Occurrences

Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Gītagovinda
Kṛṣṇāmṛtamahārṇava
Ānandakanda
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 1, 4.1 prāggarbhadhānnān manujendrapatnī sitaṃ dadarśa dviparājamekam /
Carakasaṃhitā
Ca, Si., 12, 51.2 sa manujasukhajīvitapradātā bhavati dhṛtismṛtibuddhidharmavṛddhaḥ //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 12, 76.3 tatra marunmanujaśatasahasrāṇi hīhīkārakilakilāprakṣveḍitaśatasahasrāṇyakārṣuḥ /
LalVis, 12, 82.11 tatra devamanujaśatasahasrāṇi hāhākārakilikilāprakṣveḍitaśatasahasrāṇi prāmuñcan /
Mahābhārata
MBh, 1, 58, 25.2 asurā jajñire kṣetre rājñāṃ manujapuṃgava //
MBh, 1, 59, 13.1 kadrūśca manujavyāghra dakṣakanyaiva bhārata /
MBh, 1, 60, 6.1 atrestu bahavaḥ putrāḥ śrūyante manujādhipa /
MBh, 1, 60, 7.2 yakṣāśca manujavyāghra putrāstasya ca dhīmataḥ /
MBh, 1, 60, 68.1 ityeṣa sarvabhūtānāṃ mahatāṃ manujādhipa /
MBh, 1, 61, 4.2 jarāsaṃdha iti khyātaḥ sa āsīn manujarṣabhaḥ //
MBh, 1, 61, 7.2 dhṛṣṭaketur iti khyātaḥ sa āsīn manujeśvaraḥ //
MBh, 1, 61, 9.2 bhagadatta iti khyātaḥ sa āsīn manujeśvaraḥ //
MBh, 1, 61, 15.2 daiteyaḥ so 'bhavad rājā hārdikyo manujarṣabhaḥ //
MBh, 1, 61, 24.2 suvāstur iti vikhyātaḥ sa jajñe manujarṣabhaḥ //
MBh, 1, 61, 38.2 krātha ityabhivikhyātaḥ so 'bhavan manujādhipaḥ //
MBh, 1, 61, 44.2 daṇḍadhāra iti khyātaḥ so 'bhavan manujeśvaraḥ //
MBh, 1, 62, 4.1 caturbhāgaṃ bhuvaḥ kṛtsnaṃ sa bhuṅkte manujeśvaraḥ /
MBh, 1, 63, 15.1 tad vanaṃ manujavyāghraḥ sabhṛtyabalavāhanaḥ /
MBh, 1, 64, 28.1 tad vanaṃ nandanaprakhyam āsādya manujeśvaraḥ /
MBh, 1, 64, 31.4 śuśrāva manujavyāghro vitateṣviha karmasu //
MBh, 1, 66, 16.2 sutāṃ kaṇvasya mām evaṃ viddhi tvaṃ manujādhipa //
MBh, 1, 80, 7.2 kālaṃ varṣasahasrāntaṃ sasmāra manujādhipaḥ //
MBh, 1, 88, 26.5 vaṃśo yasya prathitaḥ kauraveyo yasmiñ jātastvaṃ manujendrakarmā /
MBh, 1, 92, 36.3 pratijñāya tu tat tasyāstatheti manujādhipaḥ /
MBh, 1, 98, 22.2 jñātvā cainaṃ sa vavre 'tha putrārthaṃ manujarṣabha /
MBh, 1, 102, 15.11 amātyo manujendrasya bāla eva yaśasvinaḥ /
MBh, 1, 107, 29.3 yathemāni nimittāni ghorāṇi manujādhipa /
MBh, 1, 111, 12.2 pitṛdevarṣimanujadeyaiḥ śatasahasraśaḥ //
MBh, 1, 112, 4.1 svargaṃ manujaśārdūla gaccheyaṃ sahitā tvayā /
MBh, 1, 112, 33.1 sā tena suṣuve devī śavena manujādhipa /
MBh, 1, 117, 24.2 aśvibhyāṃ manujavyāghrāvimau tāvapi tiṣṭhataḥ /
MBh, 1, 123, 6.28 cakāra ca tathā sarvaṃ yathoktaṃ manujarṣabha /
MBh, 1, 134, 18.21 kṣudrāḥ kapaṭino dhūrtā jāgratsu manujeśvara /
MBh, 1, 151, 25.79 mayā dṛṣṭam idaṃ satyaṃ śṛṇu tvaṃ manujādhipa /
MBh, 1, 162, 6.3 mā bhair manujaśārdūla bhadraṃ cāstu tavānagha //
MBh, 1, 162, 16.1 sa tasya manujendrasya paśyato bhagavān ṛṣiḥ /
MBh, 1, 168, 14.2 khyātaṃ puravaraṃ lokeṣvayodhyāṃ manujeśvaraḥ //
MBh, 1, 168, 25.1 dvādaśe 'tha tato varṣe sa jajñe manujarṣabha /
MBh, 1, 174, 12.1 kṛtasvastyayanāstena tataste manujādhipāḥ /
MBh, 1, 189, 49.12 avāpa sā patīn vīrān bhaumāśvī manujādhipān /
MBh, 1, 190, 5.10 krameṇa manujavyāghrāḥ pāṇiṃ gṛhṇantu pāṇḍavāḥ /
MBh, 1, 192, 5.2 kaunteyān manujendrāṇāṃ vismayaḥ samajāyata //
MBh, 1, 199, 26.3 pratasthire tato ghoraṃ vanaṃ tan manujarṣabhāḥ /
MBh, 1, 205, 2.1 teṣāṃ manujasiṃhānāṃ pañcānām amitaujasām /
MBh, 1, 212, 1.330 sā tu taṃ manujavyāghram anuraktā manasvinī /
MBh, 1, 215, 11.72 evam uktastu rudreṇa śvetakir manujādhipaḥ /
MBh, 2, 11, 33.2 sarvaṃ tasyāṃ mayā dṛṣṭaṃ tad viddhi manujādhipa //
MBh, 2, 11, 38.3 sāntvamānārthasaṃbhogair yunakti manujādhipa //
MBh, 2, 16, 18.1 sa tābhyāṃ śuśubhe rājā patnībhyāṃ manujādhipa /
MBh, 2, 16, 30.2 gaccha rājan kṛtārtho 'si nivarta manujādhipa /
MBh, 2, 16, 38.2 jagrāha manujavyāghra māṃsaśoṇitabhojanā //
MBh, 2, 16, 47.1 sā kṛtvā mānuṣaṃ rūpam uvāca manujādhipam /
MBh, 2, 20, 19.2 samaṃ tejastvayā caiva kevalaṃ manujeśvara //
MBh, 2, 31, 3.1 anye ca śataśastuṣṭair manobhir manujarṣabha /
MBh, 2, 33, 11.1 atha cintāṃ samāpede sa munir manujādhipa /
MBh, 2, 36, 13.2 atitāmrekṣaṇaḥ kopād uvāca manujādhipān //
MBh, 3, 9, 10.2 yadi syāt kṛtakāryo 'dya bhaves tvaṃ manujeśvara //
MBh, 3, 12, 69.1 evaṃ vinihataḥ saṃkhye kirmīro manujādhipa /
MBh, 3, 45, 33.1 bhavān api viviktāni tīrthāni manujeśvara /
MBh, 3, 50, 2.1 atiṣṭhan manujendrāṇāṃ mūrdhni devapatir yathā /
MBh, 3, 61, 118.2 mānuṣīṃ māṃ vijānīta manujādhipateḥ sutām /
MBh, 3, 61, 125.3 kṣipraṃ janapadaṃ gantā lābhāya manujātmaje //
MBh, 3, 63, 5.2 tena manyuparītena śapto 'smi manujādhipa //
MBh, 3, 88, 10.2 tatra vaivarṇyavarṇau ca supuṇyau manujādhipa //
MBh, 3, 90, 21.1 sa ced yathocitāṃ vṛttiṃ na dadyānmanujeśvaraḥ /
MBh, 3, 91, 4.2 agamyāni narair alpais tīrthāni manujeśvara //
MBh, 3, 100, 7.1 na cainān anvabudhyanta manujā manujottama /
MBh, 3, 100, 12.1 evaṃ prakṣīyamāṇāśca mānavā manujeśvara /
MBh, 3, 100, 16.2 ājagmuḥ paramām ārtiṃ tridaśā manujeśvara //
MBh, 3, 103, 12.1 hataśeṣās tataḥ kecit kāleyā manujottama /
MBh, 3, 104, 17.1 tasyātha manujaśreṣṭha te bhārye kamalekṣaṇe /
MBh, 3, 105, 8.1 evam uktās tato devā lokāś ca manujeśvara /
MBh, 3, 125, 20.1 etat prasravaṇaṃ puṇyam indrasya manujādhipa /
MBh, 3, 140, 6.2 yakṣendraṃ manujaśreṣṭha māṇibhadram upāsate //
MBh, 3, 185, 36.1 taṃ dṛṣṭvā manujendrendra manur matsyaṃ jalārṇave /
MBh, 3, 185, 37.2 manur manujaśārdūla tasmiñśṛṅge nyaveśayat //
MBh, 3, 185, 39.1 sa tatāra tayā nāvā samudraṃ manujeśvara /
MBh, 3, 186, 17.2 ādito manujavyāghra kṛtsnasya jagataḥ kṣaye //
MBh, 3, 186, 23.3 lokānāṃ manujavyāghra pralayaṃ taṃ vidur budhāḥ //
MBh, 3, 186, 29.1 bahavo mleccharājānaḥ pṛthivyāṃ manujādhipa /
MBh, 3, 186, 34.1 yugānte manujavyāghra bhavanti bahujantavaḥ /
MBh, 3, 186, 34.3 rasāś ca manujavyāghra na tathā svāduyoginaḥ //
MBh, 3, 186, 43.2 āśramā manujavyāghra na bhavanti yugakṣaye //
MBh, 3, 186, 58.1 tato dinakarair dīptaiḥ saptabhir manujādhipa /
MBh, 3, 186, 76.1 tatas taṃ mārutaṃ ghoraṃ svayambhūr manujādhipa /
MBh, 3, 186, 92.1 tataḥ praviṣṭas tatkukṣiṃ sahasā manujādhipa /
MBh, 3, 186, 103.1 mandaraṃ manujavyāghra nīlaṃ cāpi mahāgirim /
MBh, 3, 186, 106.1 siṃhān vyāghrān varāhāṃś ca nāgāṃś ca manujādhipa /
MBh, 3, 186, 114.2 āste manujaśārdūla kṛtsnam ādāya vai jagat //
MBh, 3, 218, 26.1 āgamya manujavyāghra saha devyā paraṃtapa /
MBh, 3, 240, 41.1 tato manujaśārdūlo yojayāmāsa vāhinīm /
MBh, 3, 275, 37.2 tam uvāca pitā bhūyaḥ prahṛṣṭo manujādhipa /
MBh, 3, 282, 2.2 putrahetoḥ parām ārtiṃ jagāma manujarṣabha //
MBh, 3, 299, 28.2 śvobhūte manujavyāghrāśchannavāsārtham udyatāḥ //
MBh, 4, 1, 2.76 śvobhūte manujavyāghrāśchannavāsārtham udyatāḥ /
MBh, 4, 1, 8.2 tasyaiva varadānena dharmasya manujādhipa /
MBh, 5, 36, 55.2 bhinnānāṃ vai manujendra parāyaṇaṃ na vidyate kiṃcid anyad vināśāt //
MBh, 5, 59, 3.2 śaktiṃ saṃkhyātum ārebhe tadā vai manujādhipaḥ //
MBh, 5, 126, 23.1 vaikartanaṃ tvāṃ ca māṃ ca trīn etānmanujarṣabha /
MBh, 5, 126, 27.1 taṃ prasthitam abhiprekṣya bhrātaro manujarṣabham /
MBh, 5, 156, 11.1 nikārā manujaśreṣṭha pāṇḍavaistvatpratīkṣayā /
MBh, 6, 8, 20.2 utsedho vṛkṣarājasya divaspṛṅ manujeśvara //
MBh, 6, 9, 8.1 śṛṅgāṇi vai śṛṅgavatastrīṇyeva manujādhipa /
MBh, 6, 11, 6.1 tathā trīṇi sahasrāṇi tretāyāṃ manujādhipa /
MBh, 6, 13, 16.1 avaśiṣṭeṣu varṣeṣu vakṣyāmi manujeśvara /
MBh, 6, 50, 104.2 bhīmaseno rathāt tūrṇaṃ pupluve manujarṣabha //
MBh, 6, 57, 2.2 pañcabhir manujavyāghrair gajaiḥ siṃhaśiśuṃ yathā //
MBh, 6, 77, 12.1 maṇḍalaṃ manujaśreṣṭha nānāśastrasamākulam /
MBh, 6, 92, 38.2 avaplutya rathāt tūrṇaṃ savrīḍo manujādhipaḥ //
MBh, 6, 108, 37.2 parirakṣanti rājānaṃ yamau ca manujeśvaram //
MBh, 6, 112, 71.1 amoghā hyapatan bāṇāḥ pituste manujeśvara /
MBh, 7, 54, 26.1 yadi ca manujapannagāḥ piśācā rajanicarāḥ patagāḥ surāsurāśca /
MBh, 7, 63, 33.1 bahurathamanujāśvapattināgaṃ pratibhayanisvanam adbhutābharūpam /
MBh, 7, 90, 2.3 ārtapralāpāṃśca bahūnmanujādhipasattama //
MBh, 7, 119, 20.2 na hi śakyā raṇe jetuṃ sātvatā manujarṣabha //
MBh, 7, 164, 112.1 ya iṣṭvā manujendreṇa drupadena mahāmakhe /
MBh, 7, 171, 21.2 vāhanāni ca hṛṣṭāni yodhāśca manujeśvara //
MBh, 8, 24, 77.2 devair manujaśārdūla dviṣatām abhimardane //
MBh, 8, 40, 48.1 yudhyamānāṃs tu tāñ śūrān manujendraḥ pratāpavān /
MBh, 9, 28, 52.2 astambhayata toyaṃ ca māyayā manujādhipaḥ //
MBh, 9, 40, 15.1 dṛṣṭvā tad avakīrṇaṃ tu rāṣṭraṃ sa manujādhipaḥ /
MBh, 11, 4, 15.2 sa pramokṣāya labhate panthānaṃ manujādhipa //
MBh, 12, 22, 7.1 na tyāgo na punar yācñā na tapo manujeśvara /
MBh, 12, 59, 16.1 te mohavaśam āpannā mānavā manujarṣabha /
MBh, 12, 66, 4.1 sarvāṇyetāni kaunteya vidyante manujarṣabha /
MBh, 12, 122, 55.1 iti te sarvam ākhyātaṃ yo daṇḍo manujarṣabha /
MBh, 12, 162, 28.3 udīcyāṃ diśi yad vṛttaṃ mleccheṣu manujādhipa //
MBh, 12, 279, 18.2 sukṛtakṣayād duṣkṛtaṃ ca tad viddhi manujādhipa //
MBh, 12, 289, 46.1 akhaṇḍam api vā māsaṃ satataṃ manujeśvara /
MBh, 12, 290, 4.1 yasminna vibhramāḥ kecid dṛśyante manujarṣabha /
MBh, 12, 305, 20.1 sasāṃkhyadhāraṇaṃ caiva viditvā manujarṣabha /
MBh, 13, 1, 74.2 svakarmapratyayāṃl lokāṃstrīn viddhi manujarṣabha //
MBh, 13, 6, 46.1 bhavati manujalokād devaloko viśiṣṭo bahutarasusamṛddhyā mānuṣāṇāṃ gṛhāṇi /
MBh, 13, 17, 29.2 yacchrutvā manujaśreṣṭha sarvān kāmān avāpsyasi //
MBh, 13, 43, 22.1 etā hi manujavyāghra tīkṣṇāstīkṣṇaparākramāḥ /
MBh, 13, 48, 34.2 manujavyāghra bhavati tatra me nāsti saṃśayaḥ //
MBh, 13, 55, 24.2 sabhāryasya vanaṃ bhūyastad viddhi manujādhipa //
MBh, 13, 56, 1.3 yadarthaṃ tvāham ucchettuṃ samprāpto manujādhipa //
MBh, 13, 57, 25.2 brahmadeyāṃ sutāṃ dattvā prāpnoti manujarṣabha //
MBh, 13, 64, 2.2 suvarṇaṃ manujendreṇa hariścandreṇa kīrtitam //
MBh, 13, 65, 43.2 sarvatra vijayaṃ cāpi labhate manujādhipa //
MBh, 13, 66, 19.1 toyado manujavyāghra svargaṃ gatvā mahādyute /
MBh, 13, 83, 20.2 śāstramārgānusāreṇa tad viddhi manujarṣabha //
MBh, 13, 107, 92.1 bhuñjāno manujavyāghra naiva śaṅkāṃ samācaret /
MBh, 13, 107, 111.2 tad āvaset sadā prājño bhavārthī manujeśvara //
MBh, 13, 107, 126.2 śvitriṇāṃ ca kule jātāṃ trayāṇāṃ manujeśvara //
MBh, 13, 116, 58.2 abhakṣaṇe sarvasukhaṃ māṃsasya manujādhipa //
MBh, 13, 128, 48.1 prajāḥ pālayate yo hi dharmeṇa manujādhipaḥ /
MBh, 13, 153, 31.1 vedaśāstrāṇi sarvāṇi dharmāṃśca manujeśvara /
MBh, 15, 7, 2.1 mūrdhānaṃ ca tavāghrātum icchāmi manujādhipa /
MBh, 15, 25, 10.2 sa putraṃ manujaiśvarye niveśya vanam āviśat //
MBh, 18, 1, 18.2 svargo 'yaṃ neha vairāṇi bhavanti manujādhipa //
MBh, 18, 5, 7.2 gantavyaṃ karmaṇām ante sarveṇa manujādhipa /
Rāmāyaṇa
Rām, Bā, 43, 7.1 pitāmahānāṃ sarveṣāṃ tvam atra manujādhipa /
Rām, Bā, 44, 18.3 utpetur manujaśreṣṭha tasmād apsaraso 'bhavan //
Rām, Ay, 5, 23.1 guruṇā tv abhyanujñāto manujaughaṃ visṛjya tam /
Rām, Ay, 10, 17.2 manujo manujavyāghrād rāmād anyo na vidyate //
Rām, Ay, 11, 5.1 mṛte mayi gate rāme vanaṃ manujapuṃgave /
Rām, Ay, 16, 17.2 kiṃnimittam apūrvo 'yaṃ vikāro manujādhipe //
Rām, Ay, 16, 34.1 kiṃ punar manujendreṇa svayaṃ pitrā pracoditaḥ /
Rām, Ay, 18, 10.1 nirmanuṣyām imāṃ sarvām ayodhyāṃ manujarṣabha /
Rām, Ay, 85, 4.2 mama prītir yathārūpā tvam arho manujarṣabha //
Rām, Ay, 96, 15.2 mātṝṇāṃ manujavyāghraḥ sarvāsāṃ satyasaṃgaraḥ //
Rām, Ār, 13, 26.1 mātaṃgyās tv atha mātaṃgā apatyaṃ manujarṣabha /
Rām, Ār, 13, 29.2 brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś ca manujarṣabha //
Rām, Ki, 17, 30.2 indriyaiḥ kāmavṛttaḥ san kṛṣyase manujeśvara //
Rām, Ki, 40, 47.2 manujapatisutāṃ yathā labhadhvaṃ tad adhiguṇaṃ puruṣārtham ārabhadhvam //
Rām, Su, 4, 24.1 sītām apaśyanmanujeśvarasya rāmasya patnīṃ vadatāṃ varasya /
Rām, Su, 12, 51.1 evaṃ tu matvā hanumānmahātmā pratīkṣamāṇo manujendrapatnīm /
Rām, Su, 26, 9.1 tarasvinau dhārayatā mṛgasya sattvena rūpaṃ manujendraputrau /
Rām, Su, 33, 46.1 sa tvāṃ manujaśārdūlaḥ kṣipraṃ prāpsyati rāghavaḥ /
Rām, Yu, 25, 21.1 dīyatām abhisatkṛtya manujendrāya maithilī /
Rām, Yu, 47, 118.3 rathasthaṃ rāvaṇaṃ saṃkhye dadarśa manujādhipaḥ //
Rām, Yu, 71, 9.1 manujendrārtarūpeṇa yad uktastvaṃ hanūmatā /
Rām, Yu, 71, 21.1 manujavara na kālaviprakarṣo ripunidhanaṃ prati yat kṣamo 'dya kartum /
Rām, Yu, 116, 8.2 yady asmān manujendra tvaṃ bhaktān bhṛtyān na śādhi hi //
Rām, Yu, 116, 64.2 dadau śataṃ vṛṣān pūrvaṃ dvijebhyo manujarṣabhaḥ //
Rām, Yu, 116, 66.2 sugrīvāya srajaṃ divyāṃ prāyacchan manujarṣabhaḥ //
Rām, Utt, 70, 3.1 niḥsattvaṃ ca vanaṃ jātaṃ śūnyaṃ manujavarjitam /
Rām, Utt, 70, 19.2 prahṛṣṭamanujākīrṇaṃ devarājyaṃ yathā divi //
Saundarānanda
SaundĀ, 3, 26.1 atha bhājanīkṛtamavekṣya manujapatimṛddhisaṃpadā /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 63.1 amahendraguṇas tatra manujendraḥ prajāpriyaḥ /
Daśakumāracarita
DKCar, 1, 2, 21.2 tataḥ kasyāpi punnāgabhūruhasya chāyāśītale tale saṃviṣṭena manujanāthena sapraṇayamabhāṇi sakhe kālametāvantaṃ deśe kasmin prakāreṇa kenāsthāyi bhavatā saṃprati kutra gamyate taruṇī keyaṃ eṣa parijanaḥ sampāditaḥ kathaṃ kathaya iti //
DKCar, 2, 6, 66.1 so 'yamartho viditabhāvayā mayā svamātre tayā ca tanmātre mahiṣyā ca manujendrāya nivedayiṣyate //
DKCar, 2, 9, 24.0 tato rājā muniṃ savinayaṃ vyajijñapat bhagavan tava prasādād asmābhir manujamanorathādhikam avāṅmanasagocaraṃ sukhamadhigatam //
Divyāvadāna
Divyāv, 2, 435.0 śivavaruṇakuberaśakrabrahmādyāsuramanujoragayakṣadānavendrāḥ vyasanamatibhayaṃ vayaṃ prapannā vigatabhayā hi bhavantu no 'dya nāthāḥ //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 60.1 etāvad abhidhāya visarjitasurāsuramunimanujamaṇḍalaḥ sasaṃbhramopagatanāradaskandhavinyasyahastaḥ samucitāhnikakaraṇāyodatiṣṭhat //
Matsyapurāṇa
MPur, 34, 8.2 kālaṃ varṣasahasrāntaṃ sasmāra manujādhipaḥ //
MPur, 42, 29.2 vaṃśo yasya prathitaṃ pauraveyo yasmiñjātastvaṃ manujendrakalpaḥ //
MPur, 119, 43.2 sarvāhāraparityāgaṃ kṛtvā tu manujeśvaraḥ //
MPur, 154, 442.2 manujāsthimayīṃ mālāmābabandha ca pāṇinā //
MPur, 154, 525.2 yairahaṃ toṣitaḥ pūrvaṃ ta ete manujottamāḥ //
Viṣṇupurāṇa
ViPur, 3, 7, 16.2 surapaśumanujādikalpanābhirharirakhilābhirudīryate tathaikaḥ //
ViPur, 3, 7, 17.2 surapaśumanujādayastathānte guṇakaluṣeṇa sanātanena tena //
ViPur, 3, 8, 30.1 paśupālyaṃ vaṇijyaṃ ca kṛṣiṃ ca manujeśvara /
ViPur, 3, 10, 5.1 yugmāṃstu prāṅmukhānviprānbhojayenmanujeśvara /
ViPur, 3, 13, 11.2 divā ca bhaktaṃ bhoktavyamamāṃsaṃ manujarṣabha //
Bhāgavatapurāṇa
BhāgPur, 11, 5, 40.2 ye pibanti jalaṃ tāsāṃ manujā manujeśvara /
Garuḍapurāṇa
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
Gītagovinda
GītGov, 2, 12.2 pītavasanam anugatamunimanujasurāsuravaraparivāram //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 167.1 tāvat pāpāni dehe 'smiṃs tiṣṭhanti manujādhipa /
Ānandakanda
ĀK, 1, 21, 110.1 sarvalohaṃ ca kanakaṃ divyaṃ manujadurlabham /
Janmamaraṇavicāra
JanMVic, 1, 149.3 svayaṃbhūmunidevarṣimanujādibhuvāṃ gṛhe //
Mugdhāvabodhinī
MuA zu RHT, 1, 6.2, 7.0 atra mahīpadena mahīmadhikṛtya nivasanti ye manujādayas ta eva lakṣaṇāvṛttitvāt //
Rasasaṃketakalikā
RSK, 2, 5.2 taccaturdaśavarṇāḍhyaṃ manujārhaṃ rujāpaham //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 3.2 devamunimanujavandyā haratu sadā narmadā duritam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 26.1 tato 'haṃ tvarayā gatvā tanmukhe manujeśvara /