Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8954
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaunaka uvāca / (1.1) Par.?
aśvatthāmnopasṛṣṭena brahmaśīrṣṇorutejasā / (1.2) Par.?
uttarāyā hato garbha īśenājīvitaḥ punaḥ // (1.3) Par.?
tasya janma mahābuddheḥ karmāṇi ca mahātmanaḥ / (2.1) Par.?
nidhanaṃ ca yathaivāsīt sa pretya gatavān yathā // (2.2) Par.?
tadidaṃ śrotum icchāmo gadituṃ yadi manyase / (3.1) Par.?
brūhi naḥ śraddadhānānāṃ yasya jñānam adācchukaḥ // (3.2) Par.?
sūta uvāca / (4.1) Par.?
apīpaladdharmarājaḥ pitṛvadrañjayan prajāḥ / (4.2) Par.?
niḥspṛhaḥ sarvakāmebhyaḥ kṛṣṇapādānusevayā // (4.3) Par.?
sampadaḥ kratavo lokā mahiṣī bhrātaro mahī / (5.1) Par.?
jambūdvīpādhipatyaṃ ca yaśaśca tridivaṃ gatam // (5.2) Par.?
kiṃ te kāmāḥ suraspārhā mukundamanaso dvijāḥ / (6.1) Par.?
adhijahrurmudaṃ rājñaḥ kṣudhitasya yathetare // (6.2) Par.?
māturgarbhagato vīraḥ sa tadā bhṛgunandana / (7.1) Par.?
dadarśa puruṣaṃ kaṃciddahyamāno 'stratejasā // (7.2) Par.?
aṅguṣṭhamātram amalaṃ sphuratpuraṭamaulinam / (8.1) Par.?
apīvyadarśanaṃ śyāmaṃ taḍidvāsasam acyutam // (8.2) Par.?
śrīmaddīrghacaturbāhuṃ taptakāñcanakuṇḍalam / (9.1) Par.?
kṣatajākṣaṃ gadāpāṇim ātmanaḥ sarvato diśam // (9.2) Par.?
paribhramantam ulkābhāṃ bhrāmayantaṃ gadāṃ muhuḥ // (10.1) Par.?
astratejaḥ svagadayā nīhāram iva gopatiḥ / (11.1) Par.?
vidhamantaṃ sannikarṣe paryaikṣata ka ityasau // (11.2) Par.?
vidhūya tadameyātmā bhagavān dharmagub vibhuḥ / (12.1) Par.?
miṣato daśamāsasya tatraivāntardadhe hariḥ // (12.2) Par.?
tataḥ sarvaguṇodarke sānukūlagrahodaye / (13.1) Par.?
jajñe vaṃśadharaḥ pāṇḍorbhūyaḥ pāṇḍurivaujasā // (13.2) Par.?
tasya prītamanā rājā viprairdhaumyakṛpādibhiḥ / (14.1) Par.?
jātakaṃ kārayāmāsa vācayitvā ca maṅgalam // (14.2) Par.?
hiraṇyaṃ gāṃ mahīṃ grāmān hastyaśvān nṛpatirvarān / (15.1) Par.?
prādāt svannaṃ ca viprebhyaḥ prajātīrthe sa tīrthavit // (15.2) Par.?
tam ūcurbrāhmaṇāstuṣṭā rājānaṃ praśrayānvitam / (16.1) Par.?
eṣa hyasmin prajātantau purūṇāṃ pauravarṣabha // (16.2) Par.?
daivenāpratighātena śukle saṃsthām upeyuṣi / (17.1) Par.?
rāto vo 'nugrahārthāya viṣṇunā prabhaviṣṇunā // (17.2) Par.?
tasmān nāmnā viṣṇurāta iti loke bhaviṣyati / (18.1) Par.?
na sandeho mahābhāga mahābhāgavato mahān // (18.2) Par.?
śrīrājovāca / (19.1) Par.?
apyeṣa vaṃśyān rājarṣīn puṇyaślokān mahātmanaḥ / (19.2) Par.?
anuvartitā svidyaśasā sādhuvādena sattamāḥ // (19.3) Par.?
brāhmaṇā ūcuḥ / (20.1) Par.?
pārtha prajāvitā sākṣādikṣvākuriva mānavaḥ / (20.2) Par.?
brahmaṇyaḥ satyasaṃdhaśca rāmo dāśarathiryathā // (20.3) Par.?
eṣa dātā śaraṇyaśca yathā hyauśīnaraḥ śibiḥ / (21.1) Par.?
yaśo vitanitā svānāṃ dauṣyantiriva yajvanām // (21.2) Par.?
dhanvinām agraṇīreṣa tulyaścārjunayordvayoḥ / (22.1) Par.?
hutāśa iva durdharṣaḥ samudra iva dustaraḥ // (22.2) Par.?
mṛgendra iva vikrānto niṣevyo himavān iva / (23.1) Par.?
titikṣurvasudhevāsau sahiṣṇuḥ pitarāviva // (23.2) Par.?
pitāmahasamaḥ sāmye prasāde giriśopamaḥ / (24.1) Par.?
āśrayaḥ sarvabhūtānāṃ yathā devo ramāśrayaḥ // (24.2) Par.?
sarvasadguṇamāhātmye eṣa kṛṣṇam anuvrataḥ / (25.1) Par.?
rantideva ivodāro yayātiriva dhārmikaḥ // (25.2) Par.?
hṛtyā balisamaḥ kṛṣṇe prahrāda iva sadgrahaḥ / (26.1) Par.?
āhartaiṣo 'śvamedhānāṃ vṛddhānāṃ paryupāsakaḥ // (26.2) Par.?
rājarṣīṇāṃ janayitā śāstā cotpathagāminām / (27.1) Par.?
nigrahītā kalereṣa bhuvo dharmasya kāraṇāt // (27.2) Par.?
takṣakādātmano mṛtyuṃ dvijaputropasarjitāt / (28.1) Par.?
prapatsyata upaśrutya muktasaṅgaḥ padaṃ hareḥ // (28.2) Par.?
jijñāsitātmayāthārthyo munervyāsasutādasau / (29.1) Par.?
hitvedaṃ nṛpa gaṅgāyāṃ yāsyatyaddhākutobhayam // (29.2) Par.?
iti rājña upādiśya viprā jātakakovidāḥ / (30.1) Par.?
labdhāpacitayaḥ sarve pratijagmuḥ svakān gṛhān // (30.2) Par.?
sa eṣa loke vikhyātaḥ parīkṣiditi yat prabhuḥ / (31.1) Par.?
pūrvaṃ dṛṣṭam anudhyāyan parīkṣeta nareṣviha // (31.2) Par.?
sa rājaputro vavṛdhe āśu śukla ivoḍupaḥ / (32.1) Par.?
āpūryamāṇaḥ pitṛbhiḥ kāṣṭhābhiriva so 'nvaham // (32.2) Par.?
yakṣyamāṇo 'śvamedhena jñātidrohajihāsayā / (33.1) Par.?
rājā labdhadhano dadhyau nānyatra karadaṇḍayoḥ // (33.2) Par.?
tadabhipretam ālakṣya bhrātaro 'cyutacoditāḥ / (34.1) Par.?
dhanaṃ prahīṇam ājahrurudīcyāṃ diśi bhūriśaḥ // (34.2) Par.?
tena saṃbhṛtasambhāro dharmaputro yudhiṣṭhiraḥ / (35.1) Par.?
vājimedhaistribhirbhīto yajñaiḥ samayajaddharim // (35.2) Par.?
āhūto bhagavān rājñā yājayitvā dvijairnṛpam / (36.1) Par.?
uvāsa katicin māsān suhṛdāṃ priyakāmyayā // (36.2) Par.?
tato rājñābhyanujñātaḥ kṛṣṇayā sahabandhubhiḥ / (37.1) Par.?
yayau dvāravatīṃ brahman sārjuno yadubhirvṛtaḥ // (37.2) Par.?
Duration=0.18001294136047 secs.