Occurrences

Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śikṣāsamuccaya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)

Aṣṭasāhasrikā
ASāh, 11, 6.5 punaraparaṃ subhūte dhārmaśravaṇikaśchandiko bhaviṣyati prajñāpāramitāmudgrahītukāmo dhārayitukāmo vācayitukāmaḥ paryavāptukāmaḥ pravartayitukāmo 'ntaśo likhitukāmo 'pi bhaviṣyati gatimāṃś ca matimāṃś ca smṛtimāṃś ca bhaviṣyati /
Carakasaṃhitā
Ca, Sū., 24, 53.1 prabuddhasaṃjñaṃ matimānanubandhamupakramet /
Ca, Sū., 28, 24.1 teṣāmicchannanutpattiṃ seveta matimān sadā /
Ca, Nid., 6, 4.6 tasmāt puruṣo matimān balamātmanaḥ samīkṣya tadanurūpāṇi karmāṇyārabheta kartuṃ balasamādhānaṃ hi śarīraṃ śarīramūlaśca puruṣa iti //
Ca, Nid., 6, 6.2 tasmāt puruṣo matimānātmanaḥ śārīreṣveva yogakṣemakareṣu prayateta viśeṣeṇa śarīraṃ hyasya mūlaṃ śarīramūlaśca puruṣo bhavati //
Ca, Nid., 6, 8.4 tasmāt puruṣo matimānātmanaḥ śarīramanurakṣañchukramanurakṣet /
Ca, Nid., 6, 10.5 tasmāt puruṣo matimān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayād aviṣamam āhāram āharet //
Ca, Indr., 11, 22.1 ayogamatiyogaṃ vā śarīre matimān bhiṣak /
Ca, Cik., 1, 4, 51.1 śīlavānmatimān yukto dvijātiḥ śāstrapāragaḥ /
Ca, Cik., 2, 2, 19.1 palonmitāni matimān sādhayet salilāḍhake /
Mahābhārata
MBh, 1, 61, 19.1 sūkṣmastu matimān rājan kīrtimān yaḥ prakīrtitaḥ /
MBh, 1, 61, 60.2 matimāṃśca manuṣyendra īśvaraśceti viśrutaḥ //
MBh, 1, 61, 69.2 matimān vedavid vāgmī śatrupakṣakṣayaṃkaraḥ //
MBh, 1, 87, 6.3 vidvāṃścaivaṃ matimān āryabuddhir mamābhavat karmalokyaṃ ca sarvam /
MBh, 1, 105, 7.13 vivāhasyāparasyārthe cakāra matimān matim /
MBh, 1, 119, 43.137 dharmātmā vidurasteṣāṃ pradadau matimān matim /
MBh, 1, 130, 1.4 uvāca matimān vākyaṃ duryodhanam ariṃdamam /
MBh, 1, 136, 1.7 cintayāmāsa matimān dharmaputro yudhiṣṭhiraḥ //
MBh, 2, 5, 30.1 kaccid agniṣu te yukto vidhijño matimān ṛjuḥ /
MBh, 2, 5, 36.1 kaccid dhṛṣṭaśca śūraśca matimān dhṛtimāñ śuciḥ /
MBh, 2, 21, 7.1 uvāca matimān rājā bhīmaṃ bhīmaparākramam /
MBh, 2, 22, 42.2 viveśa rājā matimān punar bārhadrathaṃ puram //
MBh, 2, 29, 2.2 uddiśya matimān prāyānmahatyā senayā saha //
MBh, 2, 35, 27.1 yo hi dharmaṃ vicinuyād utkṛṣṭaṃ matimānnaraḥ /
MBh, 2, 41, 29.2 uvāca matimān bhīṣmastān eva vasudhādhipān //
MBh, 3, 211, 3.2 uddhartukāmo matimān putro jajñe puraṃdaraḥ //
MBh, 3, 254, 16.2 śūraḥ kṛtāstro matimān manīṣī priyaṃkaro dharmasutasya rājñaḥ //
MBh, 3, 261, 7.1 tataḥ sa rājā matimān matvātmānaṃ vayo'dhikam /
MBh, 5, 38, 34.1 avisaṃvādako dakṣaḥ kṛtajño matimān ṛjuḥ /
MBh, 7, 49, 15.1 alubdho matimān hrīmān kṣamāvān rūpavān balī /
MBh, 7, 148, 43.1 eṣa karṇo maheṣvāso matimān dṛḍhavikramaḥ /
MBh, 7, 164, 66.2 matimāñ śreyase yuktaḥ keśavo 'rjunam abravīt //
MBh, 8, 12, 69.1 āvṛtya neyeṣa punas tu yuddhaṃ pārthena sārdhaṃ matimān vimṛśya /
MBh, 8, 50, 23.1 bhūyaś covāca matimān mādhavo dharmanandanam /
MBh, 9, 46, 20.2 tatrāpyāplutya matimān brahmayoniṃ jagāma ha //
MBh, 9, 49, 9.1 āhārakāle matimān parivrāḍ janamejaya /
MBh, 12, 86, 29.2 matimān dhṛtimān dhīmān rahasyavinigūhitā //
MBh, 12, 93, 11.2 vardhate matimān rājā srotobhir iva sāgaraḥ //
MBh, 12, 120, 39.2 ataścānyanmatimān saṃdadhīta tasmād rājā buddhimantaṃ śrayeta //
MBh, 12, 133, 2.1 prahartā matimāñ śūraḥ śrutavān anṛśaṃsavān /
MBh, 12, 136, 87.1 ityuktastvaratā tena matimān palito 'bravīt /
MBh, 12, 168, 5.2 ātmamokṣanimittaṃ vai yateta matimānnaraḥ //
MBh, 12, 294, 11.1 taṃ codanābhir matimān ātmānaṃ codayed atha /
MBh, 12, 349, 2.1 tam abhikramya nāgendro matimān sa nareśvara /
MBh, 13, 121, 18.2 sukhāt sukhataraprāptim āpnute matimānnaraḥ //
MBh, 16, 2, 13.2 antajño matimāṃstasya bhavitavyaṃ tatheti tān //
Rāmāyaṇa
Rām, Bā, 1, 4.1 ātmavān ko jitakrodho matimān ko 'nasūyakaḥ /
Rām, Bā, 2, 16.1 cintayan sa mahāprājñaś cakāra matimān matim /
Rām, Ay, 94, 8.1 kaccid agniṣu te yukto vidhijño matimān ṛjuḥ /
Rām, Ay, 94, 24.1 kaccid dhṛṣṭaś ca śūraś ca dhṛtimān matimāñ śuciḥ /
Rām, Ār, 33, 33.2 amṛtānayanārthaṃ vai cakāra matimān matim //
Rām, Ki, 29, 4.1 sa tu saṃjñām upāgamya muhūrtān matimān punaḥ /
Rām, Su, 1, 172.1 sa tāṃ buddhvārthatattvena siṃhikāṃ matimān kapiḥ /
Rām, Su, 1, 185.2 nirundhantam ivākāśaṃ cakāra matimānmatim //
Rām, Su, 28, 40.2 iti saṃcintya hanumāṃścakāra matimānmatim //
Rām, Su, 47, 20.1 iti cintāṃ bahuvidhām akaronmatimān kapiḥ /
Rām, Yu, 11, 29.1 ityukte rāghavāyātha matimān aṅgado 'grataḥ /
Rām, Yu, 28, 35.2 suvelārohaṇe buddhiṃ cakāra matimānmatim //
Rām, Yu, 55, 55.1 hanūmāṃścintayāmāsa matimānmārutātmajaḥ /
Saundarānanda
SaundĀ, 8, 56.1 śrutavān matimān kulodgataḥ paramasya praśamasya bhājanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 47.3 tais tairupāyair matimān śalyaṃ vidyāt tathāharet //
AHS, Kalpasiddhisthāna, 1, 47.2 bījenānena matimān anyānyapi ca kalpayet //
AHS, Utt., 2, 32.1 sadyas tān vamanaṃ tasmāt pāyayen matimān mṛdu /
Bodhicaryāvatāra
BoCA, 3, 24.1 evaṃ gṛhītvā matimān bodhicittaṃ prasādataḥ /
Harivaṃśa
HV, 22, 16.1 diśi dakṣiṇapūrvasyāṃ turvasuṃ matimān nṛpaḥ /
Kirātārjunīya
Kir, 2, 52.1 matimān vinayapramāthinaḥ samupekṣeta samunnatiṃ dviṣaḥ /
Kir, 13, 71.2 asyānukūlaya matiṃ matimann anena sakhyā sukhaṃ samabhiyāsyasi cintitāni //
Kūrmapurāṇa
KūPur, 1, 16, 12.1 sa tasya putro matimān balirnāma mahāsuraḥ /
KūPur, 1, 16, 46.1 tataḥ kālena matimān balirvairocaniḥ svayam /
KūPur, 1, 20, 31.2 uvāsa tatra matimān lakṣmaṇena saha prabhuḥ //
KūPur, 1, 21, 22.1 jayadhvajastu matimān devaṃ nārāyaṇaṃ harim /
KūPur, 1, 21, 59.2 jayadhvajastu matimān sasmāra jagataḥ patim //
KūPur, 1, 22, 11.1 tāmabravīt sa matimān gatvā śīghrataraṃ purīm /
KūPur, 1, 22, 45.1 tasya putro 'tha matimān supratīka iti śrutaḥ /
KūPur, 1, 23, 17.1 sa tadvegena mahatā samprāpya matimān nṛpaḥ /
Liṅgapurāṇa
LiPur, 1, 65, 137.1 dhṛtimānmatimāṃstryakṣaḥ sukṛtastu yudhāṃpatiḥ /
LiPur, 1, 89, 12.2 carettu matimān bhaikṣyaṃ na tu teṣveva nityaśaḥ //
Matsyapurāṇa
MPur, 69, 15.1 matimānmānaśīlaśca nāgāyutabalo mahān /
MPur, 153, 5.1 tasmānna nīcaṃ matimāndurgahīnaṃ hi saṃtyajet /
MPur, 154, 337.1 tathā vaiśravaṇo rājā sarvārthamatimānvibhuḥ /
MPur, 170, 19.1 yaḥ paro yogamatimānyogākhyaḥ sattvameva ca /
MPur, 171, 4.1 sāṃkhyācāryo hi matimānkapilo brāhmaṇo varaḥ /
Suśrutasaṃhitā
Su, Sū., 8, 19.2 śastrāṇyetāni matimān śuddhaśaikyāyasāni tu /
Su, Sū., 14, 12.2 annāt pānāc ca matimān ācārāccāpyatandritaḥ //
Su, Sū., 37, 21.2 sāreṣv api ca kurvīta matimān vraṇadhūpanam //
Su, Sū., 38, 80.2 pravibhajya yathānyāyaṃ kurvīta matimān bhiṣak //
Su, Sū., 40, 21.2 tasmāt tiṣṭhettu matimānāgame na tu hetuṣu //
Su, Sū., 46, 458.1 evaṃ vijñāya matimān bhojanasyopakalpanām /
Su, Śār., 2, 6.3 kriyāviśeṣair matimāṃstathā cottaravastibhiḥ //
Su, Cik., 1, 43.1 saṃvṛtāsaṃvṛtāsyeṣu vraṇeṣu matimān bhiṣak /
Su, Cik., 1, 60.2 haritālaṃ ca matimāṃstatastāmavacārayet //
Su, Cik., 1, 71.2 kaphavātābhibhūtānāṃ vraṇānāṃ matimān bhiṣak //
Su, Cik., 1, 74.1 cūrṇaṃ vidadhyānmatimān prāksthānokto vidhiryathā /
Su, Cik., 1, 106.2 pragṛhyaikatra matimān romaśātanamuttamam //
Su, Cik., 3, 19.2 etaistu sthāpanopāyaiḥ sthāpayenmatimān bhiṣak //
Su, Cik., 3, 27.1 matimāṃścakrayogena hy āñchedūrvasthi nirgatam /
Su, Cik., 4, 11.2 ekāṅgagaṃ ca matimāñchṛṅgaiścāvasthitaṃ jayet //
Su, Cik., 8, 32.2 dahedyathoktaṃ matimāṃstaṃ vraṇaṃ susamāhitaḥ //
Su, Cik., 13, 3.2 yogenānena matimān pramehiṇamupācaret //
Su, Cik., 13, 20.1 yogenānena matimān sādhayed api kuṣṭhinam /
Su, Cik., 15, 18.2 tailāktayonerevaṃ tāṃ pātayenmatimān bhiṣak //
Su, Cik., 17, 32.1 kṣārāktaṃ matimān vaidyo yāvanna chidyate gatiḥ /
Su, Cik., 20, 53.1 abhijñāya tataśchittvā pradahenmatimān bhiṣak /
Su, Cik., 20, 54.1 vraṇaṃ viśuddhaṃ vijñāya ropayenmatimān bhiṣak /
Su, Cik., 22, 70.2 ṭiṇṭūkavṛntaṃ sakṣaudraṃ matimāṃstena lepayet //
Su, Cik., 24, 34.2 tailaṃ ghṛtaṃ vā matimān yuñjyādabhyaṅgasekayoḥ //
Su, Cik., 30, 28.1 mantreṇānena matimān sarvā evābhimantrayet /
Su, Cik., 37, 45.2 snehapragāḍhair matimānnirūhaiḥ samupācaret //
Su, Cik., 37, 119.1 praveśayedvā matimān bastidvāramathaiṣaṇīm /
Su, Cik., 38, 18.1 tīkṣṇair nirūhair matimān kṣāramūtrāmlasaṃyutaiḥ /
Su, Ka., 8, 129.2 vṛddhipattreṇa matimān samyagādaṃśam uddharet //
Su, Utt., 9, 25.2 bījenānena matimān teṣu karma prayojayet //
Su, Utt., 17, 14.1 kūrmapittena matimān bhāvayedrauhitena vā /
Su, Utt., 17, 58.1 matimān śuklabhāgau dvau kṛṣṇānmuktvā hyapāṅgataḥ /
Su, Utt., 17, 95.2 tataḥ sirāṃ dahedvāpi matimān kīrtitaṃ yathā //
Su, Utt., 21, 22.2 matimān dīpikātailaṃ karṇaśūlanibarhaṇam //
Su, Utt., 39, 261.2 nirūhayedvā matimān susvinnaṃ tadaharnaram //
Su, Utt., 39, 283.1 dāhajvarārtaṃ matimān vāmayet kṣipram eva ca /
Su, Utt., 44, 29.2 jātaṃ ca lehyaṃ matimān viditvā nidhāpayenmokṣakaje samudge //
Su, Utt., 55, 18.2 śakṛdvamantaṃ matimānudāvartinamutsṛjet //
Su, Utt., 58, 28.1 vidadhyānmatimāṃstatra vidhiṃ cāśmarināśanam /
Su, Utt., 58, 48.2 kṣārodakena matimān tvageloṣaṇacūrṇakam //
Su, Utt., 58, 60.1 etāni samabhāgāni matimān saha sādhayet /
Su, Utt., 58, 68.2 tugākṣīryāśca tat sarvaṃ matimān parimiśrayet //
Su, Utt., 63, 5.2 doṣāṇāṃ tatra matimān triṣaṣṭiṃ tu prayojayet //
Su, Utt., 64, 10.2 matimāṃstannimittaṃ ca nātivyāyāmamācaret //
Viṣṇupurāṇa
ViPur, 1, 15, 154.2 jarayāmāsa matimān avikāram amatsarī //
ViPur, 3, 11, 5.1 brāhme muhūrte svasthe ca mānase matimānnṛpa /
ViPur, 3, 11, 122.2 gacchedvyavāyaṃ matimānna mūtroccārapīḍitaḥ //
ViPur, 3, 12, 45.2 karmaṇā manasā vācā tadeva matimānbhajet //
ViPur, 3, 14, 22.1 api dhanyaḥ kule jāyādasmākaṃ matimānnaraḥ /
ViPur, 3, 18, 98.2 tasyāvalokanātsūryaṃ paśyeta matimānnaraḥ //
Śikṣāsamuccaya
ŚiSam, 1, 41.2 tasmād buddhānusāritvaṃ bhajeta matimān naraḥ //
Bhāratamañjarī
BhāMañj, 5, 306.1 matimāneka evāsau pāṇḍavānāṃ parāyaṇam /
Garuḍapurāṇa
GarPur, 1, 109, 15.2 vañcanaṃ cāpamānaṃ ca matimānna prakāśayet //
GarPur, 1, 112, 8.1 buddhimānmatimāṃścaiva paracittopalakṣakaḥ /
Hitopadeśa
Hitop, 1, 103.8 iti vijñāya matimān svasthānaṃ na parityajet //
Hitop, 1, 127.4 vañcanaṃ cāpamānaṃ ca matimān na prakāśayet //
Hitop, 2, 61.3 virakteśvaracihnāni jānīyān matimān naraḥ //
Hitop, 2, 141.2 snigdho 'kuśalān nivārayati yas tat karma yan nirmalaṃ sā strī yātuvidhāyinī sa matimān yaḥ sadbhir abhyarcyate /
Kathāsaritsāgara
KSS, 3, 1, 15.1 tatas tadauṣadhāsādhyaṃ matvaiko matimān bhiṣak /
KSS, 3, 3, 44.2 na punarmatimānasyai cukrodhācchāditātmane //
KSS, 3, 4, 243.2 iti saṃcintya matimānrūpamanyatsa śiśriye //
KSS, 4, 1, 55.2 vidhātum icchan nṛpatir matimān ityacintayat //
Rasahṛdayatantra
RHT, 19, 33.1 etatkurvanmatimān gorasamastupradhānam aśnīyāt /
RHT, 19, 45.2 kaṭutailenābhyaṅgaṃ vapuṣi na kuryādrasāyane matimān //
Rasamañjarī
RMañj, 2, 25.2 pūrayet sikatāpurair ā galaṃ matimān bhiṣak //
Rasaprakāśasudhākara
RPSudh, 2, 79.2 lāvakākhyaiḥ sumatimān śobhanaḥ sūryakāntivat /
RPSudh, 2, 83.1 devadārubhavenāpi pācayenmatimān bhiṣak /
RPSudh, 4, 19.3 dehaṃ lohaṃ ca matimān sudhanī sādhayedidam //
RPSudh, 4, 41.0 cūrṇaṃ kajjalasaṃkāśaṃ kārayenmatimān bhiṣak //
RPSudh, 5, 31.1 khalve piṣṭvā tu matimān sūkṣmacūrṇaṃ tu kārayet /
RPSudh, 5, 34.1 varākaṣāyairmatimān tathā kuru bhiṣagvara /
RPSudh, 5, 39.1 dhānyābhrakena tulyena mardayenmatimānbhiṣak /
RPSudh, 7, 51.2 pittarogamalamocanaṃ sadā dhārayecca matimān sukhāvaham //
RPSudh, 11, 87.1 caturguñjāpramāṇaṃ hi dāpayenmatimān bhiṣak /
RPSudh, 11, 138.2 ardhabhāgaṃ ca daradaṃ cūrṇayenmatimāṃstataḥ //
RPSudh, 11, 139.2 vartiṃ vidhāya matimān kārpāsāsthiṣu svedayet //
RPSudh, 13, 9.0 kārayenmatimān vaidyaḥ śukrastaṃbhakarīṃ vaṭīm //
Rasaratnasamuccaya
RRS, 15, 23.1 triṃśaddināni matimānarśoghnaṃ dīpanaṃ param /
Rasaratnākara
RRĀ, V.kh., 14, 1.2 vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti //
Rasendracintāmaṇi
RCint, 3, 189.2 kṣetrīkṛtanijadehaḥ kurvīta rasāyanaṃ matimān //
RCint, 3, 225.1 niṣiddhavarjaṃ matimānvicitrarasabhojanaṃ kuryāt /
Rasendrasārasaṃgraha
RSS, 1, 71.1 pūrayet sikatāpūrair ā galaṃ matimān bhiṣak /
Rasārṇava
RArṇ, 17, 156.2 bījasaṃyuktamāvartya sthāpayenmatimān sadā //
Rājanighaṇṭu
RājNigh, Rogādivarga, 62.1 vaijñānikaḥ kṛtamukhaḥ saṃkhyāvān matimān kṛtī /
RājNigh, Sattvādivarga, 107.2 vargaṃ svargasabhāsu bhāsvarabhiṣagvaryātivīryāmayadhvaṃsāścaryakarīṃ prayāti matimānenaṃ paṭhitvā prathām //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 2.1 yadyapyasmin vivṛtigaṇanā vidyate naiva śāstre lokaścāyaṃ yadapi matimān bhūyasottānavṛttiḥ /
Tantrāloka
TĀ, 16, 193.2 bhoge sādhye yadyadbahu kartavyaṃ tadāśrayenmatimān //
Vetālapañcaviṃśatikā
VetPV, Intro, 26.2 kubhuktaṃ kuśrutaṃ marma matimān na prakāśayet //
Ānandakanda
ĀK, 1, 2, 160.2 paraṃ śivaṃ parātmānaṃ pūjayenmatimān kramāt //
ĀK, 1, 15, 47.2 mṛdgomayābhyāṃ matimāṃstato vastreṇa veṣṭayet //
ĀK, 1, 15, 235.1 snigdhakeśaśca matimān bālādityasamaprabhaḥ /
ĀK, 1, 15, 251.1 balavānmatimāndhīro jīvedvarṣaśatadvayam /
ĀK, 1, 15, 462.2 bālārkābhaśca matimān pikālāpo balānvitaḥ //
ĀK, 1, 20, 124.2 pūrayedyastu matimānnāḍīśuddhirato bhavet //
Śukasaptati
Śusa, 9, 2.7 vañcanaṃ cāpamānaṃ ca matimānna prakāśayet //
Śusa, 17, 3.22 vañcanaṃ cāpamānaṃ ca matimānna prakāśayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 10.1 pūrayet sikatāpūrair ā galaṃ matimān bhiṣak /
Mugdhāvabodhinī
MuA zu RHT, 19, 9.2, 2.0 pūrvoktavidhānena śuddhaḥ san yo jātabalo bhavati sa kṣetrīkṛtanijadehaḥ akṣetraṃ kṣetraṃ kriyata iti kṣetrīkṛto nijadehaḥ śarīraṃ yena saḥ matimān rasāyanaṃ vidhivatprakurvīta //
MuA zu RHT, 19, 33.2, 14.0 etanniṣpannauṣadhabhakṣaṇaṃ kurvan matimān puruṣaḥ gorasamastupradhānaṃ goraso godugdhaṃ mastu dadhimastu evaṃpradhānamannamaśnīyāt bhuñjīta //
MuA zu RHT, 19, 45.2, 3.0 matimān rasāyane adhikaraṇe ityarthaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 31.1 tatra sarvathā matimān dīkṣeta //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 150, 50.1 surūpaḥ subhago vāgmī vikrānto matimāñchuciḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 26.1 vikrānto matimāñchūraḥ sarvalokairavañcitaḥ /