Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): house building, correct residence, śālākarman, vastukarman
Show parallels Show headlines
Use dependency labeler
Chapter id: 13860
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athātaḥ śālākarma // (1) Par.?
puṇyāhe śālāṃ kārayet // (2) Par.?
tasyā avaṭamabhijuhoty acyutāya bhaumāya svāheti // (3) Par.?
stambhamucchrayati imāmucchrayāmi bhuvanasya nābhiṃ vasordhārāṃ prataraṇīṃ vasūnām / (4.1) Par.?
ihaiva dhruvāṃ niminomi śālāṃ kṣeme tiṣṭhatu ghṛtamukṣamāṇā / (4.2) Par.?
aśvāvatī gomatī sūnṛtāvatyucchrayasva mahate saubhagāya / (4.3) Par.?
ā tvā śiśur ākrandatv ā gāvo dhenavo vāśyamānāḥ / (4.4) Par.?
ā tvā kumārastaruṇa ā vatso jagadaiḥ saha / (4.5) Par.?
ā tvā parisrutaḥ kumbha ā dadhnaḥ kalaśairupa / (4.6) Par.?
kṣemasya patnī bṛhatī suvāsā rayiṃ no dhehi subhage suvīryam / (4.7) Par.?
aśvāvadgomadūrjasvat parṇaṃ vanaspateriva / (4.8) Par.?
abhi naḥ pūryatāṃ rayir idam anu śreyo vasāna iti caturaḥ prapadyate // (4.9) Par.?
abhyantarato 'gnim upasamādhāya dakṣiṇato brahmāṇamupaveśyottarata udapātraṃ pratiṣṭhāpya sthālīpākaṃ śrapayitvā niṣkramya dvārasamīpe sthitvā brahmāṇamāmantrayate brahman praviśāmīti // (5) Par.?
brahmānujñātaḥ praviśatyṛtaṃ prapadye śivaṃ prapadya iti // (6) Par.?
ājyaṃ saṃskṛtyeha ratir ity ājyāhutī hutvāparā juhoti / (7.1) Par.?
vāstoṣpate pratijānīhy asmān svāveśo anamīvo bhavā naḥ / (7.2) Par.?
yat tvemahe prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade svāhā / (7.3) Par.?
vāstoṣpate prataraṇo na edhi gayasphāno gobhir aśvebhir indo / (7.4) Par.?
ajarāsaste sakhye syāma piteva putrānprati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade svāhā / (7.5) Par.?
vāstoṣpate śagmayā saṃsadā te sakṣīmahi raṇvayā gātumatyā / (7.6) Par.?
pāhi kṣema uta yoge varaṃ no yūyaṃ pāta svastibhiḥ sadā naḥ svāhā / (7.7) Par.?
amīvahā vāstoṣpate viśvā rūpāṇyāviśan / (7.8) Par.?
sakhā suśeva edhi naḥ svāheti // (7.9) Par.?
sthālīpākasya juhoti / (8.1) Par.?
agnimindraṃ bṛhaspatiṃ viśvān devān upahvaye sarasvatīṃ ca vājīṃ ca vāstu me datta vājinaḥ svāhā / (8.2) Par.?
sarpadevajanānt sarvān himavantaṃ sudarśanam / (8.3) Par.?
vasūṃśca rudrān ādityān īśānaṃ jagadaiḥ saha / (8.4) Par.?
etānt sarvānprapadye 'haṃ vāstu me datta vājinaḥ svāhā / (8.5) Par.?
pūrvāhṇamaparāhṇaṃ cobhau madhyaṃdinā saha / (8.6) Par.?
pradoṣam ardharātraṃ ca vyuṣṭāṃ devīṃ mahāpathām / (8.7) Par.?
etānt sarvān prapadye 'haṃ vāstu me datta vājinaḥ svāhā / (8.8) Par.?
kartāraṃ ca vikartāraṃ viśvakarmāṇamoṣadhīṃśca vanaspatīn / (8.9) Par.?
etāntsarvān prapadye'haṃ vāstu me datta vājinaḥ svāhā / (8.10) Par.?
dhātāraṃ ca vidhātāraṃ nidhīnāṃ ca patiṃ saha / (8.11) Par.?
etāntsarvān prapadye'haṃ vāstu me datta vājinaḥ svāhā / (8.12) Par.?
syonaṃ śivamidaṃ vāstu dattaṃ brahmaprajāpatī / (8.13) Par.?
sarvāśca devatāḥ svāheti // (8.14) Par.?
prāśanānte kāṃsye saṃbhārānopyaudumbarapalāśāni sasurāṇi śāḍvalaṃ gomayaṃ dadhi madhu ghṛtaṃ kuśānyavāṃścāsanopasthāneṣu prokṣet // (9) Par.?
pūrve sandhāvabhimṛśati / (10.1) Par.?
śrīśca tvā yaśaśca pūrve sandhau gopāyetāmiti // (10.2) Par.?
dakṣiṇe saṃdhāvabhimṛśati / (11.1) Par.?
yajñaśca tvā dakṣiṇā ca dakṣiṇe sandhau gopāyetāmiti // (11.2) Par.?
paścime saṃdhāvabhimṛśati / (12.1) Par.?
annaṃ ca tvā brāhmaṇaśca paścime sandhau gopāyetāmiti // (12.2) Par.?
uttare saṃdhāvabhimṛśati / (13.1) Par.?
ūrk ca tvā sūnṛtā cottare sandhau gopāyetāmiti // (13.2) Par.?
niṣkramya diśa upatiṣṭhate / (14.1) Par.?
ketā ca mā suketā ca purastād gopāyetām ity agnirvai ketādityaḥ suketā tau prapadye tābhyāṃ namo 'stu tau mā purastād gopāyetāmiti // (14.2) Par.?
atha dakṣiṇato gopāyamānaṃ ca mā rakṣamāṇā ca dakṣiṇato gopāyetām ity aharvai gopāyamānaṃ rātrī rakṣamāṇā te prapadye tābhyāṃ namo 'stu te mā dakṣiṇato gopāyetāmiti // (15) Par.?
atha paścād dīdiviśca bhā jāgṛviśca paścād gopāyetām ity annaṃ vai dīdiviḥ prāṇo jāgṛvis tau prapadye tābhyāṃ namo 'stu tau mā paścādgopāyetāmiti // (16) Par.?
athottarato 'svapnaśca mānavadrāṇaś cottarato gopāyetāmiti candramā vā asvapno vāyur anavadrāṇas tau prapadye tābhyāṃ namo 'stu tau mottarato gopāyetāmiti // (17) Par.?
niṣṭhitāṃ prapadyate dharma sthūṇārājaṃ śrī stūpam ahorātre dvāraphalake / (18.1) Par.?
indrasya gṛhā vasumanto varūthinas tān ahaṃ prapadye saha prajayā paśubhiḥ saha / (18.2) Par.?
yanme kiṃcidasty upahūtaḥ sarvagaṇasakhāyasādhusaṃvṛtaḥ / (18.3) Par.?
tāṃ tvā śāle 'riṣṭavīrā gṛhā naḥ santu sarvata iti // (18.4) Par.?
tato brāhmaṇabhojanam // (19) Par.?
Duration=0.44959306716919 secs.