Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mukundamālā
Mātṛkābhedatantra
Rasaratnasamuccaya
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Janmamaraṇavicāra
Kauśikasūtrakeśavapaddhati
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 1, 2, 1, 7.0 pra nūnaṃ brahmaṇaspatir mantraṃ vadaty ukthyam ity ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
Aitareyabrāhmaṇa
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ vā alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
AB, 6, 1, 5.0 tān ha rājā madayām eva cakāra te hocuḥ svena vai no mantreṇa grāvṇo 'bhiṣṭautīti hantāsyānyābhir ṛgbhir mantram āpṛṇacāmeti tatheti tasya hānyābhir ṛgbhir mantram āpapṛcus tato hainān na madayāṃcakāra tad yad asyānyābhir ṛgbhir mantram āpṛñcanti śāntyā eva //
AB, 6, 1, 5.0 tān ha rājā madayām eva cakāra te hocuḥ svena vai no mantreṇa grāvṇo 'bhiṣṭautīti hantāsyānyābhir ṛgbhir mantram āpṛṇacāmeti tatheti tasya hānyābhir ṛgbhir mantram āpapṛcus tato hainān na madayāṃcakāra tad yad asyānyābhir ṛgbhir mantram āpṛñcanti śāntyā eva //
AB, 6, 1, 5.0 tān ha rājā madayām eva cakāra te hocuḥ svena vai no mantreṇa grāvṇo 'bhiṣṭautīti hantāsyānyābhir ṛgbhir mantram āpṛṇacāmeti tatheti tasya hānyābhir ṛgbhir mantram āpapṛcus tato hainān na madayāṃcakāra tad yad asyānyābhir ṛgbhir mantram āpṛñcanti śāntyā eva //
Atharvaveda (Paippalāda)
AVP, 1, 53, 4.2 samānaṃ mantram abhi mantrayādhvā imaṃ paścād upa jīvātha sarve //
Atharvaveda (Śaunaka)
AVŚ, 5, 20, 11.2 vāgvīva mantraṃ pra bharasva vācam sāṃgrāmajityāyeṣam ud vadeha //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 8, 5.1 mantraṃ codāharanti ūrjasvān payasvān payasā pinvamāno 'smān vanaspate payasābhyāvavṛtsva iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 31, 5.6 akṣispando duḥsvapna iṣṭir asaṃpad yo no dveṣṭi tam ṛcchatv ity etaṃ mantraṃ japaty upabādha upabādhe ca yathāliṅgaṃ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 3.0 atha yatra hrasvo mantraḥ syād dīrghaṃ karma karmādau mantraṃ japet //
BhārŚS, 1, 18, 7.1 manasā mantraṃ japati //
BhārŚS, 7, 23, 14.0 yady ādiṣṭo bhakṣayed etaṃ mantram uktvā bhakṣayed etaṃ mantram uktvā bhakṣayet //
BhārŚS, 7, 23, 14.0 yady ādiṣṭo bhakṣayed etaṃ mantram uktvā bhakṣayed etaṃ mantram uktvā bhakṣayet //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 2, 5.2 alābuvīṇāpiśīlī ca yaṃ mantram adhijagmatuḥ /
Gobhilagṛhyasūtra
GobhGS, 2, 8, 13.0 tasya mukhyān prāṇān saṃmṛśan ko 'si katamo 'sīty etaṃ mantraṃ japati //
GobhGS, 3, 7, 17.0 paścād agner bhūmau nyañcau pāṇī pratiṣṭhāpya namaḥ pṛthivyā ity etaṃ mantraṃ japati //
GobhGS, 3, 7, 21.0 uttarato 'gner darbhastambaṃ samūlaṃ pratiṣṭhāpya somo rājety etaṃ mantraṃ japati yāṃ saṃdhāṃ sam adhatteti ca //
GobhGS, 3, 9, 3.0 namaḥ pṛthivyā ity etaṃ mantraṃ na japati //
GobhGS, 4, 8, 14.0 prāṅ vodaṅ vā grāmān niṣkramya catuṣpathe parvate vāraṇyair gomayaiḥ sthaṇḍilaṃ pratāpyāpohyāṅgārān mantraṃ manasānudrutya sarpir āsyena juhuyāt //
Gopathabrāhmaṇa
GB, 2, 1, 2, 36.0 sa etaṃ mantram apaśyat //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 10, 7.18 iti mantraṃ saṃnamati //
HirGS, 2, 11, 1.12 iti mantraṃ saṃnamati //
HirGS, 2, 11, 2.3 iti mantraṃ saṃnamati //
Kauśikasūtra
KauśS, 8, 1, 20.0 patnī mantraṃ saṃnamayati //
KauśS, 8, 4, 12.0 yathāsavaṃ mantraṃ saṃnamayati //
Kāṭhakasaṃhitā
KS, 8, 7, 16.0 mantram evāsmai gṛhṇāti //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 1, 1.1 upaprayanto adhvaraṃ mantraṃ vocemāgnaye /
MS, 2, 1, 11, 18.0 sa etaṃ mantram apaśyat //
Taittirīyabrāhmaṇa
TB, 1, 1, 10, 3.6 ahe budhniya mantraṃ me gopāyeti /
TB, 1, 1, 10, 5.4 ahe budhniya mantraṃ me gopāyety āha /
TB, 1, 1, 10, 5.5 mantram evaitena śriyaṃ spṛṇoti /
TB, 1, 2, 1, 26.7 ahe budhniya mantraṃ me gopāya /
Taittirīyasaṃhitā
TS, 1, 5, 4, 4.1 sa etaṃ kasarṇīraḥ kādraveyo mantram apaśyat //
TS, 1, 5, 4, 9.1 saitaṃ mantram apaśyat //
TS, 1, 5, 5, 1.1 upaprayanto adhvaram mantraṃ vocemāgnaye /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 4, 8.0 dhātau dhātau mantram āvartayati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 11.1 upaprayanto adhvaraṃ mantraṃ vocemāgnaye /
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 1.1 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 5, 4, 27.2 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 5, 4, 36.4 prajāṃ me naryājugupa iti gārhapatyam annaṃ me budhyājugupa iti dakṣiṇāgniṃ saprathaḥ sabhāṃ me 'jugupas tāṃ me punar dehīti sabhyam ahirbudhnya mantraṃ me 'jugupas taṃ me punar dehīty āvasathyam //
Āpastambaśrautasūtra
ĀpŚS, 6, 12, 1.0 sauryaṃ havir iti prātarmantraṃ saṃnamati //
ĀpŚS, 6, 26, 3.1 ajūgupatam abhyarākṣīd iti mantraṃ saṃnamati //
ĀpŚS, 6, 26, 5.2 ajūgupa iti mantraṃ saṃnamati //
ĀpŚS, 6, 28, 14.1 yad araṇyoḥ samārūḍhaḥ syān nirvartamāna etaṃ mantraṃ japet //
ĀpŚS, 18, 7, 6.1 virāṭchandasa iti bhakṣamantraṃ namati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 10, 9.2 uktvā mantraṃ spṛśed apa ālabhyātmānam eva ca //
ŚāṅkhGS, 1, 14, 1.0 iyaṃ nāry upabrūte lājān āvapantikā śivā jñātibhyo bhūyāsaṃ ciraṃ jīvatu me patiḥ svāheti tiṣṭhantī juhoti patir mantraṃ japati //
ŚāṅkhGS, 2, 7, 18.0 evamevam ṛṣer yasya yasya yo yo mantro yaddevatyo yacchandāś ca tathā tathā taṃ taṃ mantram anubrūyāt //
Ṛgveda
ṚV, 1, 31, 13.2 yo rātahavyo 'vṛkāya dhāyase kīreś cin mantram manasā vanoṣi tam //
ṚV, 1, 40, 5.1 pra nūnam brahmaṇaspatir mantraṃ vadaty ukthyam /
ṚV, 1, 40, 6.1 tam id vocemā vidatheṣu śambhuvam mantraṃ devā anehasam /
ṚV, 1, 74, 1.1 upaprayanto adhvaram mantraṃ vocemāgnaye /
ṚV, 2, 35, 2.1 imaṃ sv asmai hṛda ā sutaṣṭam mantraṃ vocema kuvid asya vedat /
ṚV, 7, 7, 6.1 ete dyumnebhir viśvam ātiranta mantraṃ ye vāraṃ naryā atakṣan /
ṚV, 7, 32, 13.1 mantram akharvaṃ sudhitaṃ supeśasaṃ dadhāta yajñiyeṣv ā /
ṚV, 10, 106, 11.1 ṛdhyāma stomaṃ sanuyāma vājam ā no mantraṃ sarathehopa yātam /
ṚV, 10, 191, 3.2 samānam mantram abhi mantraye vaḥ samānena vo haviṣā juhomi //
Arthaśāstra
ArthaŚ, 1, 15, 10.1 teṣāṃ hi pramādamadasuptapralāpāḥ kāmādir utsekaḥ pracchanno 'vamato vā mantraṃ bhinatti //
ArthaŚ, 1, 15, 11.1 tasmād rakṣen mantram //
ArthaŚ, 1, 15, 15.1 saiṣā mantriparamparā mantraṃ bhinatti //
ArthaŚ, 1, 15, 20.1 tasmād buddhivṛddhaiḥ sārdham adhyāsīta mantram //
ArthaŚ, 1, 15, 60.2 evam aśrutaśāstrārtho na mantraṃ śrotum arhati //
ArthaŚ, 1, 19, 13.1 ṣaṣṭhe svairavihāraṃ mantraṃ vā seveta //
ArthaŚ, 1, 19, 21.1 saptame mantram adhyāsīta gūḍhapuruṣāṃśca preṣayet //
ArthaŚ, 2, 9, 26.1 yaścāsya paraviṣaye saṃcāraṃ kuryāt tam anupraviśya mantraṃ vidyāt //
ArthaŚ, 4, 11, 10.1 hiṃsrastenānāṃ putradāram asamantraṃ visṛjet samantram ādadīta //
ArthaŚ, 4, 11, 10.1 hiṃsrastenānāṃ putradāram asamantraṃ visṛjet samantram ādadīta //
Carakasaṃhitā
Ca, Śār., 8, 39.2 karṇe cāsyā mantramimamanukūlā strī japet /
Mahābhārata
MBh, 2, 13, 47.1 tato vayaṃ mahārāja taṃ mantraṃ pūrvamantritam /
MBh, 3, 132, 15.1 rarakṣa sā cāpyati taṃ sumantraṃ jāto 'py evaṃ na sa śuśrāva vipraḥ /
MBh, 3, 289, 16.3 imaṃ mantraṃ gṛhāṇa tvam āhvānāya divaukasām //
MBh, 5, 31, 3.2 atho mantraṃ mantrayitvā anyonyenātihṛṣṭavat //
MBh, 5, 33, 18.1 yasya kṛtyaṃ na jānanti mantraṃ vā mantritaṃ pare /
MBh, 5, 33, 58.2 alpaprajñaiḥ saha mantraṃ na kuryān na dīrghasūtrair alasaiścāraṇaiśca //
MBh, 5, 38, 15.1 yasya mantraṃ na jānanti bāhyāścābhyantarāśca ye /
MBh, 5, 38, 18.1 nāsuhṛt paramaṃ mantraṃ bhāratārhati veditum /
MBh, 5, 55, 3.2 mantraṃ jijñāsamānaḥ san bībhatsuḥ samayojayat //
MBh, 5, 80, 5.2 yathā ca saṃjayo rājñā mantraṃ rahasi śrāvitaḥ //
MBh, 5, 145, 4.2 ānāyya kṛṣṇaṃ dāśārhaṃ punar mantram amantrayan //
MBh, 5, 192, 5.2 mantraṃ rājā mantrayāmāsa rājan yad yad yuktaṃ rakṣaṇe vai prajānām //
MBh, 6, 93, 2.1 samāgamya mahārāja mantraṃ cakrur vivakṣitam /
MBh, 6, 103, 46.2 rucite tava vārṣṇeya mantraṃ pṛcchāma kauravam //
MBh, 6, 103, 52.2 praṇamya śirasā cainaṃ mantraṃ pṛcchāma mādhava /
MBh, 6, 103, 52.3 sa no dāsyati yaṃ mantraṃ tena yotsyāmahe parān //
MBh, 7, 57, 1.2 kuntīputrastu taṃ mantraṃ smarann eva dhanaṃjayaḥ /
MBh, 7, 57, 76.2 śrutvā mantraṃ bhavaproktaṃ jagrāhācintyavikramaḥ //
MBh, 7, 69, 39.3 ābabandhādbhutatamaṃ japanmantraṃ yathāvidhi //
MBh, 7, 69, 63.2 ityuktvā varadaḥ prādād varma tanmantram eva ca /
MBh, 8, 6, 6.2 kuravo ātmahitaṃ mantraṃ mantrayāṃcakrire tadā //
MBh, 8, 22, 6.1 śibirasthāḥ punar mantraṃ mantrayanti sma kauravāḥ /
MBh, 12, 56, 57.1 visraṃsayanti mantraṃ ca vivṛṇvanti ca duṣkṛtam /
MBh, 12, 71, 7.1 nāparīkṣya nayed daṇḍaṃ na ca mantraṃ prakāśayet /
MBh, 12, 81, 24.1 sa te vidyāt paraṃ mantraṃ prakṛtiṃ cārthadharmayoḥ /
MBh, 12, 82, 3.2 nāsuhṛt paramaṃ mantraṃ nāradārhati veditum /
MBh, 12, 84, 24.2 dharmārthakāmayukto 'pi nālaṃ mantraṃ parīkṣitum //
MBh, 12, 84, 28.2 tasmād ananuraktāya naiva mantraṃ prakāśayet //
MBh, 12, 84, 33.2 rājñaḥ prajñānayukto 'pi na mantraṃ śrotum arhati //
MBh, 12, 84, 34.2 sa suhṛt tādṛśo rājño na mantraṃ śrotum arhati //
MBh, 12, 84, 35.2 sa suhṛt krodhano lubdho na mantraṃ śrotum arhati //
MBh, 12, 84, 36.2 satkṛtaḥ saṃvibhakto vā na mantraṃ śrotum arhati //
MBh, 12, 84, 37.2 punar anyair guṇair yukto na mantraṃ śrotum arhati //
MBh, 12, 84, 38.2 sarvakarmasu yaḥ śuddhaḥ sa mantraṃ śrotum arhati //
MBh, 12, 84, 39.2 suhṛd ātmasamo rājñaḥ sa mantraṃ śrotum arhati //
MBh, 12, 84, 40.2 pitṛpaitāmaho yaḥ syāt sa mantraṃ śrotum arhati //
MBh, 12, 84, 41.2 mantravit kālavicchūraḥ sa mantraṃ śrotum arhati //
MBh, 12, 84, 43.2 yoddhā nayavipaścicca sa mantraṃ śrotum arhati //
MBh, 12, 84, 52.2 tasmāt tvam evaṃ praṇayeḥ sadaiva mantraṃ prajāsaṃgrahaṇe samartham //
MBh, 12, 84, 54.2 vāgaṅgadoṣān parihṛtya mantraṃ saṃmantrayet kāryam ahīnakālam //
MBh, 12, 86, 10.2 aṣṭānāṃ mantriṇāṃ madhye mantraṃ rājopadhārayet //
MBh, 12, 87, 20.1 cārānmantraṃ ca kośaṃ ca mantraṃ caiva viśeṣataḥ /
MBh, 12, 87, 20.1 cārānmantraṃ ca kośaṃ ca mantraṃ caiva viśeṣataḥ /
MBh, 12, 108, 24.2 na gaṇāḥ kṛtsnaśo mantraṃ śrotum arhanti bhārata //
MBh, 13, 96, 3.1 ṛṣayaḥ sametāḥ paścime vai prabhāse samāgatā mantram amantrayanta /
Manusmṛti
ManuS, 7, 58.2 mantrayet paramaṃ mantraṃ rājā ṣāḍguṇyasaṃyutam //
Rāmāyaṇa
Rām, Yu, 6, 5.2 tasmād vai rocaye mantraṃ rāmaṃ prati mahābalāḥ //
Rām, Yu, 6, 12.2 mantriṇo yatra nirastāstam āhur mantram uttamam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 35, 27.2 vaidyaścātra tadā mantraṃ prayatātmā paṭhed imam //
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 33.2 pātālamantram ārādhya ramayāmy asurīm iti //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kāmasūtra
KāSū, 5, 3, 2.1 mantram avṛṇvānāṃ dūtyaināṃ sādhayet //
Kūrmapurāṇa
KūPur, 1, 13, 46.2 ācacakṣe mahāmantraṃ yathāvat svārthasiddhaye //
Liṅgapurāṇa
LiPur, 1, 17, 82.2 oṅkāraprabhavaṃ mantraṃ kalāpañcakasaṃyutam //
LiPur, 1, 17, 84.1 gāyatrīprabhavaṃ mantraṃ haritaṃ vaśyakārakam /
LiPur, 1, 17, 85.1 atharvamasitaṃ mantraṃ kalāṣṭakasamāyutam /
LiPur, 1, 62, 20.1 brūhi mantramimaṃ divyaṃ praṇavena samanvitam /
LiPur, 1, 85, 17.2 provāca putreṣu jagaddhitāya mantraṃ mahārthaṃ kila pañcavarṇam //
LiPur, 1, 85, 82.2 japetpañcākṣaraṃ mantraṃ labdhvācāryaprasādataḥ //
LiPur, 1, 85, 91.2 ādadīta gurormantraṃ jñānaṃ caiva krameṇa tu //
LiPur, 1, 85, 97.1 evaṃ labdhvā paraṃ mantraṃ jñānaṃ caiva gurostataḥ /
LiPur, 1, 85, 183.1 gurupriyakaro mantraṃ viniyoktuṃ tato'rhati /
LiPur, 1, 85, 229.1 sabījasaṃpuṭaṃ mantraṃ śatalakṣaṃ japecchuciḥ /
LiPur, 2, 54, 13.1 devaṃ sampūjya vidhinā japenmantraṃ triyaṃbakam /
Matsyapurāṇa
MPur, 7, 19.2 bhuktyā tu dakṣiṇāṃ dadyādimaṃ mantramudīrayet //
MPur, 58, 24.1 kūrmādi sthāpayenmadhye vāruṇaṃ mantramāśritaḥ /
MPur, 64, 19.2 dānakāle ca sarvatra mantrametamudīrayet //
MPur, 76, 7.1 upoṣya dattvā kramaśaḥ sūryamantramudīrayet /
MPur, 85, 4.2 dhānyaparvatavat kuryādimaṃ mantramudīrayet //
MPur, 91, 7.2 imaṃ mantraṃ paṭhandadyāddarbhapāṇirvimatsaraḥ //
MPur, 97, 10.2 tasminpadme tato dadyādimaṃ mantramudīrayet //
MPur, 102, 24.2 saṃtarpya vidhinā bhaktyā imaṃ mantramudīrayet //
MPur, 163, 99.1 parāṃ ca siddhiṃ ca paraṃ ca devaṃ paraṃ ca mantraṃ paramaṃ haviśca /
Tantrākhyāyikā
TAkhy, 1, 286.1 vyudasya krathanakaṃ duṣṭamantram ārabdhāḥ //
Viṣṇupurāṇa
ViPur, 4, 13, 112.1 atha yādavā balabhadrograsenasamavetā mantram amantrayan //
Yājñavalkyasmṛti
YāSmṛ, 1, 345.1 mantramūlaṃ yato rājyaṃ tasmān mantraṃ surakṣitam /
Bhāgavatapurāṇa
BhāgPur, 8, 6, 15.2 kiṃ vā vidāmeśa pṛthagvibhātā vidhatsva śaṃ no dvijadevamantram //
Bhāratamañjarī
BhāMañj, 1, 503.2 putrārthaṃ tridaśāhvāne divyamantramavāpa sā //
BhāMañj, 1, 550.1 tacchrutvā rājamahiṣī dhyātvā mantraṃ yatavratā /
BhāMañj, 1, 564.1 tato bhartrārthitā kuntī mādrī mantraṃ dadau rahaḥ /
BhāMañj, 5, 68.2 avāpa tadvadhopāye mantraṃ balanisūdanaḥ //
BhāMañj, 7, 266.2 mantraṃ ca prāpya caṇḍīśātkṛtakṛtyo vyabudhyata //
BhāMañj, 13, 272.2 nindanti svābhicaritaṃ bahirmantraṃ kiranti ca //
Garuḍapurāṇa
GarPur, 1, 19, 17.2 sahasramantraṃ japtvā tu karṇe sūtraṃ dhṛtaṃ tathā //
GarPur, 1, 29, 6.1 āsanaṃ mūrtimantraṃ ca homādyaṅgaṣaḍaṅgakam /
GarPur, 1, 33, 6.2 pūjayitvā japenmantraṃ śatamaṣṭottaraṃ naraḥ //
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 43, 28.1 dattvā paṭhedimaṃ mantraṃ pūjayitvā maheśvaram /
GarPur, 1, 43, 38.2 devasyāgre paṭhenmantraṃ kṛtāñjalipuṭaḥ sthitaḥ //
Kathāsaritsāgara
KSS, 2, 2, 104.2 bāhuśālī ca te 'nye ca mantraṃ sambhūya cakrire //
KSS, 3, 1, 48.1 eko 'haṃ sādhaye mantramādāyaitāmihopari /
KSS, 3, 1, 118.2 gopālako rumaṇvāṃśca tato mantramiti vyadhuḥ //
KSS, 3, 1, 122.1 evaṃ rātrau mithaḥ kṛtvā mantraṃ sarve 'pare 'hani /
KSS, 3, 3, 97.2 agnerārādhanaṃ mantraṃ dadāvīpsitasiddhaye //
KSS, 3, 3, 123.1 ityuktvā guhacandrāya dattvā mantraṃ dvijottamaḥ /
KSS, 3, 3, 124.2 mantraṃ punaścakāraivaṃ sāyaṃ yuktiṃ prarocanīm //
KSS, 3, 6, 140.1 athotpatanamantraṃ sā paṭhitvā sasakhījanā /
KSS, 3, 6, 141.1 taṃ ca mantraṃ sa jagrāha śrutvā sundarakas tadā /
KSS, 3, 6, 158.2 jānann utpatane vyomni mantraṃ govāṭaśikṣitam //
KSS, 3, 6, 162.1 taṃ ca sundarako mantraṃ bhūyaḥ śrutvāpi nāgrahīt /
KSS, 3, 6, 179.1 athaikadā dadau tasmai mantraṃ vyomāvarohaṇe /
KSS, 5, 1, 84.1 ekadā dvau ca tāvevaṃ mantraṃ vidadhatur mithaḥ /
Kālikāpurāṇa
KālPur, 52, 3.2 mahāmāyāvidhiṃ mantraṃ kalpaṃ ca bhavatoḥ sutau /
KālPur, 52, 13.1 ebhiraṣṭākṣarairmantraṃ śoṇapatrasamaprabham /
KālPur, 55, 8.1 nirīkṣya sādhakaḥ paścādimaṃ mantramudīrayet /
Kṛṣiparāśara
KṛṣiPar, 1, 195.4 ajācaṭakaśukaśūkaramṛgamahiṣavarāhapataṅgādayaśca sarve śasyopaghātino yadi tvadīyavacanena tat kṣetraṃ na tyajanti tadā tān vajralāṃgūlena tāḍayiṣyasīti oṃ āṃ ghāṃ dhīṃ ghūṃ ghaḥ likhitvālaktakenāpi mantraṃ śasyeṣu bandhayet /
KṛṣiPar, 1, 228.1 tataśca harṣitāḥ sarve mantraṃ ślokacatuṣṭayam /
KṛṣiPar, 1, 243.3 likhitvā tu svayaṃ mantraṃ dhānyāgāreṣu nikṣipet /
Mukundamālā
MukMā, 1, 29.1 śatruchedaikamantraṃ sakalamupaniṣadvākyasaṃpūjyamantraṃ saṃsārottāramantraṃ samuditamanasāṃ saṅganiryāṇamantram /
MukMā, 1, 29.1 śatruchedaikamantraṃ sakalamupaniṣadvākyasaṃpūjyamantraṃ saṃsārottāramantraṃ samuditamanasāṃ saṅganiryāṇamantram /
MukMā, 1, 29.1 śatruchedaikamantraṃ sakalamupaniṣadvākyasaṃpūjyamantraṃ saṃsārottāramantraṃ samuditamanasāṃ saṅganiryāṇamantram /
MukMā, 1, 29.1 śatruchedaikamantraṃ sakalamupaniṣadvākyasaṃpūjyamantraṃ saṃsārottāramantraṃ samuditamanasāṃ saṅganiryāṇamantram /
MukMā, 1, 29.2 sarvaiśvaryaikamantraṃ vyasanabhujagasaṃdaṣṭasaṃtrāṇamantraṃ jihve śrīkṛṣṇamantraṃ japa japa satataṃ janmasāphalyamantram //
MukMā, 1, 29.2 sarvaiśvaryaikamantraṃ vyasanabhujagasaṃdaṣṭasaṃtrāṇamantraṃ jihve śrīkṛṣṇamantraṃ japa japa satataṃ janmasāphalyamantram //
MukMā, 1, 29.2 sarvaiśvaryaikamantraṃ vyasanabhujagasaṃdaṣṭasaṃtrāṇamantraṃ jihve śrīkṛṣṇamantraṃ japa japa satataṃ janmasāphalyamantram //
MukMā, 1, 29.2 sarvaiśvaryaikamantraṃ vyasanabhujagasaṃdaṣṭasaṃtrāṇamantraṃ jihve śrīkṛṣṇamantraṃ japa japa satataṃ janmasāphalyamantram //
Mātṛkābhedatantra
MBhT, 5, 10.1 ṣaḍakṣaraṃ mahāmantraṃ gajāntakasahasrakam /
MBhT, 5, 17.3 tasyopari japen mantraṃ sarvavandyanavātmakam //
MBhT, 8, 24.1 imaṃ mantraṃ maheśāni prajaped auṣadhopari /
MBhT, 8, 24.2 pārade prajapen mantram aṣṭottaraśataṃ yadi //
MBhT, 9, 10.1 ṣaḍakṣaraṃ mahāmantraṃ prāsādākhyaṃ manuṃ tataḥ /
MBhT, 9, 10.2 diksahasraṃ japen mantraṃ taddaśāṃśaṃ hunet priye //
MBhT, 9, 21.1 tataś ca helakīmantram aṣṭottaraśataṃ japet /
MBhT, 9, 24.1 sarvaprakāśakaṃ mantram aṣṭottaraśataṃ japet /
MBhT, 10, 1.2 narākṛtiṃ guruṃ nātha mantraṃ varṇātmakaṃ tathā /
MBhT, 11, 22.1 vedoktaṃ caiva smṛtyuktaṃ mantraṃ na yojayet sudhīḥ /
MBhT, 12, 11.2 dviguṇaṃ prajapen mantraṃ dviguṇaṃ homayet sudhīḥ //
MBhT, 12, 47.2 yadi mantraṃ hared devi śṛṇu sādhakalakṣaṇam //
MBhT, 12, 52.2 akṣare dūṣaṇaṃ hitvā punar mantraṃ prakāśayet //
MBhT, 12, 53.2 luptavarṇaṃ samutthāpya punar mantraṃ prakāśayet //
MBhT, 12, 54.2 ekoccāre japen mantraṃ lakṣam ekaṃ varānane /
MBhT, 12, 69.1 pratyekaṃ pūjayen mantraṃ gajāntakasahasrakam /
MBhT, 13, 18.1 kampane yo japen mantraṃ yadi siddhiṃ prayacchati /
MBhT, 13, 22.1 pratyahaṃ prajapen mantraṃ pratyahaṃ balidānakam /
Rasaratnasamuccaya
RRS, 6, 38.2 oṃ hrāṃ hrīṃ hrūṃ adyoratara prasphuṭa 2 prakaṭa 2 kaha 2 śamaya 2 jāta 2 daha 2 pātaya 2 oṃ hrīṃ hraiṃ hrauṃ hrūṃ aghorāya phaṭ imam aghoramantraṃ tu auṃ kāmarājaśaktibījarasāṅkuśāyai ājñayā vidyāṃ rasāṅkuśām /
Rasārṇava
RArṇ, 2, 67.0 raseśvarasya mantraṃ ca kathyamānaṃ nibodha me //
RArṇ, 18, 60.2 japenmṛtyuñjayaṃ mantraṃ rasasiddhiḥ prajāyate //
RArṇ, 18, 130.0 divārātraṃ japenmantraṃ snātavyaṃ ca dine dine //
Rājanighaṇṭu
RājNigh, Rogādivarga, 54.1 vipraḥ paṭhann imaṃ mantraṃ prayatātmā mahauṣadhīm /
Tantrasāra
TantraS, Trayodaśam āhnikam, 47.0 tataḥ śuddhavidyāntam āsanaṃ dattvā gaṇapateḥ pūjā tataḥ kumbham ānandadravyapūritam alaṃkṛtaṃ pūjayet tato yājyam anu pūgaṃ nyasya tatra mukhyaṃ mantraṃ sarvādhiṣṭhātṛtayā vidhipūrvakatvena smaran aṣṭottaraśatamantritaṃ tena taṃ kumbhaṃ kuryāt //
Tantrāloka
TĀ, 6, 227.1 yadvaśādbhagavān ekāśītikaṃ mantramabhyadhāt /
TĀ, 7, 58.1 piṇḍākṣarapadairmantramekaikaṃ śaktitattvagam /
TĀ, 16, 97.2 nyasedyathepsitaṃ mantraṃ śodhyaucityānusārataḥ //
TĀ, 16, 207.2 śodhakaṃ mantramupari nyasyettattvānusārataḥ //
TĀ, 16, 294.1 mantramevāśrayenmūlaṃ nirvikalpāntamādṛtaḥ /
TĀ, 17, 41.1 garbhādhānaṃ karomīti punarmantraṃ tameva ca /
TĀ, 17, 42.1 paraṃ parāparāmantramamukātmana ityatha /
TĀ, 17, 43.2 uccārya pivanīmantramamukātmana ityatha //
TĀ, 17, 44.1 bhoge layaṃ karomīti punarmantraṃ tameva ca /
TĀ, 17, 45.2 pūrvaṃ parātmakaṃ mantramamukātmana ityatha //
TĀ, 19, 34.1 yathā niṣiddhabhūtādikarmā mantraṃ smaransvayam /
TĀ, 26, 27.2 tatra mantraṃ sphuṭaṃ vaktrādguruṇopāṃśu coditam //
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 45.2 pratyahaṃ prajapenmantraṃ gajāntakasahasrakam //
Ānandakanda
ĀK, 1, 2, 68.1 rasāṅkuśāmantramahaṃ vakṣyāmi śṛṇu bhairavi /
ĀK, 1, 2, 267.2 tilājyavrīhibhirmantraṃ śatamaṣṭottaraṃ priye //
ĀK, 1, 3, 64.1 rasendrabhairavaṃ mantraṃ gāyatrīṃ rasasaṃjñikām /
ĀK, 1, 3, 105.2 rasamantramimaṃ viddhi cāgnīṣomātmakaṃ bhaja //
ĀK, 1, 12, 19.2 japenmṛtyuñjayaṃ mantraṃ rātrau vāsovivarjitaḥ //
ĀK, 1, 12, 60.2 mantrayetkālikāmantraṃ taṃ khaḍgaṃ dhārayet kare //
ĀK, 1, 12, 97.2 uccārayenmantramimaṃ daṇḍavatpraṇatiṃ bhajet //
ĀK, 1, 15, 376.1 japanmantram imaṃ bhaktyā dehasiddhyai sureśvari /
ĀK, 1, 15, 393.2 mahāvaṭukamantraṃ ca japellakṣāvadhi priye //
ĀK, 1, 21, 30.1 pratilomaṃ samuccārya mantraṃ mṛtyuñjayaṃ japet /
ĀK, 1, 21, 65.2 mantraṃ mahāgaṇapater mṛtyudāridryanāśanam //
ĀK, 1, 22, 9.2 nṛsiṃhamantraṃ prajapan khaḍgenācchidya cāharet //
Āryāsaptaśatī
Āsapt, 2, 378.1 pūjā vinā pratiṣṭhāṃ nāsti na mantraṃ vinā pratiṣṭhā ca /
Śukasaptati
Śusa, 5, 14.2 madhyamantramupāyaṃ ca so 'vaśyaṃ tāta na sthiraḥ //
Dhanurveda
DhanV, 1, 186.1 śastrāṇi cāpi sampūjya rakṣāmantraṃ japettataḥ /
Gheraṇḍasaṃhitā
GherS, 5, 92.1 yāvaj jīvaṃ japen mantram ajapāsaṃkhyakevalam /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 94.1 imaṃ mantraṃ samuccārya snāyāt tīrtheṣu ca kramāt /
Gorakṣaśataka
GorŚ, 1, 41.2 haṃsa haṃsety amuṃ mantraṃ jīvo japati sarvadā //
Haribhaktivilāsa
HBhVil, 1, 120.3 viṣṇumantraṃ sadā viprāḥ paṭhadhvaṃ dhyāta keśavam //
HBhVil, 1, 180.2 amuṃ pañcapadaṃ mantram āvartayed yaḥ sa yāty anāyāsataḥ kevalaṃ tat padaṃ tat /
HBhVil, 1, 184.2 tasya mantraṃ pravakṣyāmi sāṅgopāṅgam anuttamam //
HBhVil, 1, 192.1 suprasannam imaṃ mantraṃ tantre sammohanāhvaye /
HBhVil, 1, 218.2 aṣṭādaśākṣaramantram adhikṛtya śrīśivenoktam /
HBhVil, 1, 232.2 vilikhya mantraṃ taṃ mantrī prasūnaiḥ karavīrajaiḥ //
HBhVil, 1, 234.1 aśvatthapallavair mantram abhiṣiñced viśuddhaye /
HBhVil, 1, 234.2 saṃcintya manasā mantraṃ yotir mantreṇa nirdahet //
HBhVil, 2, 10.2 gṛhṇīyād vaiṣṇavaṃ mantraṃ dīkṣāpūrvaṃ vidhānataḥ //
HBhVil, 2, 133.2 ṛṣyādiyuktaṃ vidhivan mantraṃ vāratrayaṃ vadet //
HBhVil, 2, 134.1 dīrghamantraṃ ca śiṣyasya yāvad āgrahaṇaṃ paṭhet /
HBhVil, 2, 145.2 prabhāte ca pravāse ca svamantraṃ bahuśaḥ smaret //
HBhVil, 2, 150.3 gopayec ca nijaṃ mantraṃ gopayen nijamālikām //
HBhVil, 2, 182.2 devapūjāṃ kārayitvā dakṣakarṇe mantraṃ japet //
HBhVil, 2, 184.2 sāṣṭaṃ sahasraṃ tanmantraṃ svaśaktyakṣataye japet //
HBhVil, 2, 187.1 iti dīkṣāvidhānena yo mantraṃ labhate guroḥ /
HBhVil, 2, 228.3 prāyaḥ pūrvoktavidhinā mantraṃ tasmai gurur diśet //
HBhVil, 3, 3.1 labdhvā mantraṃ tu yo nityaṃ nārcayen mantradevatām /
HBhVil, 3, 263.1 imaṃ mantraṃ samuccārya tīrthasnānaṃ samācaret /
HBhVil, 3, 346.2 saṃtarpya vidhinā sarvān imaṃ mantram udīrayet //
HBhVil, 4, 175.2 nyaset kirīṭamantraṃ ca mūrdhni sarvārthasiddhaye //
HBhVil, 5, 75.1 tatra praṇavam abhyasyan bījaṃ vā mantram ūrdhvagam /
HBhVil, 5, 140.1 nyaset tadupariṣṭāc ca pīṭhamantraṃ yathoditam /
Janmamaraṇavicāra
JanMVic, 1, 161.2 svadehasthaṃ smaren nityaṃ svamantraṃ nyastavigrahaḥ //
JanMVic, 1, 163.3 tīrtham ekaṃ śrayen mantram anyatīrthāni varjayet /
JanMVic, 1, 170.3 api mantram anāhūya maṇḍale vidhicodite //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 19-27, 1.0 mukhaṃ śundhasva devayajyāyā iti mantraṃ kartā brūyāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 22.2 dhyātvā taṃ paramaṃ mantram ātmānaṃ ca nirudhya saḥ //
SkPur (Rkh), Revākhaṇḍa, 59, 13.1 yastryakṣaraṃ japenmantraṃ dhyāyamāno divākaram /
SkPur (Rkh), Revākhaṇḍa, 62, 10.1 bahurūpaṃ japanmantraṃ dakṣiṇāśāṃ vyavasthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 36.2 pūjayitvā jagannāthaṃ tato mantramudīrayet //
SkPur (Rkh), Revākhaṇḍa, 159, 79.2 imamuccārayenmantraṃ saṃgṛhyāsyāśca pucchakam //
SkPur (Rkh), Revākhaṇḍa, 180, 13.1 upaviśya bhuvaḥ pṛṣṭhe susvaraṃ mantramuccaran /
SkPur (Rkh), Revākhaṇḍa, 209, 123.1 tata evaṃ vigāhyāpo mantrametamudīrayet /
Uḍḍāmareśvaratantra
UḍḍT, 1, 68.2 pīḍyamānaṃ japen mantraṃ śucir bhūtvā samāhitaḥ /
UḍḍT, 1, 68.3 aṣṭottarasahasraṃ tu tato mantram imaṃ japet //
UḍḍT, 2, 20.2 atha mantraṃ punar vakṣye prayogeṣu prayojakam //
UḍḍT, 9, 26.4 mantram imaṃ yantre likhitvā yasya īkṣitaṃ dīyate sa aikāhikadvyāhikatryāhikaviṣamajvareṇa gṛhyate tatkṣaṇād eva naśyati nātra saṃśayaḥ /
UḍḍT, 9, 31.4 damana sarpalaṅga ebhalisim ajabandhaniśi nāgapāśam acalaḥ iti damanamantraṃ bandhanaṃ ca /
UḍḍT, 9, 40.3 māsam ekaṃ trisaṃdhyaṃ japet māsānte paurṇamāsyāṃ vidhivat pūjāṃ kṛtvā ghṛtadīpaṃ prajvālya samagrarātrau mantraṃ prajapet /
UḍḍT, 9, 47.1 lakṣadvayaṃ japen mantraṃ vaṭavṛkṣatale śuciḥ /
UḍḍT, 9, 49.3 lakṣadvayaṃ japen mantraṃ śmaśāne nibhṛte niśi /
UḍḍT, 9, 53.2 tripathastho japen mantraṃ lakṣasaṃkhyaṃ daśāṃśataḥ /
UḍḍT, 9, 53.4 madhūkavṛkṣatale mantraṃ caturdaśadināvadhi /
UḍḍT, 9, 54.2 guhāntaḥstho 'dhare māsatrayaṃ mantraṃ japen naraḥ /
UḍḍT, 9, 62.3 lakṣadvayaṃ japen mantraṃ kapālaṃ labhate muniḥ //
UḍḍT, 9, 64.2 sarittīre japen mantram ardhaṃ lakṣasya deśikaḥ /
UḍḍT, 9, 66.2 rātrau pūjāṃ śubhāṃ kṛtvā japen mantraṃ munivrataḥ //
UḍḍT, 9, 67.2 dadāti mantriṇe mantraṃ divyayogaṃ ca siddhidam //
UḍḍT, 9, 68.3 māsam ekaṃ japen mantraṃ tadā pūjāṃ samārabhet //
UḍḍT, 9, 69.2 rātrau devīṃ samabhyarcya japen mantraṃ prasannadhīḥ //
UḍḍT, 9, 79.2 āvartayed ekacitto mantrī mantraṃ susaṃyataḥ //
UḍḍT, 9, 83.2 śaśamāṃsaṃ ghṛtaṃ cīraṃ mantram āvartayet tataḥ //
UḍḍT, 9, 84.2 athāgatya sadā tasmai mantram añjanamuttamam //
UḍḍT, 10, 2.2 japen māsatrayaṃ mantraṃ kambalaḥ suprasannadhīḥ /
UḍḍT, 10, 3.2 caturlakṣaṃ japen mantraṃ sāgarasya taṭe śuciḥ /
UḍḍT, 10, 4.2 sahasrāṣṭam imaṃ mantraṃ japet saptadināvadhi /
UḍḍT, 10, 6.3 rātrau rātrau japen mantraṃ sāgarasya taṭe śuciḥ /
UḍḍT, 10, 7.2 sahasradaśakaṃ nityaṃ rātrau mantraṃ japet sudhīḥ //
UḍḍT, 12, 33.1 samantraṃ kṣipyati pumān puruṣaṃ yadi paśyati /
UḍḍT, 12, 40.2 imaṃ mantraṃ pūrvaṃ lakṣam ekaṃ japet taddaśāṃśam ayutaṃ havanaṃ kuryāt /
UḍḍT, 12, 42.2 imaṃ mantraṃ lakṣam ekaṃ japed raktakaravīraiś ca pūjayet satataṃ sarvakāmado 'yaṃ mantraḥ //
UḍḍT, 13, 1.2 imaṃ mantraṃ prathamam ayutam ekaṃ japet paścān manasā saṃsmaret /
UḍḍT, 13, 8.1 oṃ oṃ oṃ iti mantraṃ pūrvam ayutaṃ japtvānāvṛṣṭikāle japen mahāvṛṣṭir bhavati /
UḍḍT, 13, 8.3 imaṃ mantraṃ pūrvam ayutaṃ japtvā taddaśāṃśaṃ palāśasamidbhir havanaṃ kuryāt ghṛtaṃ hunet tataḥ sārvakālikaṃ phalaṃ labhet /
UḍḍT, 13, 8.5 imaṃ mantraṃ pūrvam ayutaṃ japtvā khādirasamidho rudhireṇa liptvā taddaśāṃśaṃ hunet yasya nāmnā sa sahasraikena mahendrajvareṇa gṛhyate ayutahavanena nipātanaṃ tathānenaiva mantreṇāpāmārgasamidho hunet ayutasaṃkhyakāḥ trimadhuyutāḥ tato vibhīṣaṇādayo rākṣasā varadā bhavanti //
UḍḍT, 13, 10.4 imaṃ mantraṃ pūrvam ayutaṃ japtvā trimadhuyutā bilvasamidho hunet tataḥ samastajanapadāḥ kiṃkarā bhavanti //
UḍḍT, 13, 11.2 imaṃ mantraṃ pūrvam ayutaṃ japtvā taddaśāṃśaṃ darbhasamidho ghṛtakṣīrayutā huned ayutahomataḥ sarvarogapraśāntir bhavati /
UḍḍT, 13, 11.4 imaṃ mantraṃ pūrvam ayutaṃ tu juhuyāt taddaśāṃśaṃ nyagrodhasamidho madhuyuktā hunet sahasramātrahomena mahārājapatnī vaśagā bhavati anyalokastrīṇāṃ tu kā kathā //
UḍḍT, 14, 1.7 imaṃ mantraṃ pūrvam ayutaṃ japtvā saṃdhyākāle sahasraikaṃ homayet tataḥ kaṅkālī varadā bhavati suvarṇacatuṣṭayaṃ pratyahaṃ dadāti //
UḍḍT, 14, 7.2 imaṃ mantraṃ sādhyanāmnāyutaṃ japet śavāsanasthito hṛdayaṃ na prakāśayet [... au4 Zeichenjh] amukīṃ tāṃ [... au4 Zeichenjh] saṃgṛhya guṭikāṃ kṛtvā mukhe prakṣipya vidyādharatvaṃ bhavati //
UḍḍT, 14, 8.2 imaṃ mantraṃ pūrvavidhinā japet pādukāsiddhir bhavati //
UḍḍT, 14, 9.2 imaṃ mantraṃ pūrvakrameṇa japed vetālasiddhir bhavati //
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //
UḍḍT, 14, 13.0 oṃ oṃ oṃ haṃ haṃ haṃ haṃ sāṃ sāṃ sāṃ sāṃ imaṃ mantraṃ japitvā sthāvarajaṅgamaviṣanāśanaṃ bhavati //
UḍḍT, 14, 16.2 imaṃ mantraṃ saptavāraṃ japtvādhikādhikaṃ kavitvaṃ ca karoti //
UḍḍT, 14, 21.2 imaṃ mantraṃ śuklapratipadam ārabhya pūrṇimāparyantaṃ sahasraikaṃ trisaṃdhyaṃ japet pratyahaṃ pūtaṃ jalaṃ saghṛtaṃ bhaktapiṇḍaṃ harmyopari rātrau dadyāt trailokye yādṛśī tādṛśī vārttā sādhakasya karṇe bhūtabhaviṣyādikaṃ ca kathayati //
UḍḍT, 15, 1.1 ṣaṭkoṇaṃ yantraṃ likhitvā tatra ṣaṭkoṇe oṃ kurukulle svāhā iti mantraṃ pūrvakoṇe likhet /
UḍḍT, 15, 1.4 tato bhūrjapattre imaṃ mantraṃ likhitvā gṛhadvāre dehalyā ekadeśe dhṛte sati gṛhasarpam uccāṭayati vivaradvāri dhṛte vivarastho naśyaty eva //