Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3154
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gandharva uvāca / (1.1) Par.?
evam uktvā tatastūrṇaṃ jagāmordhvam aninditā / (1.2) Par.?
*tapatī tapatītyevaṃ vilalāpāturo nṛpaḥ / (1.3) Par.?
*prāskhalaccāsakṛd rājā punar utthāya dhāvati / (1.4) Par.?
*dhāvamānastu tapatīm adṛṣṭvaiva mahīpatiḥ / (1.5) Par.?
sa tu rājā punar bhūmau tatraiva nipapāta ha / (1.6) Par.?
*anveṣamāṇaḥ sabalastaṃ rājānaṃ nṛpottamam // (1.7) Par.?
amātyaḥ sānuyātrastu taṃ dadarśa mahāvane / (2.1) Par.?
kṣitau nipatitaṃ kāle śakradhvajam ivocchritam // (2.2) Par.?
taṃ hi dṛṣṭvā maheṣvāsaṃ niraśvaṃ patitaṃ kṣitau / (3.1) Par.?
babhūva so 'sya sacivaḥ saṃpradīpta ivāgninā // (3.2) Par.?
tvarayā copasaṃgamya snehād āgatasaṃbhramaḥ / (4.1) Par.?
taṃ samutthāpayāmāsa nṛpatiṃ kāmamohitam // (4.2) Par.?
bhūtalād bhūmipāleśaṃ piteva patitaṃ sutam / (5.1) Par.?
prajñayā vayasā caiva vṛddhaḥ kīrtyā damena ca // (5.2) Par.?
amātyastaṃ samutthāpya babhūva vigatajvaraḥ / (6.1) Par.?
uvāca cainaṃ kalyāṇyā vācā madhurayotthitam / (6.2) Par.?
mā bhair manujaśārdūla bhadraṃ cāstu tavānagha // (6.3) Par.?
kṣutpipāsāpariśrāntaṃ tarkayāmāsa taṃ nṛpam / (7.1) Par.?
patitaṃ pātanaṃ saṃkhye śātravāṇāṃ mahītale // (7.2) Par.?
vāriṇātha suśītena śirastasyābhyaṣecayat / (8.1) Par.?
aspṛśan mukuṭaṃ rājñaḥ puṇḍarīkasugandhinā // (8.2) Par.?
tataḥ pratyāgataprāṇastad balaṃ balavān nṛpaḥ / (9.1) Par.?
sarvaṃ visarjayāmāsa tam ekaṃ sacivaṃ vinā // (9.2) Par.?
tatastasyājñayā rājño vipratasthe mahad balam / (10.1) Par.?
sa tu rājā giriprasthe tasmin punar upāviśat / (10.2) Par.?
*cintayānastu tapatīṃ tadrūpākṛṣṭamānasaḥ / (10.3) Par.?
*unmattaka ivāsaṃjñastadāsīd bharatarṣabhaḥ // (10.4) Par.?
tatastasmin girivare śucir bhūtvā kṛtāñjaliḥ / (11.1) Par.?
ārirādhayiṣuḥ sūryaṃ tasthāvūrdhvabhujaḥ kṣitau / (11.2) Par.?
*pūjayāno dinakaraṃ bhaktiyukto mahīpatiḥ // (11.3) Par.?
jagāma manasā caiva vasiṣṭham ṛṣisattamam / (12.1) Par.?
purohitam amitraghnastadā saṃvaraṇo nṛpaḥ // (12.2) Par.?
naktaṃdinam athaikasthe sthite tasmiñ janādhipe / (13.1) Par.?
athājagāma viprarṣistadā dvādaśame 'hani // (13.2) Par.?
sa viditvaiva nṛpatiṃ tapatyā hṛtamānasam / (14.1) Par.?
divyena vidhinā jñātvā bhāvitātmā mahān ṛṣiḥ // (14.2) Par.?
tathā tu niyatātmānaṃ sa taṃ nṛpatisattamam / (15.1) Par.?
ābabhāṣe sa dharmātmā tasyaivārthacikīrṣayā / (15.2) Par.?
*bhadraṃ te rājaśārdūla tapatī yācate hyaham / (15.3) Par.?
*vivasvatastadarthe cetyuktvāgād ṛṣisattamaḥ // (15.4) Par.?
sa tasya manujendrasya paśyato bhagavān ṛṣiḥ / (16.1) Par.?
ūrdhvam ācakrame draṣṭuṃ bhāskaraṃ bhāskaradyutiḥ / (16.2) Par.?
*yojanānāṃ tu niyutaṃ kṣaṇād gatvā tapodhanaḥ // (16.3) Par.?
sahasrāṃśuṃ tato vipraḥ kṛtāñjalir upasthitaḥ / (17.1) Par.?
vasiṣṭho 'ham iti prītyā sa cātmānaṃ nyavedayat // (17.2) Par.?
tam uvāca mahātejā vivasvān munisattamam / (18.1) Par.?
maharṣe svāgataṃ te 'stu kathayasva yathecchasi / (18.2) Par.?
*gandharvaḥ / (18.3) Par.?
*vasiṣṭhaḥ / (18.4) Par.?
*sūryaḥ / (18.5) Par.?
*yojanānāṃ catuḥṣaṣṭiṃ nimeṣāt triṃśataṃ tathā / (18.6) Par.?
*aśvair gacchati nityaṃ yastatpārśvastho 'bravīd idam / (18.7) Par.?
*ajāya lokatrayabhāvanāya / (18.8) Par.?
*bhūtātmane gopataye vṛṣāya / (18.9) Par.?
*sūryāya sargapralayālayāya / (18.10) Par.?
*namo mahākāruṇikottamāya / (18.11) Par.?
*vivasvate jñānabhṛd antarātmane / (18.12) Par.?
*jagatpradīpāya jagaddhitaiṣiṇe / (18.13) Par.?
*svayaṃbhuve dīptasahasracakṣuṣe / (18.14) Par.?
*surottamāyāmitatejase namaḥ / (18.15) Par.?
*stuto 'smi varadaste 'haṃ varaṃ varaya suvrata / (18.16) Par.?
*stutistvayoktā bhaktānāṃ japyeyaṃ varado 'smyaham / (18.17) Par.?
*namaḥ savitre jagadekacakṣuṣe / (18.18) Par.?
*jagatprasūtisthitināśahetave / (18.19) Par.?
*trayīmayāya triguṇātmadhāriṇe / (18.20) Par.?
*viriñcinārāyaṇaśaṃkarātmane / (18.21) Par.?
*yad icchasi mahābhāga mattaḥ pravadatāṃ vara / (18.22) Par.?
*tat te dadyām abhipretaṃ yadyapi syāt sudurlabham / (18.23) Par.?
*evam uktaḥ sa tenarṣir vasiṣṭhaḥ pratyabhāṣata / (18.24) Par.?
*praṇipatya vivasvantaṃ bhānumantaṃ mahātapāḥ // (18.25) Par.?
Duration=0.11039900779724 secs.