58, 14.2 ārtāyanim ameyātmā vivyādha viśikhaistribhiḥ //
MBh, 6, 60, 2.2 avākirad ameyātmā sarvalokasya paśyataḥ //
MBh, 6, 68, 10.1 senāpatir ameyātmā dhṛṣṭadyumno mahābalaḥ /
MBh, 6, 84, 23.1 tataḥ punar ameyātmā prasaṃdhāya śilīmukham /
MBh, 6, 87, 21.1 tataḥ punar ameyātmā śaravarṣaṃ durāsadam /
MBh, 6, 88, 33.1 tataḥ punar ameyātmā nārācān daśa pañca ca /
MBh, 6, 97, 26.2 sarvāstravid ameyātmā vārayāmāsa phālguniḥ //
MBh, 6, 97, 56.1 tadantaram ameyātmā kaunteyaḥ śvetavāhanaḥ /
MBh, 6, 112, 10.2 atāḍayad ameyātmā navabhiḥ kaṅkapatribhiḥ //
MBh, 7, 10, 39.1 prādhānyena hi bhūyiṣṭham ameyāḥ keśave guṇāḥ /
MBh, 7, 67, 9.2 pratyavidhyad ameyātmā brahmāstraṃ samudīrayan //
MBh, 7, 130, 2.2 yat prāviśad ameyātmā kiṃ pārthaḥ pratyapadyata //
MBh, 7, 135, 47.2 vyadrāvayad ameyātmā śataśo 'tha sahasraśaḥ //
MBh, 7, 140, 31.1 tasya śaktim ameyātmā pāṇḍavo bhujagopamām /
MBh, 7, 164, 129.2 amiśrayad ameyātmā brāhmam astram udīrayan //
MBh, 7, 164, 132.2 praṇāśayad ameyātmā dhṛṣṭadyumnasya sa dvijaḥ //
MBh, 7, 171, 40.2 avāsṛjad ameyātmā pāñcālyo rathināṃ varaḥ //
MBh, 7, 172, 1.3 nyavārayad ameyātmā droṇaputravadhepsayā //
MBh, 8, 19, 22.2 aindram astram ameyātmā prāduścakre mahārathaḥ /
MBh, 8, 34, 31.3 punaś cainam ameyātmā śaravarṣair avākirat //
MBh, 8, 35, 43.2 abhyardayad ameyātmā pārṣṇigrahaṇakāraṇāt /
MBh, 8, 37, 31.2 aindram astram ameyātmā prāduścakre tvarānvitaḥ /
MBh, 8, 38, 22.2 abhyāpatad ameyātmā gautamasya rathaṃ prati //
MBh, 8, 39, 19.1 tataḥ punar ameyātmā dharmarājasya kārmukam /
MBh, 8, 40, 8.1 tataḥ punar ameyātmā tava putro janādhipaḥ /
MBh, 8, 40, 22.1 tam avidhyad ameyātmā tava putro 'tyamarṣaṇaḥ /
MBh, 8, 40, 23.1 tataḥ punar ameyātmā putras te pṛthivīpate /
MBh, 8, 40, 98.2 adarśayad ameyātmā dikṣu sarvāsu pāṇḍavaḥ //
MBh, 8, 45, 34.2 prāyojayad ameyātmā bhārgavāstraṃ mahābalaḥ //
MBh, 8, 51, 1.2 tataḥ punar ameyātmā keśavo 'rjunam abravīt /
MBh, 9, 11, 59.2 abhyavarṣad ameyātmā kṣatriyaṃ kṣatriyarṣabhaḥ //
MBh, 9, 16, 2.2 abhyavarṣad ameyātmā kṣatriyān kṣatriyarṣabhaḥ //
MBh, 9, 21, 25.2 abhyadravad ameyātmā śaravarṣaiḥ samantataḥ //
MBh, 9, 25, 26.2 avākirad ameyātmā darśayan pāṇilāghavam //
MBh, 9, 28, 90.3 apūjayad ameyātmā yuyutsuṃ vākyakovidam //
MBh, 9, 62, 5.2 yatrāgamad ameyātmā svayam eva janārdanaḥ //
MBh, 9, 62, 71.2 āśvāsayad ameyātmā vyāso lokanamaskṛtaḥ //
MBh, 10, 8, 15.2 abhyajānad ameyātmā droṇaputraṃ mahāratham //
MBh, 12, 64, 24.1 imām urvīṃ na jayed vikrameṇa devaśreṣṭho 'sau purā ced ameyaḥ /
MBh, 12, 250, 34.2 evaṃ dharmastvām upaiṣyatyameyo na cādharmaṃ lapsyase tulyavṛttiḥ //
MBh, 13, 143, 6.2 ameyātmā keśavaḥ kauravendra so 'yaṃ dharmaṃ vakṣyati saṃśayeṣu //
MBh, 13, 145, 39.3 viśvamūrtir ameyātmā bhagavān amitadyutiḥ //
MBh, 14, 71, 8.2 nyavedayad ameyātmā kṛṣṇadvaipāyanāya vai //
Rāmāyaṇa
Rām, Bā, 1, 63.2 nyavedayad ameyātmā dṛṣṭā sīteti tattvataḥ //
Rām, Bā, 20, 16.2 vadhāyāsurasainyānām ameyān kāmarūpiṇaḥ //
Rām, Utt, 4, 16.2 udāvahad ameyātmā svayam eva mahāmatiḥ //
Kūrmapurāṇa
KūPur, 1, 9, 54.2 tejorāśir ameyātmā samāyāti janārdana //
KūPur, 1, 15, 126.2 nyaṣedhayad ameyātmā kālarūpadharo haraḥ //
KūPur, 1, 15, 173.1 jagatyanādirbhagavānameyo haraḥ sahasrākṛtir āvirāsīt /
KūPur, 2, 37, 75.2 ekamūrtirameyātmā nārāyaṇa iti śrutiḥ //
KūPur, 2, 37, 155.1 tāmanvapaśyan girijāmameyāṃ jvālāsahasrāntarasaṃniviṣṭām /
Liṅgapurāṇa
LiPur, 1, 20, 49.1 tataḥ paramameyātmā hiraṇyakaśipo ripuḥ /
Matsyapurāṇa
MPur, 154, 262.2 namo'stvameyāndhakamardakāya namaḥ śaraṇyāya namo'guṇāya //
MPur, 154, 265.2 śaśāṅkacihnāya sadaiva tubhyamameyamānāya namaḥ stutāya //
MPur, 154, 345.0 ajamīśānamavyaktam ameyamahimodayam //
Viṣṇupurāṇa
ViPur, 1, 2, 20.1 akṣayaṃ nānyadādhāram ameyam ajaraṃ dhruvam /
ViPur, 1, 4, 42.2 uddharorvīm ameyātmañ śaṃ no dehyabjalocana //
ViPur, 5, 9, 33.1 tatsmaryatāmameyātmaṃstvayātmā jahi dānavam /
ViPur, 5, 17, 14.2 yogī māyāmameyāya tasmai vidyātmane namaḥ //
ViPur, 5, 23, 33.1 śabdādihīnamajaramameyaṃ kṣayavarjitam /
Acintyastava
Acintyastava, 1, 31.1 ameyair aprameyānāṃ pratyekaṃ nirvṛtiḥ kṛtā /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 12.1 vidhūya tadameyātmā bhagavān dharmagub vibhuḥ /
Mukundamālā
MukMā, 1, 18.2 antarjyotirameyamekamamṛtaṃ kṛṣṇākhyamāpīyatāṃ yatpītaṃ paramauṣadhaṃ vitanute nirvāṇamātyantikam //
Skandapurāṇa
SkPur, 10, 39.2 govṛṣavāham ameyaguṇaughaṃ satatamihenduvahaṃ praṇatāḥ smaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 8.2 jayāmeya jayābheda jaya sambhūtikāraka /
Sātvatatantra
SātT, 2, 45.2 vismāpayan bahunṛpān bahuvājimedhān sākṣād iyāja bahu dānam adād ameyaḥ //
SātT, 2, 72.1 yogeśvaro divi divaspatiśakramitro yogād ameyavapuṣā sa vitānatulyaḥ /