Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3963
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhagavānuvāca / (1.1) Par.?
balidānaṃ tataḥ paścātkuryād devyāḥ pramodakam / (1.2) Par.?
modakair gajavaktraṃ ca haviṣā toṣayedravim // (1.3) Par.?
tauryatrikaiśca niyamaiḥ śaṃkaraṃ toṣayeddharim / (2.1) Par.?
caṇḍikāṃ balidānena toṣayet sādhakaḥ sadā // (2.2) Par.?
pakṣiṇaḥ kacchapā grāhāśchāgalāśca varāhakāḥ / (3.1) Par.?
mahiṣo godhikā śoṣā tathā navavidhā mṛgāḥ // (3.2) Par.?
cāmaraḥ kṛṣṇasāraśca śaśaḥ pañcānanastathā / (4.1) Par.?
matsyāḥ svagātrarudhiraiścāṣṭadhā balayo mahāḥ // (4.2) Par.?
abhāve ca tathaivaiṣāṃ kadāciddhayahastinau / (5.1) Par.?
chāgalāḥ śarabhāścaiva naraścaiva yathākramāt // (5.2) Par.?
balirmahābaliriti balayaḥ parikīrtitāḥ / (6.1) Par.?
snāpayitvā baliṃ tatra puṣpacandanadhūpakaiḥ // (6.2) Par.?
pūjayet sādhako devīṃ balimantrairmuhur muhuḥ / (7.1) Par.?
uttarābhimukho bhūtvā baliṃ pūrvamukhaṃ tathā // (7.2) Par.?
nirīkṣya sādhakaḥ paścādimaṃ mantramudīrayet / (8.1) Par.?
varastvaṃ balirūpeṇa mama bhāgyādupasthitaḥ // (8.2) Par.?
praṇamāmi tataḥ sarvarūpiṇaṃ balarūpiṇam / (9.1) Par.?
caṇḍikā prītidānena dāturāpadvināśanaḥ // (9.2) Par.?
vaiṣṇavībalirūpāya bale tubhyaṃ namo namaḥ / (10.1) Par.?
yajñārthe paśavaḥ sṛṣṭāḥ svayameva svayambhuvā // (10.2) Par.?
atastvāṃ ghātayāmyadya tasmād yajñe vadho'vadhaḥ / (11.1) Par.?
oṃ aiṃ hīṃ śrīṃ iti mantreṇa taṃ baliṃ kāmarūpiṇam // (11.2) Par.?
cintayitvā nyasetpuṣpaṃ mūrdhni tasya ca bhairava / (12.1) Par.?
tato devīṃ samuddiśya kāmamuddiśya cātmanaḥ // (12.2) Par.?
abhiṣicya baliṃ paścāt karavālaṃ prapūjayet / (13.1) Par.?
rasanā tvaṃ caṇḍikāyāṃ suralokaprasādhaka // (13.2) Par.?
aiṃ hrīṃ śrīṃ iti mantreṇa dhyātvā khaḍgaṃ prapūjayet / (14.1) Par.?
kṛṣṇaṃ pinākapāṇiṃ ca kālarātrisvarūpiṇam // (14.2) Par.?
ugraṃ raktāsyanayanaṃ raktamālyānulepanam / (15.1) Par.?
raktāmbaradharaṃ caikaṃ pāśahastaṃ kuṭumbinam // (15.2) Par.?
pīyamānaṃ ca rudhiraṃ bhuñjānaṃ kravyasaṃhatim / (16.1) Par.?
asirviśasanaḥ khaḍgastīkṣṇadhāro durāsadaḥ // (16.2) Par.?
śrīgarvo vijayaścaiva dharmapāla namo'stu te / (17.1) Par.?
pūjayitvā tataḥ khaḍgam oṃ āṃ hrīṃ phaḍitimantrakaiḥ // (17.2) Par.?
gṛhītvā vimalaṃ khaḍgaṃ chedayed balimuttamam / (18.1) Par.?
tato balīnāṃ rudhiraṃ toyasaindhavasatphalaiḥ // (18.2) Par.?
madhubhirgandhapuṣpaiśca adhivāsya prayatnataḥ / (19.1) Par.?
oṃ aiṃ hrīṃ śrīṃ kauśikīti rudhiraṃ dāpayāmi te // (19.2) Par.?
sthāne niyojayedraktaṃ śiraśca sapradīpakam / (20.1) Par.?
evaṃ dattvā baliṃ pūrṇaṃ phalaṃ prāpnoti sādhakaḥ // (20.2) Par.?
hīnaṃ syāddhīnatāmūlaṃ niṣphalaṃ syād viparyayāt / (21.1) Par.?
balidāne tu durgāyā anyatrāpi vidhiḥ sadā // (21.2) Par.?
ayameva prayoktavyaḥ sadbhirvetālabhairavau / (22.1) Par.?
japaṃ samārabhetpaścātpūrvavaddhyānam āsthitaḥ // (22.2) Par.?
hastena srajamādāya cintayenmanasā śivām / (23.1) Par.?
cintayitvā guruṃ mūrdhni yathā varṇādikaṃ bhavet // (23.2) Par.?
mantraṃ ca kaṇṭhato dhyātvā sitavarṇaṃ hiraṇmayam / (24.1) Par.?
mahāmāyāṃ ca hṛdaye ātmānaṃ gurupādayoḥ // (24.2) Par.?
ācakṣeta tataḥ paścād gurormantrasya cātmanaḥ / (25.1) Par.?
devyāścāpyekatāṃ dhyātvā suṣumnāvartmanā tataḥ // (25.2) Par.?
tattvasvarūpamekaṃ tu ṣaṭcakraṃ pratilambayet / (26.1) Par.?
ṣaṭcakre'pi mahāmāyāṃ kṣaṇaṃ dhyātvā prayatnataḥ // (26.2) Par.?
lambayenmūlamātreṇa vādiṣoḍaśacakrakam / (27.1) Par.?
ādiṣoḍaśacakrasthāṃ sādhakānandakāriṇīm // (27.2) Par.?
cintayan sādhako devīṃ japakarma samārabhet / (28.1) Par.?
bhruvorupari nāḍīnāṃ trayāṇāṃ prānta ucyate // (28.2) Par.?
tatprāntaṃ tripathasthānaṃ ṣaṭkoṇaṃ caturaṅgulam / (29.1) Par.?
raktavarṇaṃ tu yogajñairājñācakramitīryate // (29.2) Par.?
kaṇṭhe trayāṇāṃ nāḍīnāṃ veṣṭanaṃ vidyate nṛṇām / (30.1) Par.?
supumneḍāpiṅgalānāṃ ṣaṭkoṇaṃ tatṣaḍaṅgulam // (30.2) Par.?
tat ṣaṭcakramiti proktaṃ śuklaṃ kaṇṭhasya madhyagam / (31.1) Par.?
trayāṇāmatha nāḍīnāṃ hṛdaye caikatā bhavet // (31.2) Par.?
tatsthānaṃ ṣoḍaśāraṃ syāt saptāṅgulapramāṇataḥ / (32.1) Par.?
tatprayuktaṃ tu yogajñairādiṣoḍaśacakrakam // (32.2) Par.?
dhyānānāmatha mantrāṇāṃ cintanasya japasya ca / (33.1) Par.?
yasmād ādyaṃ tu hṛdayaṃ tasmādādīti gadyate // (33.2) Par.?
japādau pūjayenmālāṃ toyairabhyukṣya yatnataḥ / (34.1) Par.?
nidhāya maṇḍalasyāntaḥ savyahastagatāṃ ca vā // (34.2) Par.?
oṃ māle māle mahāmāye sarvaśaktisvarūpiṇi / (35.1) Par.?
caturvargastvayi nyastas tasmānme siddhidā bhava // (35.2) Par.?
pūjayitvā tato mālāṃ gṛhṇīyād dakṣiṇe kare / (36.1) Par.?
madhyamāyā madhyabhāge varjayitvātha tarjanīm // (36.2) Par.?
anāmikākaniṣṭhābhyāṃ yutāyā namrabhāgataḥ / (37.1) Par.?
sthāpayitvā tatra mālāmaṅguṣṭhāgreṇa tadgatam // (37.2) Par.?
pratyekaṃ bījamādāya japyādardhena bhairava / (38.1) Par.?
prativāraṃ paṭhenmantraṃ śanairoṣṭhaṃ ca cālayet // (38.2) Par.?
mālābījaṃ tu japtavyaṃ spṛśennahi parasparam / (39.1) Par.?
pūrvajāpaprayuktena naivāṅguṣṭhena bhairava // (39.2) Par.?
pūrvabījaṃ japan yastu parabījaṃ ca saṃspṛśet / (40.1) Par.?
aṃguṣṭhena bhavet tasya niṣphalastasya tajjapaḥ // (40.2) Par.?
mālāṃ svahṛdayāsanne dhṛtvā dakṣiṇapāṇinā / (41.1) Par.?
devīṃ vicintayan japyaṃ kuryād vāmena na spṛśet // (41.2) Par.?
sphaṭikendrākṣarudrākṣaiḥ putrañjīvasamudbhavaiḥ / (42.1) Par.?
suvarṇamaṇibhiḥ samyak pravālairathavābjajaiḥ // (42.2) Par.?
akṣamālā tu kartavyā devīprītikarī parā / (43.1) Par.?
japedupāṃśu satataṃ kuśagranthyātha pāṇinā // (43.2) Par.?
mālābījeṣu sarveṣu rudrākṣo matpriyāpriyaḥ / (44.1) Par.?
rudraprītikarī yasmāt tena rudrākṣarocanī // (44.2) Par.?
pravālairathavā kuryādaṣṭāviṃśatibījakaiḥ / (45.1) Par.?
pañcapañcāśatā vāpi na nyūnairadhikaiśca vā // (45.2) Par.?
rudrākṣairyadi japyeta indrākṣaiḥ sphaṭikaistathā / (46.1) Par.?
nānyaṃ madhye prayoktavyaṃ putrañjīvādikaṃ ca yat // (46.2) Par.?
yadyanyat tu prayujyeta mālāyāṃ japakarmaṇi / (47.1) Par.?
tasya kāmaṃ ca mokṣaṃ ca dadāti na priyaṃkarī // (47.2) Par.?
miśrībhāvaṃ tato yāti cāṇḍālaiḥ pāpakarmabhiḥ / (48.1) Par.?
janmāntare jāyate sa vedavedāṅgapāragaḥ // (48.2) Par.?
eko merustatra deyaḥ sarvebhyaḥ sthūlasambhavaḥ / (49.1) Par.?
ādyaṃ sthūlaṃ tatastasmānnyūnaṃ nyūnataraṃ tathā // (49.2) Par.?
vinyaset kramatas tasmāt sarpākārā hi sā yataḥ / (50.1) Par.?
brahmagranthiyutaṃ kuryāt pratibījaṃ yathāsthitam // (50.2) Par.?
athavā granthirahitaṃ dṛḍharajjusamanvitam / (51.1) Par.?
dvirāvṛtyātha madhyena cārdhavṛtyāntadeśataḥ // (51.2) Par.?
granthiḥ pradakṣiṇāvartaḥ sa brahmagranthisaṃjñakaḥ / (52.1) Par.?
ātmanā yojayenmālāṃ nāmantro yojayennaraḥ // (52.2) Par.?
dṛḍhaṃ sūtraṃ niyuñjīta jape truṭyati no yathā / (53.1) Par.?
yathā hastānna cyaveta japataḥ srak tamācaret // (53.2) Par.?
hastacyutāyāṃ vighnaṃ syācchinnāyāṃ maraṇaṃ bhavet / (54.1) Par.?
evaṃ yaḥ kurute mālāṃ japaṃ ca japakovidaḥ // (54.2) Par.?
sa prāpnotīpsitaṃ kāmaṃ hīne syāttu viparyayaḥ / (55.1) Par.?
anyatrāpi japenmālāṃ japyaṃ devamanoharam // (55.2) Par.?
tādṛśaḥ sādhakaḥ kuryānnānyathā tu kadācana / (56.1) Par.?
yathāśakti japaṃ kuryāt saṃkhyayaiva prayatnataḥ // (56.2) Par.?
asaṃkhyātaṃ ca yajjaptaṃ tasya tanniṣphalaṃ bhavet / (57.1) Par.?
japtvā mālāṃ śirodeśe prāṃśusthāne'tha vā nyaset // (57.2) Par.?
stutipāṭhaṃ tataḥ kuryādiṣṭaṃ kāmaṃ nivedya ca / (58.1) Par.?
stutiścāpi mahāmantraṃ sādhanaṃ sarvakarmaṇām // (58.2) Par.?
vakṣye yuvāṃ mahābhāgau sarvasiddhipradāyakam / (59.1) Par.?
sarvamaṅgalamaṅgalye śive sarvārthasādhike // (59.2) Par.?
śaraṇye tryambake gauri nārāyaṇi namo'stu te / (60.1) Par.?
saptadhāvartanaṃ kṛtvā stutimenāṃ ca sādhakaḥ // (60.2) Par.?
pañcapraṇāmān kṛtvātha aiṃ hrīṃ śrīṃ itimantrakaiḥ / (61.1) Par.?
anyeṣāṃ purataścaiva adhikaṃ vā yathecchayā // (61.2) Par.?
yonimudrāṃ tataḥ paścād darśayitvā visarjayet / (62.1) Par.?
dvau pāṇī prasṛtīkṛtya kṛtvā cottānamañjalim // (62.2) Par.?
aṃguṣṭhāgradvayaṃ nyasya kaniṣṭhāgradvayostataḥ / (63.1) Par.?
anāmikāyāṃ vāmasya tatkaniṣṭhāṃ puro nyaset // (63.2) Par.?
dakṣiṇasyānāmikāyāṃ kaniṣṭhāṃ dakṣiṇasya ca / (64.1) Par.?
anāmikāyāḥ pṛṣṭhe tu madhyame dve niveśayet // (64.2) Par.?
dve tarjanyau kaniṣṭhāgre tadagreṇaiva yojayet / (65.1) Par.?
yonimudrā samākhyātā devyāḥ prītikarī matā // (65.2) Par.?
trivāraṃ darśayet tāṃ tu mūlamantreṇa sādhakaḥ / (66.1) Par.?
tāṃ mudrāṃ śirasi nyasya maṇḍalaṃ vinyaset tataḥ // (66.2) Par.?
aiśānyām agrahastena dvārapadmavivarjitam / (67.1) Par.?
tatra natvā raktacaṇḍāṃ hrīṃ śrīṃ mantreṇa sādhakaḥ // (67.2) Par.?
raktacaṇḍāyai nama iti nirmālyaṃ tatra nikṣipet / (68.1) Par.?
udake tarumūle vā nirmālyaṃ tatra saṃtyajet // (68.2) Par.?
evaṃ yaḥ pūjayed devīṃ vidhānena śivāṃ naraḥ / (69.1) Par.?
so 'cireṇa labhetkāmān sarvān eva manogatān // (69.2) Par.?
ardhalakṣajapaṃ japtvā prathamaṃ caiva sādhakaḥ / (70.1) Par.?
puraścared viśeṣeṇa nānānaivedyavedanaiḥ // (70.2) Par.?
kuṇḍaṃ maṇḍalavatkṛtvā cāṣṭamyāṃ samupoṣitaḥ / (71.1) Par.?
navamyāṃ śuklapakṣasya rajobhiḥ pañcabhirnaraḥ // (71.2) Par.?
pūrvavanmaṇḍalaṃ kṛtvā gurupitrośca sannidhau / (72.1) Par.?
anenaiva vidhānena pūjayitvā tu caṇḍikām // (72.2) Par.?
sahitairbilvapatraiśca aṣṭottaraśatatrayam / (73.1) Par.?
tilairhomaṃ caret tasyāṃ sahasratritayaṃ japet // (73.2) Par.?
naivedyaṃ gandhapuṣpe ca vastraṃ dadyācca yatpriyam / (74.1) Par.?
pūrvoktaṃ cānyadapyasyai pradadyātpāyasaṃ tathā // (74.2) Par.?
pūjāvasāne deyaṃ syāt tajjātīyaṃ balitrayam / (75.1) Par.?
sindūraṃ svarṇaratnāni yadyat strīṇāṃ vibhūṣaṇam // (75.2) Par.?
nivedayed yathāśaktyā puṣpamālyaṃ ca bhūriśaḥ / (76.1) Par.?
mahāśaktuṃ saśālyannaṃ gavyavyañjanasaṃyutam // (76.2) Par.?
devyai navamyāṃ sampūrṇaṃ baliṃ dadyād ghṛtādibhiḥ / (77.1) Par.?
dakṣiṇāṃ gurave dadyātsuvarṇaṃ gāṃ tathā tilam // (77.2) Par.?
abhiśaptamaputraṃ ca sāvadyaṃ kitavaṃ tathā / (78.1) Par.?
kriyāhīnamakalpajñaṃ vāmanaṃ gurunindakam // (78.2) Par.?
sadā matsarasaṃyuktaṃ guruṃ mantreṣu varjayet / (79.1) Par.?
gururmantrasya mūlaṃ syānmūlaśuddhau tadudgatam // (79.2) Par.?
saphalaṃ jāyate yasmānmantraṃ yatnātparīkṣayet / (80.1) Par.?
śāṭhyāt krodhāttu mohādvā nāsanmatyā gurormukhāt // (80.2) Par.?
kalpeṣu dṛṣṭvā vā mantraṃ gṛhṇīyācchadmanātha vā / (81.1) Par.?
sa mantrasteyapāpena tāmisre narake naraḥ // (81.2) Par.?
manvantaratrayaṃ sthitvā pāpayoniṣu jāyate / (82.1) Par.?
śaṭhe krūre ca mūrkhe ca chadmakāriṇyabhaktike // (82.2) Par.?
mantraṃ na dūṣite dadyāt subījaṃ vipine tathā / (83.1) Par.?
lakṣeṇa sādhayet kāmaṃ puraścaraṇapūrvakam // (83.2) Par.?
pāpakṣayo bhaved yasmāt puraścaraṇakarmaṇā / (84.1) Par.?
lakṣadvayena mantrasya japena narasattamau // (84.2) Par.?
trisandhyāsu pratidinaṃ bījasaṃghātakena ca / (85.1) Par.?
kavirvāgmī paṇḍitaśca yaśasvī ca prajāyate // (85.2) Par.?
pūjāsthāna
sādhakaḥ sādhakaśreṣṭha pūjāsthānaṃ tataḥ śṛṇu / (86.1) Par.?
yatra yatra naraḥ pūjāṃ nirjane kurute ca yaḥ // (86.2) Par.?
tasyādatte svayaṃ devī patraṃ puṣpaṃ phalaṃ jalam / (87.1) Par.?
śilā praśastā pūjāyāṃ sthaṇḍilaṃ nirjanaṃ tathā // (87.2) Par.?
japaścopāṃśu sarveṣāmuttamaḥ parikīrtitaḥ / (88.1) Par.?
aśucirna mahāmāyāṃ pūjayet tu kadācana // (88.2) Par.?
avaśyaṃ tu smarenmantraṃ yo'tibhaktiyuto naraḥ / (89.1) Par.?
dantarakte samutpanne smaraṇaṃ ca na vidyate // (89.2) Par.?
sarveṣāmeva mantrāṇāṃ smaraṇānnarakaṃ vrajet / (90.1) Par.?
jānūrdhve kṣataje jāte nityaṃ karma na cācaret // (90.2) Par.?
naimittikaṃ ca tadadhaḥ sravadrakto na cācaret / (91.1) Par.?
sūtake ca samutpanne kṣurakarmaṇi maithune // (91.2) Par.?
dhūmodgāre tathā vānte nityakarmāṇi saṃtyajet / (92.1) Par.?
dravye bhukte tvajīrṇe ca na vai bhuktvā ca kiṃcana // (92.2) Par.?
karma kuryānnaro nityaṃ sūtake mṛtake tathā / (93.1) Par.?
patraṃ puṣpaṃ ca tāmbūlaṃ bheṣajatvena kalpitam // (93.2) Par.?
kaṇādipippalyantaṃ ca phalaṃ bhuktvā na cācaret / (94.1) Par.?
jalasyāpi naraśreṣṭha bhojanād bheṣajādṛte // (94.2) Par.?
nityakriyā nivarteta saha naimittikaiḥ sadā / (95.1) Par.?
jalaukāṃ gūḍhapādaṃ ca kṛmigaṇḍūpadādikam // (95.2) Par.?
kāmāddhastena saṃspṛśya nityakarmāṇi saṃtyajet / (96.1) Par.?
viśeṣataḥ śivāpūjāṃ pramītapitṛko naraḥ // (96.2) Par.?
yāvad vatsaraparyantaṃ manasāpi na cācaret / (97.1) Par.?
mahāgurunipāte tu kāmyaṃ kiṃcinna cācaret // (97.2) Par.?
ārtvijyaṃ brahmayajñaṃ ca śrāddhaṃ devayajaṃ ca yat / (98.1) Par.?
gurumākṣipya vipraṃ ca prahṛtyaiva ca pāṇinā // (98.2) Par.?
na kuryānnityakarmāṇi retaḥpāte ca bhairava / (99.1) Par.?
āsanaṃ cārghyapātraṃ ca bhagnamāsādayennatu // (99.2) Par.?
ūṣare kṛmisaṃyukte sthāne mṛṣṭe'pi nārcayet / (100.1) Par.?
nīcair āsanamāsādya śuciḥ prayatamānasaḥ // (100.2) Par.?
arcayeccaṇḍikāṃ devīṃ devamanyaṃ ca bhairava / (101.1) Par.?
digvibhāge tu kauberīdik śivā prītidāyinī // (101.2) Par.?
tasmāttanmukha āsīnaḥ pūjayeccaṇḍikāṃ sadā / (102.1) Par.?
puṣpaṃ ca kṛmisaṃmiśraṃ viśīrṇaṃ bhagnamṛdgate // (102.2) Par.?
sakeśaṃ mūṣikoddhūtaṃ yatnena parivarjayet / (103.1) Par.?
yācitaṃ parakīyaṃ ca tathā paryuṣitaṃ ca yat / (103.2) Par.?
antyasṛṣṭaṃ padā spṛṣṭaṃ yatnena parivarjayet // (103.3) Par.?
idaṃ śivāyāḥ paramaṃ manoharaṃ karoti yo'nena tadīyapūjanam / (104.1) Par.?
sa vāñchitārthaṃ samavāpya caṇḍikāgṛhaṃ prayātā nacireṇa bhairava // (104.2) Par.?
Duration=0.57824897766113 secs.