Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Dhanurveda
Haribhaktivilāsa
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 6, 1, 5.0 tān ha rājā madayām eva cakāra te hocuḥ svena vai no mantreṇa grāvṇo 'bhiṣṭautīti hantāsyānyābhir ṛgbhir mantram āpṛṇacāmeti tatheti tasya hānyābhir ṛgbhir mantram āpapṛcus tato hainān na madayāṃcakāra tad yad asyānyābhir ṛgbhir mantram āpṛñcanti śāntyā eva //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 19, 39.0 yady u vai nāno bhavaty utkara evaine sphye vimuñcaty etenaiva mantreṇa //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 1, 1.0 agnīṣomau praṇeṣyatsu vedim ākrāmen mantreṇa //
Gobhilagṛhyasūtra
GobhGS, 2, 9, 24.0 mantreṇa tu homaḥ //
GobhGS, 3, 4, 20.0 upotthāyādityam upatiṣṭhetodyan bhrājabhṛṣṭibhir ity etatprabhṛtinā mantreṇa //
Gopathabrāhmaṇa
GB, 1, 2, 14, 16.0 yatra kvacid brāhmaṇo vidyāvān mantreṇa karoti tad devayajanam //
Jaiminīyabrāhmaṇa
JB, 1, 168, 4.0 tam etena mantreṇādadhata yena hy ājim ajayan nṛcakṣā yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi tad dadhātv iti //
JB, 1, 200, 3.0 taṃ viśve devā abruvan vayaṃ tvā harivatā mantreṇa stoṣyāmas tathā tvā haro nātirekṣyata iti //
JB, 1, 200, 4.0 taṃ viśve devā harivatā mantreṇāstuvan //
Mānavagṛhyasūtra
MānGS, 1, 11, 4.1 athāsyai dvitīyaṃ vāsaḥ prayacchati tenaiva mantreṇa //
MānGS, 1, 16, 2.1 prajāṃ me narya pāhīti mantreṇopasthānaṃ kṛtvā guṇavato brāhmaṇān bhojayet //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 5, 5.0 āpo hi ṣṭheti mantreṇāgneyena tīrthenābhyukṣaṇaṃ mantrasnānam //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 8, 6.0 caṣālam unmucya tenaiva mantreṇa yūpāgram anakti //
Vārāhaśrautasūtra
VārŚS, 1, 3, 3, 9.1 darbhān antardhāya dakṣiṇataḥ śulbaṃ stṛṇāty uttaram aṃsam abhistṛṇan barhiḥstaraṇamantreṇa //
VārŚS, 1, 4, 4, 32.1 dhruvam asīti prathamena kapālamantreṇa carum upadadhāti //
VārŚS, 1, 7, 4, 17.1 peṣaṇavelāyāṃ dhānā mantreṇa vibhajati //
Āpastambagṛhyasūtra
ĀpGS, 11, 12.1 kumāra uttareṇa mantreṇottaram oṣṭham upaspṛśate //
Āpastambaśrautasūtra
ĀpŚS, 1, 4, 7.1 prastaram eva mantreṇa dāti tūṣṇīm itarad iti vājasaneyakam //
ĀpŚS, 16, 35, 7.1 dvyahaṃ dvyaham ekaikenopasanmantreṇa juhoti //
ĀpŚS, 18, 2, 17.2 dvādaśa mantreṇa /
ĀpŚS, 18, 11, 13.1 triṣphalīkṛtāṃs taṇḍulān vibhāgamantreṇa vivinakti karṇāṃś cākarṇāṃś ca //
ĀpŚS, 18, 13, 1.1 artheta stheti sārasvatīṣv apsu hutvaitenaiva mantreṇa gṛhṇāti //
ĀpŚS, 18, 18, 13.1 uttareṇottareṇa mantreṇetare pratyāhuḥ //
ĀpŚS, 19, 9, 14.1 evam uttareṇa mantreṇa sārasvatasya //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 3, 3.1 apracchinnāgrāvanantargarbhau prādeśamātrau kuśau nānāntayor gṛhītvāṅguṣṭhopakaniṣṭhikābhyām uttānābhyāṃ pāṇibhyāṃ savituṣṭvā prasava utpunāmyacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhiriti prāg utpunāti sakṛnmantreṇa dvistūṣṇīm //
ĀśvGS, 1, 21, 1.1 mantreṇa haike 'gnaye samidham āhārṣaṃ bṛhate jātavedase /
Śatapathabrāhmaṇa
ŚBM, 1, 4, 4, 6.1 mantreṇa tamāghārayati /
ŚBM, 1, 4, 4, 11.1 mantreṇa tamāghārayati /
ŚBM, 6, 4, 1, 7.2 yonirvai puṣkaraparṇaṃ yonau tadretaḥ siñcati yadvai yonau retaḥ sicyate tat prajaniṣṇu bhavati tan mantreṇopastṛṇāti vāgvai mantro vākpuṣkaraparṇam //
ŚBM, 10, 1, 5, 2.3 samānena mantreṇa /
ŚBM, 10, 1, 5, 2.4 samānena hi mantreṇāgnihotrāhutī juhvati /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 13, 14.0 tenaiva mantreṇa dvitīyaṃ vasanaṃ pradāya //
ŚāṅkhGS, 2, 4, 3.0 tenaiva mantreṇa tathaiva paryāvṛtya //
ŚāṅkhGS, 5, 1, 2.0 ehi me prāṇān āroheti sakṛtsakṛn mantreṇa dvirdvis tūṣṇīm //
Arthaśāstra
ArthaŚ, 4, 5, 1.1 sattriprayogād ūrdhvaṃ siddhavyañjanā māṇavān māṇavavidyābhiḥ pralobhayeyuḥ prasvāpanāntardhānadvārāpohamantreṇa pratirodhakān saṃvadanamantreṇa pāratalpikān //
ArthaŚ, 4, 5, 1.1 sattriprayogād ūrdhvaṃ siddhavyañjanā māṇavān māṇavavidyābhiḥ pralobhayeyuḥ prasvāpanāntardhānadvārāpohamantreṇa pratirodhakān saṃvadanamantreṇa pāratalpikān //
ArthaŚ, 4, 5, 3.1 tato dvārāpohamantreṇa dvārāṇyapohya praviśyatām iti brūyuḥ //
ArthaŚ, 4, 5, 4.1 antardhānamantreṇa jāgratām ārakṣiṇāṃ madhyena māṇavān atikrāmayeyuḥ //
ArthaŚ, 4, 5, 5.1 prasvāpanamantreṇa prasvāpayitvā rakṣiṇaḥ śayābhir māṇavaiḥ saṃcārayeyuḥ //
ArthaŚ, 4, 5, 6.1 saṃvadanamantreṇa bhāryāvyañjanāḥ pareṣāṃ māṇavaiḥ saṃmodayeyuḥ //
ArthaŚ, 14, 1, 39.1 juhuyād agnimantreṇa rājavṛkṣasya dārubhiḥ /
ArthaŚ, 14, 3, 31.1 tata ekāṃ gulikām abhimantrayitvā yatraitena mantreṇa kṣipati tat sarvaṃ prasvāpayati //
ArthaŚ, 14, 3, 33.1 dvitīyasyāṃ caturdaśyām uddhṛtyādahanabhasmanā saha yatraitena mantreṇa kṣipati tat sarvaṃ prasvāpayati //
ArthaŚ, 14, 3, 41.1 śvāvidhaḥ śalyakāni triśvetāni saptarātropoṣitaḥ kṛṣṇacaturdaśyāṃ khādirābhiḥ samidhābhir agnim etena mantreṇāṣṭaśatasampātaṃ kṛtvā madhughṛtābhyām abhijuhuyāt //
ArthaŚ, 14, 3, 42.1 tata ekam etena mantreṇa grāmadvāri gṛhadvāri vā yatra nikhanyate tat sarvaṃ prasvāpayati //
ArthaŚ, 14, 3, 49.1 caturbhaktopavāsī kṛṣṇacaturdaśyām asaṃkīrṇa ādahane baliṃ kṛtvaitena mantreṇa śavaśārikāṃ gṛhītvā pautrīpoṭṭalikaṃ badhnīyāt //
ArthaŚ, 14, 3, 50.1 tanmadhye śvāvidhaḥ śalyakena viddhvā yatraitena mantreṇa nikhanyate tat sarvaṃ prasvāpayati //
Mahābhārata
MBh, 1, 61, 88.20 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi /
MBh, 1, 68, 62.3 upajighranti pitaro mantreṇānena mūrdhani //
MBh, 1, 71, 34.3 śrutvā putrīvacaḥ kāvyo mantreṇāhūtavān kacam /
MBh, 1, 104, 9.29 āhūtopasthitaṃ bhadre ṛṣimantreṇa coditam /
MBh, 1, 113, 35.1 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi /
MBh, 1, 113, 37.2 tena mantreṇa rājarṣe yathā syān nau prajā vibho /
MBh, 2, 5, 84.2 mantreṇa balavān kaścid ubhābhyāṃ vā yudhiṣṭhira //
MBh, 3, 289, 17.1 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi /
MBh, 5, 148, 12.2 bhedayitvā nṛpān sarvān vāgbhir mantreṇa cāsakṛt //
MBh, 7, 69, 62.3 badhānānena mantreṇa mānasena sureśvara //
MBh, 7, 69, 67.2 tavādya deharakṣārthaṃ mantreṇa nṛpasattama //
MBh, 7, 69, 71.1 baddhvā tu kavacaṃ tasya mantreṇa vidhipūrvakam /
MBh, 7, 126, 4.2 yena mantreṇa nihatāḥ śataśaḥ kṣatriyarṣabhāḥ //
MBh, 8, 27, 83.2 ātharvaṇena mantreṇa sarvā śāntiḥ kṛtā bhavet //
MBh, 10, 7, 52.1 tataḥ saumyena mantreṇa droṇaputraḥ pratāpavān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 88.2 mantreṇānena pūtasya tailasya divase śubhe //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 98.2 haṃkārāntena mantreṇa juhvatī naraśoṇitam //
Daśakumāracarita
DKCar, 2, 8, 237.0 mantreṇa hi viniścayo 'rthānām prabhāveṇa prārambhaḥ utsāhena nirvahaṇam //
Kirātārjunīya
Kir, 16, 42.1 tam āśu cakṣuḥśravasāṃ samūhaṃ mantreṇa tārkṣyodayakāraṇena /
Kumārasaṃbhava
KumSaṃ, 2, 21.2 mantreṇa hatavīryasya phaṇino dainyam āśritaḥ //
Kūrmapurāṇa
KūPur, 1, 21, 57.2 spṛṣṭvā mantreṇa tarasā cikṣepa ca nanāda ca //
KūPur, 2, 18, 64.2 ācāntaḥ punarācāmenmantreṇānena mantravit //
KūPur, 2, 18, 94.1 tadviṣṇoriti mantreṇa sūktena puruṣeṇa tu /
KūPur, 2, 18, 97.1 mantreṇa rudrāgāyatryā praṇavenāthavā punaḥ /
KūPur, 2, 18, 98.2 uktvā namaḥ śivāyeti mantreṇānena yojayet //
Liṅgapurāṇa
LiPur, 1, 15, 21.1 devasya tveti mantreṇa saṃgrahedvai kuśodakam /
LiPur, 1, 25, 15.1 uddhṛtāsītimantreṇa punardehaṃ viśodhayet /
LiPur, 1, 25, 16.1 gandhadvārāṃ durādharṣāmiti mantreṇa mantravit /
LiPur, 1, 27, 30.1 vāmadevena mantreṇa sthāpayedāsanopari /
LiPur, 1, 27, 31.1 īśānaḥ sarvavidyānāmiti mantreṇa pūjayet /
LiPur, 1, 27, 52.1 praṇavenaiva mantreṇa pūjayelliṅgamūrdhani /
LiPur, 1, 64, 107.2 dadāha rākṣasānāṃ tu kulaṃ mantreṇa mantravit //
LiPur, 1, 76, 45.2 mantreṇānena gandhādyairbhaktyā vittānusārataḥ //
LiPur, 1, 81, 15.1 paścime sadyamantreṇa divyāṃ caiva manaḥśilām /
LiPur, 1, 85, 60.2 saśiraskaṃ tato dehaṃ sarvamantreṇa saṃspṛśet //
LiPur, 1, 85, 67.2 mantreṇa pāṇī saṃmṛjya talayoḥ praṇavaṃ nyaset //
LiPur, 1, 85, 70.1 mantreṇa saṃspṛśeddehaṃ praṇavenaiva saṃpuṭam /
LiPur, 1, 94, 25.1 mantreṇānena yo bibhrat mūrdhni pāpātpramucyate /
LiPur, 2, 21, 23.2 haṃsa haṃseti mantreṇa śivabhaktyā samanvitam //
LiPur, 2, 21, 41.1 īśānena ca mantreṇa kuryātpuṣpāñjaliṃ prabhoḥ /
LiPur, 2, 21, 54.2 aghoreṇa ca mantreṇa prāyaścittaṃ vidhīyate //
LiPur, 2, 22, 47.1 navākṣareṇa mantreṇa bāṣkaloktena bhāskaram /
LiPur, 2, 22, 73.1 bāṣkalenaiva mantreṇa kriyāṃ prati yajetpṛthak /
LiPur, 2, 23, 27.2 mūlena mūrtimantreṇa brahmāṅgādyaistu suvrata //
LiPur, 2, 26, 4.1 devaṃ ca tena mantreṇa pūjayetpraṇavena ca /
LiPur, 2, 27, 49.1 mantreṇānena rudrasya sānnidhyaṃ sarvadā smṛtam /
LiPur, 2, 28, 56.3 ekaviṃśatisaṃkhyātaṃ mantreṇānena homayet //
LiPur, 2, 28, 60.2 brahmayajñeti mantreṇa brahmaṇe viṣṇave punaḥ //
LiPur, 2, 28, 91.1 tejosītyājyam īśānamantreṇaivābhiṣecayet /
LiPur, 2, 41, 8.1 mantreṇānena sampūjya vṛṣaṃ dharmavivṛddhaye /
LiPur, 2, 47, 31.1 brahmajajñānamantreṇa brahmabhāgaṃ prabhostathā /
LiPur, 2, 48, 37.1 ekamekena mantreṇa sthāpayetparameśvaram /
LiPur, 2, 50, 38.2 mantreṇānena cādāya nṛkapāle nakhaṃ tathā //
LiPur, 2, 50, 42.1 daṃṣṭrāṇi sādhayitvā tu mantreṇānena suvratāḥ /
LiPur, 2, 50, 44.2 some vā pariviṣṭe tu mantreṇānena suvratāḥ //
LiPur, 2, 52, 5.2 udvāsyānena mantreṇa gantavyaṃ nānyathā dvijāḥ //
LiPur, 2, 54, 1.2 triyaṃbakeṇa mantreṇa devadevaṃ triyaṃbakam /
LiPur, 2, 54, 33.2 triyaṃbakeṇa mantreṇa pūjayetsusamāhitaḥ //
Matsyapurāṇa
MPur, 17, 70.2 namaskāreṇa mantreṇa kuryādāmānnataḥ sadā //
MPur, 54, 24.2 śayyāṃ ca dadyānmantreṇa granthibhedavivarjitām //
MPur, 55, 25.2 dadyānmantreṇa pūrvāhṇe na caināmabhilaṅghayet //
MPur, 57, 20.3 dadyānmantreṇa pūrvāhṇe śālīkṣuphalasaṃyutam //
MPur, 58, 46.2 āpo hi ṣṭheti mantreṇa kṣiptvāgatya ca maṇḍapam //
MPur, 59, 12.1 tato'bhiṣekamantreṇa vādyamaṅgalagītakaiḥ /
MPur, 61, 47.1 sakāṃsyapātrākṣataśuktiyuktaṃ mantreṇa dadyāddvijapuṃgavāya /
MPur, 70, 51.2 dadyādetena mantreṇa tathaikāṃ gāṃ payasvinīm //
MPur, 72, 37.1 mantreṇānena dattvārghyaṃ raktacandanavāriṇā /
MPur, 73, 3.2 mantreṇānena tatsarvaṃ sāmagāya nivedayet //
MPur, 74, 12.1 tato vyāhṛtimantreṇa visṛjeddvijapuṃgavān /
MPur, 77, 4.3 suvarṇena samāyuktaṃ mantreṇānena pūjayet //
MPur, 81, 27.1 mantreṇānena śayanaṃ guḍadhenusamanvitam /
MPur, 82, 1.3 kiṃrūpaṃ kena mantreṇa dātavyaṃ tadihocyatām //
MPur, 83, 40.1 svamantreṇaiva sarveṣu homaḥ śaileṣu paṭhyate /
MPur, 93, 34.1 āpyāyasveti somāya mantreṇa juhuyātpunaḥ /
MPur, 93, 49.1 athābhiṣekamantreṇa vādyamaṅgalagītakaiḥ /
MPur, 93, 63.3 samantreṇaiva dātavyāḥ sarvāḥ sarvatra dakṣiṇāḥ //
MPur, 93, 152.2 śyenābhicāramantreṇa kṣuraṃ samabhimantrya ca //
Suśrutasaṃhitā
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Śār., 10, 25.3 tataḥ praśastāyāṃ tithau śiraḥsnātam ahatavāsasam udaṅmukhaṃ śiśum upaveśya dhātrīṃ prāṅmukhīm upaveśya dakṣiṇaṃ stanaṃ dhautam īṣat parisrutam abhimantrya mantreṇānena pāyayet //
Su, Cik., 30, 26.2 tāsām uddharaṇaṃ kāryaṃ mantreṇānena sarvadā //
Su, Cik., 30, 28.1 mantreṇānena matimān sarvā evābhimantrayet /
Vaikhānasadharmasūtra
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
Yājñavalkyasmṛti
YāSmṛ, 1, 121.2 namaskāreṇa mantreṇa pañcayajñān na hāpayet //
YāSmṛ, 1, 231.1 yā divyā iti mantreṇa hasteṣv arghyaṃ vinikṣipet /
Bhāgavatapurāṇa
BhāgPur, 4, 8, 54.2 mantreṇānena devasya kuryād dravyamayīṃ budhaḥ /
Bhāratamañjarī
BhāMañj, 1, 178.2 saśākhapuṣpapatraṃ ca cakre mantreṇa taṃ dvijaḥ //
BhāMañj, 1, 547.1 anena putri mantreṇa samāhvāya surottamān /
BhāMañj, 1, 1299.1 iti kṛṣṇasya mantreṇa dāśārhāstūrṇamatyajan /
BhāMañj, 7, 314.1 ityuktvā tasya mantreṇa bhāsvatkanakakaṅkaṭam /
BhāMañj, 13, 1201.1 jitantādyena mantreṇa stūyamānaṃ sitairnaraiḥ /
BhāMañj, 13, 1364.1 mantreṇa tadvitīrṇena tapasā ca samāhitaḥ /
BhāMañj, 14, 65.2 nāhamasmīti mantreṇa mucyate brahmadīkṣitaḥ //
Devīkālottarāgama
DevīĀgama, 1, 26.2 bhagnaṃ yaiḥ śūnyamantreṇa te smṛtāḥ śūnyavedinaḥ //
Garuḍapurāṇa
GarPur, 1, 16, 19.1 anenāvāhya mantreṇa tataḥ sūryaṃ visarjayet /
GarPur, 1, 22, 4.2 tālahastena pṛṣṭhaṃ ca astramantreṇa śodhayet //
GarPur, 1, 37, 4.1 bhūr bhuvaḥ svaḥ svamantreṇa yutāṃ dvādaśanāmabhiḥ /
GarPur, 1, 39, 5.6 sanniropanamantreṇa sakalīkaraṇaṃ tathā //
GarPur, 1, 42, 5.2 dhūpayedīśamantreṇa tantudevā iti smṛtāḥ //
GarPur, 1, 42, 13.2 nairṛte hyaguruṃ dadyācchikhāmantreṇa mantravit //
GarPur, 1, 43, 31.1 dhūpayitvā pavitraṃ tu mantreṇaivābhimantrayet /
GarPur, 1, 43, 35.2 vanamālāṃ samabhyarcya svena mantreṇa dāpayet //
GarPur, 1, 48, 12.2 agnim īleti hi mantreṇa prathamaṃ pūrvato nyaset //
GarPur, 1, 48, 13.1 īṣetvetihi mantreṇa dakṣiṇasyāṃ dvitīyakam /
GarPur, 1, 48, 14.1 śaṃ no devīti mantreṇa uttarasyāṃ caturthakam /
GarPur, 1, 48, 17.1 āgniṃ saṃsuptimantreṇa yamonāgeti dakṣiṇe /
GarPur, 1, 48, 21.1 trātāram indramantreṇa agnirmūrdheti cāpare /
GarPur, 1, 48, 35.1 vāstoṣpatīti mantreṇa vāstudoṣopaśāntaye /
GarPur, 1, 48, 36.2 yoge yogeti mantreṇāstaraṇaṃ śādvalaiḥ kuśaiḥ //
GarPur, 1, 48, 41.1 agnirjyotīti mantreṇa netrodvāṭaṃ tu kārayet /
GarPur, 1, 48, 42.1 imaṃ me gaṅge mantreṇa netrayoḥ śītalakriyā /
GarPur, 1, 48, 42.2 agnirmūrdheti mantreṇa dadyādvalmīkamṛttikām //
GarPur, 1, 48, 43.2 yajñā yajñeti mantreṇa dadyātpañcakaṣāyakam //
GarPur, 1, 48, 45.2 yā oṣadhīti mantreṇa snānam oṣadhimajjalaiḥ //
GarPur, 1, 48, 46.1 yāḥ phalinīti mantreṇa phalasnānaṃ vidhīyate /
GarPur, 1, 48, 46.2 drupadādiveti mantreṇa kāryamudvartanaṃ budhaiḥ //
GarPur, 1, 48, 52.1 yā oṣadhīti mantreṇa kumbhaṃ caivābhimantrayet /
GarPur, 1, 48, 54.2 kavihāviti mantreṇa ānayenmaṇḍapaṃ śubham //
GarPur, 1, 48, 55.1 śambhavāyeti mantreṇa śayyāyāṃ viniveśayet /
GarPur, 1, 48, 55.2 viśvataścakṣurmantreṇa kuryātsakalaniṣkalam //
GarPur, 1, 48, 68.1 sādhāraṇena mantreṇa svasūtravihitena vā /
GarPur, 1, 50, 33.2 vinā mantreṇa yatkarma nāmutreha phalapradam //
GarPur, 1, 50, 45.1 ācāntaḥ punarācāmenmantreṇānena mantravit /
GarPur, 1, 50, 67.2 tadviṣṇoriti mantreṇa sūktena puruṣeṇa tu //
GarPur, 1, 99, 12.2 yā divyā iti mantreṇa hasteṣveva viniṣkṣipet //
GarPur, 1, 119, 4.2 agastyaḥ khanamāneti mantreṇārghyaṃ pradāpayet //
GarPur, 1, 123, 7.2 aṣṭākṣareṇa mantreṇa svāhāntena tu homayet //
GarPur, 1, 134, 2.3 mahākauśikamantreṇa mantritaṃ balimarpayet //
Hitopadeśa
Hitop, 3, 70.6 kiṃ mantreṇānanuṣṭhāne śāstravit pṛthivīpateḥ /
Kathāsaritsāgara
KSS, 3, 3, 98.1 tena mantreṇa tasyātha japaṃ rahasi kurvataḥ /
KSS, 3, 6, 161.1 tatrāvatārya mantreṇa govāṭaṃ śākavāṭake /
KSS, 3, 6, 171.2 utpapāta sa mantreṇa sadyaḥ sundarako nabhaḥ //
KSS, 3, 6, 189.2 upahārāya puruṣaṃ mantreṇākraṣṭum udyatā //
Kālikāpurāṇa
KālPur, 52, 18.2 kareṇānena mantreṇa yūṃ saḥ kṣityā iti svayam //
KālPur, 52, 19.1 oṃ hrīṃ sa iti mantreṇa āśāpūraṇakena ca /
KālPur, 52, 24.2 oṃ hīṃ śrīṃ sa iti mantreṇa maṇḍalaṃ pūjayet tataḥ //
KālPur, 52, 25.2 āśābandhanamantreṇa pūrvoktena yathākramam //
KālPur, 53, 1.2 tato laṃ iti mantreṇa arghapātrasya maṇḍalam /
KālPur, 53, 2.1 oṃ hrīṃ śrīṃ itimantreṇa arghapātraṃ tu maṇḍale /
KālPur, 53, 3.1 oṃ hrīṃ hrauṃ iti mantreṇa gandhapuṣpe tathā jalam /
KālPur, 53, 5.1 tato hrīṃ iti mantreṇa āsanaṃ pūjayetsvakam /
KālPur, 53, 5.2 tataḥ kṣauṃ iti mantreṇa ātmānaṃ pūjayed budhaḥ //
KālPur, 53, 6.2 oṃ hrīṃ sa iti mantreṇa puṣpaṃ hastatalasthitam //
KālPur, 53, 7.2 aiśānyāṃ nikṣipedetat pūrvamantreṇa kovidaḥ //
KālPur, 53, 15.2 ūṃ hūṃ phaḍiti mantreṇa bhittvā randhraṃ tu mastake //
KālPur, 54, 2.2 oṃ aiṃ hrīṃ hrauṃ iti mantreṇa śabdaprāṃśuvivarjitam //
KālPur, 54, 9.2 hrīṃ mantreṇa tataḥ kūrmapṛṣṭhaṃ pāṇyornibadhya ca //
KālPur, 54, 13.1 nāsikāyā viniḥsārya krīṃ mantreṇa ca bhairava /
KālPur, 54, 40.1 etāḥ sampūjya madhye tu mantreṇāṅgāni pūjayet /
KālPur, 54, 42.1 siddhasūtraṃ ca khaḍgaṃ ca khaḍgamantreṇa pūjayet /
KālPur, 55, 11.2 oṃ aiṃ hīṃ śrīṃ iti mantreṇa taṃ baliṃ kāmarūpiṇam //
KālPur, 55, 14.1 aiṃ hrīṃ śrīṃ iti mantreṇa dhyātvā khaḍgaṃ prapūjayet /
KālPur, 55, 67.2 tatra natvā raktacaṇḍāṃ hrīṃ śrīṃ mantreṇa sādhakaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 49.1 oṃ siddhiriti mantreṇa mantrayitvā śatadvayam /
KṛṣiPar, 1, 137.2 praṇamed vāsavaṃ devaṃ mantreṇānena karṣakaḥ //
KṛṣiPar, 1, 204.1 propayitvā nalaṃ kṣetre mantreṇānena ca kramāt /
Mātṛkābhedatantra
MBhT, 3, 13.1 mantreṇa śodhitaṃ dravyaṃ bhakṣaṇād amṛtaṃ bhavet /
MBhT, 11, 21.1 bhūrasītyādimantreṇa ghaṭayugmābhimantritam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 10.1, 1.0 yena guṇena mantreṇa sarvasroto'nusrotasā mūrdhvasthitatvāt sarvānugrahahetutvādvā uparivartinā jagaccidacidātmakaṃ viśvamīṣṭe sa uttamāṅgavat sarvordhvasthitatvān mūrdheva mūrdhā na paramārthato dehāvayavaḥ //
Narmamālā
KṣNarm, 2, 86.2 apyasti kāmalā nūnaṃ tāṃ mantreṇa nudāmyaham //
Rasamañjarī
RMañj, 9, 30.1 pūrvoktamantreṇa saptabhiḥkṛtvā mantritadāpayet /
Rasaratnasamuccaya
RRS, 2, 133.1 mantreṇānena mudrāmbho nipītaṃ saptamantritam /
RRS, 5, 100.1 oṃ amṛtodbhavāya svāhā anena mantreṇa lohamāraṇam /
RRS, 6, 36.2 susnātam abhiṣiñceta mantreṇa kalaśodakaiḥ //
RRS, 6, 50.2 anena mantreṇa bhairavaṃ tatra pūjayet /
Rasaratnākara
RRĀ, R.kh., 1, 32.2 aghoreṇa ca mantreṇa rasasaṃskārapūjanam //
RRĀ, R.kh., 10, 38.1 anena mantreṇa mardayedbhūmau na sthāpayet /
RRĀ, Ras.kh., 3, 195.1 svāhā anena siddhamantreṇa śakticakraṃ prapūjayet /
RRĀ, Ras.kh., 4, 22.2 anena mantreṇa sarve abhrakayogā abhimantrya bhakṣaṇīyāḥ /
RRĀ, Ras.kh., 4, 64.2 anena mantreṇa sarvayogāḥ saptābhimantritā bhakṣaṇīyāḥ /
RRĀ, Ras.kh., 4, 103.2 āveṣṭyāghoramantreṇa rātrau kṛṣṇājakaṃ balim //
RRĀ, Ras.kh., 4, 114.1 oṃ hrāṃ hrīṃ hrūṃ saḥ svāhā anena mantreṇa bhakṣayet /
RRĀ, Ras.kh., 7, 69.2 anena mantreṇa sarve vardhanayogāḥ saptābhimantritāḥ siddhā bhavanti /
RRĀ, Ras.kh., 8, 47.2 mantrayetkālīmantreṇa chāyāchattre niveśayet //
RRĀ, Ras.kh., 8, 50.1 vaṃśe baddhvā kṣipetkhaḍgaṃ pūrvamantreṇa mantritam /
RRĀ, Ras.kh., 8, 79.2 oṃ huṃ phaṭkāramantreṇa nirvikalpena sādhakaiḥ //
Rasendracintāmaṇi
RCint, 3, 6.2 nikṣipya siddhamantreṇa rakṣitaṃ dvitrisevakaiḥ //
RCint, 8, 170.2 idamiha dṛṣṭopakaraṇametad adṛṣṭaṃ tu mantreṇa //
Rasendracūḍāmaṇi
RCūM, 10, 82.2 mantreṇānena mudrāmbho nipītaṃ saptamantritam //
Rasārṇava
RArṇ, 2, 109.3 rasāṅkuśena mantreṇa kartavyaṃ sādhakena tu //
RArṇ, 4, 61.2 mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet //
RArṇ, 12, 185.2 vakṣyamāṇena mantreṇa kuryāt saṃgrahaṇaṃ tathā //
RArṇ, 12, 243.2 tilāṃśca taṇḍulāṃścaiva mantreṇānena sarṣapān /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 91.2, 9.0 tataḥ pakṣād anantaraṃ tailamuddhṛtya snigdhasvinno hṛtadoṣo mantreṇānena majjasāretyādinā pavitritasya tailasya śubhadivase caturthena bhaktenāntarito 'harmukhe karṣaṃ pibet //
Tantrasāra
TantraS, 17, 1.0 vaiṣṇavādidakṣiṇatantrānteṣu śāsaneṣu ye sthitāḥ tadgṛhītavratā vā ye ca uttamaśāsanasthā api anadhikṛtādharaśāsanagurūpasevinaḥ te yadā śaktipātena pārameśvareṇa unmukhīkriyante tadā teṣām ayaṃ vidhiḥ tatra enaṃ kṛtopavāsam anyadine sādhāraṇamantrapūjitasya tadīyāṃ ceṣṭāṃ śrāvitasya bhagavato 'gre praveśayet tatrāsya vrataṃ gṛhītvā ambhasi kṣipet tato 'sau snāyāt tataḥ prokṣya carudantakāṣṭhābhyāṃ saṃskṛtya baddhanetraṃ praveśya sādhāraṇena mantreṇa parameśvarapūjāṃ kārayet //
TantraS, 17, 2.0 tataḥ sādhāraṇamantreṇa śivīkṛte agnau vrataśuddhiṃ kuryāt tanmantrasampuṭaṃ nāma kṛtvā prāyaścittaṃ śodhayāmi iti svāhāntaṃ śataṃ juhuyāt //
Tantrāloka
TĀ, 16, 161.1 yena yena hi mantreṇa tantre 'smin udbhavaḥ kṛtaḥ /
TĀ, 16, 248.2 tattanmantreṇa juhuyājjanmayogaviyogayoḥ //
TĀ, 17, 10.1 māyāśaktiṃ svamantreṇāvāhyābhyarcya pratarpayet /
TĀ, 18, 7.2 yadi vā piṇḍamantreṇa sarvamantreṣvayaṃ vidhiḥ //
TĀ, 20, 15.1 bhāvilāghavamantreṇa śiṣyaṃ dhyātvā samutplutam /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 57.2 mantreṇācamanaṃ kāryaṃ sāmānyārghyaṃ tato nyaset //
ToḍalT, Caturthaḥ paṭalaḥ, 2.3 mantreṇācamanaṃ kṛtvā gurudevaṃ namettataḥ //
ToḍalT, Caturthaḥ paṭalaḥ, 3.2 mantreṇācamanaṃ kṛtvā tataḥ pīṭhaṃ vicintayet //
Ānandakanda
ĀK, 1, 2, 76.2 anenaiva ca mantreṇa digvidikṣv akṣatān kṣipet //
ĀK, 1, 2, 95.4 anenaiva tu mantreṇa cāsane kusumaṃ kṣipet //
ĀK, 1, 2, 257.2 anenaiva ca mantreṇa rasendrāya samarpayet //
ĀK, 1, 3, 86.1 gurukumbhamimaṃ viddhi gurumantreṇa pūjayet /
ĀK, 1, 10, 141.4 pumānanena mantreṇa śīghraṃ siddhimavāpnuyāt //
ĀK, 1, 12, 67.2 chāyācchatre sthāpayettatkālīmantreṇa mantrayet //
ĀK, 1, 12, 93.1 oṃ huṃ phaṭkāramantreṇa nirvikalpena sādhakaḥ /
ĀK, 1, 12, 122.2 kṣetrapālo'pyanenaiva mantreṇāśu prasīdati //
ĀK, 1, 12, 125.1 oṃ huṅkāreṇa mantreṇa pūjayecca tamīśvaram /
ĀK, 1, 12, 201.22 anena mantreṇa devatāmāvāhayet /
ĀK, 1, 12, 201.24 anena mantreṇa tatkṣetradevatāṃ pūjayet /
ĀK, 1, 14, 42.2 lāṃ proṃ lāṃ anena mantreṇa stambhanam /
ĀK, 1, 14, 42.5 yāṃ proṃ yāṃ anena stobhanamantreṇa viṣāturasya śikhinamandhayet /
ĀK, 1, 14, 42.6 vāṃ proṃ vāṃ anena nirvāhamantreṇārkadaṇḍaṃ vā dhuttūrakāṣṭhadaṇḍaṃ vābhimantrya viṣāturasya sarvāṅgaṃ spṛṣṭvā viṣaṃ nirvāhayet /
ĀK, 1, 14, 42.7 hāṃ proṃ hāṃ anena nirviṣīkaraṇamantreṇa nirviṣīkaraṇārthaṃ viṣāturasya sarvāṅgaṃ daṇḍenāpāmārjayet svastho bhavati /
ĀK, 1, 15, 102.4 anena mantreṇa pūjayet /
ĀK, 1, 15, 593.1 mantreṇānena seveta sarvo doṣo vinaśyati /
ĀK, 1, 16, 119.4 anenaiva tu mantreṇa tridhā sūtreṇa veṣṭitam //
ĀK, 1, 16, 124.3 anenaiva tu mantreṇa nikhanet siddhimūlikām //
ĀK, 1, 16, 125.4 utpāṭayedanenaiva mantreṇa parameśvari /
ĀK, 1, 16, 127.2 anenaiva tu mantreṇa gṛhītvā gṛhamānayet //
ĀK, 1, 23, 454.2 tilāṃśca sarṣapāṃścaiva mantreṇānena sarṣapān /
ĀK, 1, 23, 456.2 saptābhimantritaṃ kṛtvā mantreṇānena tajjalam /
Āryāsaptaśatī
Āsapt, 2, 81.1 āropitā śilāyām aśmeva tvaṃ bhaveti mantreṇa /
Dhanurveda
DhanV, 1, 21.2 kāṇḍātkāṇḍeti mantreṇa dadyādvedavidhānataḥ //
Haribhaktivilāsa
HBhVil, 1, 234.2 saṃcintya manasā mantraṃ yotir mantreṇa nirdahet //
HBhVil, 1, 236.1 tena mantreṇa vidhivad etad āpyāyanaṃ smṛtam /
HBhVil, 1, 236.2 mantreṇa vāriṇā yantre tarpaṇaṃ tarpaṇaṃ smṛtam //
HBhVil, 2, 93.1 vaiśvānareti mantreṇācchādyāgniṃ taṃ sadindhanaiḥ /
HBhVil, 2, 99.2 saṃskārān ācared uktamantreṇāṣṭāhutais tathā //
HBhVil, 2, 117.2 nyāsaṃ śiṣyatanau kṛtvā pīṭhamantreṇa pūjayet //
HBhVil, 2, 227.1 ṣoḍaśākṣaramantreṇa homayej jvalitānalaḥ /
HBhVil, 2, 244.2 deyamantreṇa sāṣṭaṃ tu sahasram abhimantrayet //
HBhVil, 3, 208.3 parijapya ca mantreṇa bhakṣayed dantadhāvanam //
HBhVil, 3, 274.1 prakalpyāvāhayed gaṅgāṃ mantreṇānena mānavaḥ /
HBhVil, 3, 331.1 aṅganyāsaṃ svamantreṇa kṛtvāthābjaṃ jalāntare /
HBhVil, 3, 331.2 saṃcintya pīṭhamantreṇa tarpayec ca sakṛt sakṛt //
HBhVil, 3, 333.1 tajjalaṃ cāmṛtaṃ dhyātvā svamantreṇābhimantrya ca /
HBhVil, 4, 251.3 svareṇa mantreṇa sadā hṛdi sthitaṃ parātparaṃ yan mahato mahāntam //
HBhVil, 4, 366.2 avaiṣṇavopadiṣṭena mantreṇa nirayaṃ vrajet /
HBhVil, 5, 2.4 aṣṭādaśākṣaramantreṇa yo 'rcāvidhiḥ pūjāprakāraḥ sa likhyate /
HBhVil, 5, 6.3 anena mantreṇa pādyārghyādikaṃ dattvā gandhādibhiḥ punar viśeṣeṇa pūjayed ity arthaḥ /
HBhVil, 5, 17.1 tataś cāsanamantreṇābhimantryābhyarcya cāsanam /
HBhVil, 5, 226.2 tīrthamantreṇa tīrthāny āvāhayec cārkamaṇḍalam //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 31-33, 1.0 prathamena mantreṇa nābhideśaṃ chinatti saha darbheṇa darbhasyādhareṇa khaṇḍena tallohitaṃ spṛṣṭvā //
KauśSDār, 5, 8, 31-33, 2.0 dvitīyena mantreṇa darbhakhaṇḍaṃ lohitaliptaṃ śleṣmaśrapaṇaṃ nihitam //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 9-11, 1.0 dakṣiṇe pārśve darbhābhyāṃ dvābhyām adhikṣipati prajāpataye tvādhikṣipāmi ityanena mantreṇa //
KauśSKeśava, 5, 8, 13-14, 1.0 paścād uttarato 'gner vaśāṃ nītvā tata ekaṃ darbhaṃ sam asyai iti mantreṇa bhūmau kṛtvā tata upari vaśāṃ pātayati pratyakśīrṣīm udakpādīṃ nividhyati //
KauśSKeśava, 5, 8, 19-27, 8.0 caritrāṇīti mantreṇa pādān samāharati //
KauśSKeśava, 5, 8, 28, 1.0 śeṣamudakaṃ pārśvadeśe nikṣipya yat te krūraṃ yadāsthitaṃ tacchundhasveti mantreṇa tato patnī yathārthaṃ vrajati //
KauśSKeśava, 5, 8, 31, 1.0 idam ahaṃ mahumadasya bhūtikarṇaputrasyety anena mantreṇa darbhasahitaṃ nābhideśaṃ chinatti //
KauśSKeśava, 5, 8, 32-33, 1.0 idam aham iti mantreṇāvaradarbhakhaṇḍaṃ lohitaliptam āsyasthāne 'pahanti //
Rasasaṃketakalikā
RSK, 3, 3.1 nīlakaṇṭhākhyamantreṇa viṣaṃ saptābhimantritam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 143.1 mantreṇānena viprāya dadyāt karakamuttamam /
SkPur (Rkh), Revākhaṇḍa, 49, 38.2 daśākṣareṇa mantreṇa ye pibanti jalaṃ narāḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 14.2 mantreṇa hatavīryasya phaṇino dainyam āśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 23.1 tena pūtaśarīrāste mantreṇa gatapātakāḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 28.2 mantreṇa loke pūjāṃ tu kurvanti na hyamantrataḥ //
SkPur (Rkh), Revākhaṇḍa, 126, 8.2 vijñāpayaṃśca satataṃ mantreṇānena bhārata //
SkPur (Rkh), Revākhaṇḍa, 200, 12.2 āpohiṣṭheti mantreṇa prokṣayedātmanastanum //
SkPur (Rkh), Revākhaṇḍa, 200, 17.1 udutyam iti mantreṇa pūjayitvā divākaram /
SkPur (Rkh), Revākhaṇḍa, 209, 119.2 śucipradeśācca mṛdaṃ mantreṇānena gṛhyatām //
SkPur (Rkh), Revākhaṇḍa, 209, 121.2 dadarśa bhāskaraṃ paścānmantreṇānena cālabhet //
SkPur (Rkh), Revākhaṇḍa, 209, 128.2 argheṇānena deveśaṃ mantreṇānena śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 218, 50.2 mantreṇānena rājendra dadyādarghaṃ mahodadheḥ //
Sātvatatantra
SātT, 5, 13.1 praṇavenaiva mantreṇa pūrakumbhakarecakaiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 28.2 bhūto gṛhṇāti taṃ śīghraṃ mantreṇānena mantritaḥ //
UḍḍT, 1, 30.2 mantreṇa mantrayitvā tu tataḥ svāsthyaṃ bhavet kila //
UḍḍT, 2, 6.2 abhimantrya ca mantreṇa mṛttikāsnānadakṣiṇam //
UḍḍT, 2, 21.1 aṣṭottaraśatenaiva mantreṇānena mantrayet /
UḍḍT, 2, 29.2 ekaviṃśativāraṃ hi mantreṇānena mantritām //
UḍḍT, 2, 30.3 prasthitānāṃ ca karaṇe mantreṇānena mantravit //
UḍḍT, 2, 33.2 ekaviṃśativāraṃ ca mantreṇānena mantritam //
UḍḍT, 2, 37.1 khāne pāne pradātavyaṃ mantreṇānena mantritam /
UḍḍT, 2, 50.1 saptavāraṃ mantrayitvā mantreṇānena mantravit /
UḍḍT, 2, 52.2 saptāhaṃ mantritaṃ kṛtvā mantreṇānena mantravit //
UḍḍT, 4, 2.5 anena mantreṇa bilvamaricaṃ ghṛtāktaṃ sahasrahavanaṃ kuryāt samastajanapadāḥ kiṃkarā bhavanti /
UḍḍT, 4, 2.6 etanmantreṇa yadi nyagrodhasamidhaṃ ghṛtāktāṃ sahasraikaṃ homayet tadā strīvaśyaṃ bhavati /
UḍḍT, 4, 2.8 anena mantreṇa sahasrajaptena kavitvaṃ karoti nātra saṃdehaḥ /
UḍḍT, 4, 2.10 anena mantreṇa daśasahasrajaptena kavitvaṃ karoti //
UḍḍT, 7, 6.2 yena cānena mantreṇa khanitvotpāṭyamānaṃ kṛtvā yaḥ pūrvam ānīto yo 'nyathā bhavet /
UḍḍT, 7, 7.3 anena mantreṇa puṣyarkṣe hastarkṣe vā nakṣatre sarvāś cauṣadhya utpāṭanīyā yair naraiś ca udite bhānau oṣadhyaḥ khanyante utpāṭyante utpadyante vā tāsāṃ ravikiraṇapītaprabhāvenāvīryaprabhāvo bhavati /
UḍḍT, 7, 7.9 tato raktabhaktapuṣparaktair vakṣyamāṇamantreṇa baliṃ dadyāt /
UḍḍT, 7, 7.11 anena mantreṇa pūjāṃ kṛtvotpāṭayed vīryayuktā bhavati sarvakāryakṣamā bhavati //
UḍḍT, 8, 1.5 abhimantrya tu mantreṇa sāpi putravatī bhavet //
UḍḍT, 8, 7.4 anena mantreṇa yā narī vidhānena niratavarjitā abrahmacāriṇī devī vandhyā pañcapativarjitā /
UḍḍT, 8, 12.9 anena mantreṇa caturdaśyāṃ śucir bhūtvā mayūraśikhām utpāṭayet tadā mahāprabhāvayuktā bhavati /
UḍḍT, 9, 3.1 pattrahaste tāṃ pralipya sarpo dhriyate dhṛtamātre sarpo na naśyati naiva kṣatāni pralipya nāgapūjitamantreṇa sarpo vinaśyati /
UḍḍT, 9, 3.10 punas tāṃ saptamyām aṣṭamyāṃ navamyāṃ vā etāsu tithiṣu punarvasupuṣyahastarkṣayuktāsu svapañcamalena saha piṣṭvā svavīryaṃ svaraktam api tasmin dattvā yasyai vanitāyai dīyate sā strī vaśyā bhavati satyam eva mantreṇānena mantrayet /
UḍḍT, 9, 3.15 mantreṇānena mantrayet uoṃ aiṃ hrīṃ śrīṃ klīṃ hūṃ phaṭ svāhā /
UḍḍT, 9, 21.5 drauṃ vāṃ dhāṃ kṣauṃ aṃ kaṃ chaḥ ity anena mantreṇa mahiṣāsthimayaṃ kīlakam ekonaviṃśatyaṅgulaṃ sahasreṇābhimantritaṃ yasya nāmnā kūpataṭe nikhanet sa mahiṣeṇa vadhyate /
UḍḍT, 9, 21.7 anena mantreṇa mayūrāsthimayaṃ kīlakaṃ tryaṅgulaṃ sahasreṇābhimantritaṃ yasya nāmnā catuṣpathe nikhanet sa tatra bhramati /
UḍḍT, 9, 21.10 anena mantreṇa meṣāsthimayaṃ kīlakaṃ dvādaśāṅgulaṃ sahasreṇābhimantritaṃ kṛtvā yasya gṛhe nikhanet sarvasiddhir asiddhā tasya bhavati /
UḍḍT, 9, 23.3 anenaiva tu mantreṇa dhyātavyāḥ krodhayājakāḥ //
UḍḍT, 9, 26.8 anena mantreṇa mantritaṃ jalaṃ bhṛśaṃ kṛtvā jvaritāṅgaṃ secayet tena jvaravimuktir bhavati niścitam /
UḍḍT, 9, 32.4 tena anena mantreṇa saptavāraṃ jalaṃ prajapya kāminyai pānārthaṃ dātavyam /
UḍḍT, 9, 32.6 anena mantreṇa saptavārābhimantritaṃ yasya dīyate sa vaśyo bhavati /
UḍḍT, 9, 32.8 anena mantreṇa pratyūṣe pānīyena mukhaṃ prakṣālayet sarvajanapriyo bhavati sarvasiddhīśvaro bhavati //
UḍḍT, 10, 8.4 anena mantreṇa sarvajanās tasmāt tu rañjakā bhavanti niśācaraṃ dhyātvā ātmapāṇinā japanād adṛśyakāriṇīṃ vidyām āpnoti //
UḍḍT, 12, 20.2 mantreṇānena mantrajñaḥ kumbhakāramṛdā tathā /
UḍḍT, 12, 27.1 oṃ klīṃ mantreṇānena deveśi sādhakaḥ japam ārabhet /
UḍḍT, 12, 32.2 mantreṇānena pūrvāhṇe pūjayann upacārakaiḥ /
UḍḍT, 12, 34.2 mantreṇa mṛttikāṃ japtvā pratārya saptadhā jale /
UḍḍT, 12, 39.3 anena mantreṇodakaṃ śarāvaṃ saṃkṣipyāṣṭottaraśatenābhimantritaṃ kṛtvā pibet prātar utthāya saṃvatsareṇa vallīpalitavarjito bhavati /
UḍḍT, 12, 39.6 anena mantreṇa japaṃ kṛtvā śīghram īpsitaṃ labhet //
UḍḍT, 12, 40.8 anena mantreṇa siddhārthakaṃ ghṛtamiśritaṃ hunet aṣṭottaraśate na annapānavimiśritaṃ sahasreṇa hunet manasaḥ prārthitaṃ labhet ayutaṃ hunecchrīsumanā bhavet lakṣaṃ huned grāmaśataṃ labhet //
UḍḍT, 12, 43.2 anena mantreṇa rājikālavaṇatuṣakaṇṭakaśivanirmālyaṃ tailena yutaṃ hunet samastaśrībhājanaṃ bhavati //
UḍḍT, 12, 44.2 anena mantreṇa siddhārthaṃ bhasmanā saha mantritaṃ kartavyaṃ yasya gṛhe prakṣipya mantrabalipāṃśvair ākṣipet tasya bāhustambho bhavati /
UḍḍT, 12, 45.2 anena mantreṇa japtatailena mukhaṃ prakṣālya tilatailena gātrābhyaṅgaṃ vā vidhāya vātādikaṃ dinasaptakena naśyati /
UḍḍT, 12, 45.4 anena mantreṇa japāpuṣpaṃ parijapya vārīṇi nadyādau homayet saptāhena īpsitaṃ phalaṃ labhet /
UḍḍT, 13, 1.5 anena mantreṇābhiṣekārthaṃ sahasravārajaptaṃ kalaśaṃ kārayet tanmadhye pañcaratnaṃ nidhāya śvetavastreṇa veṣṭayet nānāphalasusaṃcūrṇaṃ nānāratnopaśobhitaṃ taddvārakagṛhavāsaṃ kalaśaṃ dhṛtvā rātrau striyā saha śmaśāne vanaspatau vā ekavṛkṣe vā sarittaṭe samudragāminyāṃ nadyāṃ vā catuṣpathe vā gacchet /
UḍḍT, 13, 7.0 huṃ amukaṃ phaṭ phaṭ svāhā anena mantreṇa bhānuvṛkṣasamīpe sthitvāyutaikaṃ japet tataḥ kaṭutailena daśāṃśena havanaṃ kuryāt nipātīkaraṇaṃ bhavati //
UḍḍT, 13, 8.5 imaṃ mantraṃ pūrvam ayutaṃ japtvā khādirasamidho rudhireṇa liptvā taddaśāṃśaṃ hunet yasya nāmnā sa sahasraikena mahendrajvareṇa gṛhyate ayutahavanena nipātanaṃ tathānenaiva mantreṇāpāmārgasamidho hunet ayutasaṃkhyakāḥ trimadhuyutāḥ tato vibhīṣaṇādayo rākṣasā varadā bhavanti //
UḍḍT, 13, 10.2 anena mantreṇa trimadhuyuktam uḍumbaraṃ pūrvam ayutaṃ japtvā sahasraikaṃ homayed anāvṛṣṭikāle mahāvṛṣṭiṃ karoti /
UḍḍT, 13, 13.0 anena mantreṇa raktakaravīraṃ kṣaudreṇa saṃyuktaṃ hunet vaśakāmo lavaṇaṃ hunet striyam ākarṣayati pūrvasaṃyuktaṃ premakāmaḥ sindūraṃ hunet purakṣobho bhavati tuṣakaraṭaṃ huned abhicārakarma bhavati mahāmāṃsaṃ ghṛtasaṃyuktaṃ hunet mahādhanapatir bhavet //
UḍḍT, 13, 14.2 anena mantreṇa śrīphalasaṃyuktaṃ ghṛtaṃ hunet śatahomena prajñā bhavati sahasreṇa golābho bhavati lakṣeṇa grāmasahasralābho bhavati sapādalakṣeṇa bhraṣṭarājyaṃ rājā prāpnoti //
UḍḍT, 13, 15.2 anena mantreṇa kākamāṃsaṃ kukkuṭabījaṃ kaṭutailena hunet sahasraikena drīṃkārāntaṃ nāma saṃjapya yasya nāmnā japet sa conmatto bhavati sahasraikena taṇḍulahomena sustho bhavati //
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 14, 1.2 anena mantreṇa bhojanakāle saptagrāsān saptavārābhimantritān bhuñjīta /
UḍḍT, 14, 2.2 anena mantreṇa pūrvam evāyutaṃ japtvā kevalam ājyaṃ hunet asmād ākarṣaṇaṃ bhavati //
UḍḍT, 14, 3.2 anena mantreṇa pūrvavidhinā japtvārdhamāsād ākarṣaṇaṃ bhavati //
UḍḍT, 14, 5.2 anena mantreṇa sarvajvaranāśanaṃ bhavati //
UḍḍT, 14, 6.2 anena mantreṇa sarvajanavaśīkaraṇam //
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //
UḍḍT, 14, 14.2 anena mantreṇa kākapakṣaṃ sahasraikaṃ hunet yasya nāmnā tam uccāṭayati //
UḍḍT, 14, 15.0 strīṃ haṃ anena mantreṇāyute japte sati kavitvavidyā bhavati strīmaṇiśakunavidyāṃ hi saṃjapet jhaṭiti kavitvaṃ karoti //
UḍḍT, 14, 19.1 huṃ pañcāṇḍaṃ cāṇḍaṃ drīṃ phaṭ svāhā anena mantreṇa manuṣyāsthikīlakaṃ saptāṅgulaṃ sahasradhābhimantritaṃ yasya gehe nikhanet tasya kūṭam utsādinaṃ bhavati uddhṛte sati punaḥ svāsthyaṃ bhavati /
UḍḍT, 14, 19.2 huṃ kṣaṃ amukaṃ phaṭ svāhā anena mantreṇa pecakapakṣimāṃsaṃ kaṭutailena saṃyutaṃ homayet sahasrahomena śatruṃ nipātayati //
UḍḍT, 14, 23.0 oṃ hrīṃ amukaṃ chaḥ chaḥ anena mantreṇa mānuṣyāsthimayaṃ kīlakam ekādaśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet tasya kūṭaṃ cotsādanaṃ bhavati uddhṛte punaḥ svāsthyaṃ bhavati //
UḍḍT, 14, 24.2 anena mantreṇa vibhītakakāṣṭhakīlakam ekaviṃśatyaṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhadvāre nikhanyate tasya sadyo dehanipātanaṃ bhavati //
UḍḍT, 14, 25.2 anena mantreṇa siddhikāṣṭhamayaṃ kīlakaṃ navāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanyate sa vaśyo bhavati /
UḍḍT, 14, 25.4 anena mantreṇa rājikāṃ lavaṇaghṛtamiśritāṃ yasya nāmnā saha homayet tāṃ striyaṃ puruṣaṃ vā vaśayaty ākarṣaṇaṃ ca karoti //
UḍḍT, 14, 26.2 anena mantreṇa vāḍavakāṣṭhamayaṃ kīlakaṃ trayodaśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet sa cakṣurbhyām andho bhavati //
UḍḍT, 14, 27.2 anena mantreṇa bilvakāṣṭhasya kīlakaṃ daśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet saparivārasya tasya pretatvaṃ bhavati //
UḍḍT, 14, 28.2 anena mantreṇa pāṭalākāṣṭhamayaṃ pañcāṅgulaṃ kīlakaṃ sahasreṇābhimantritaṃ yasya nāmnā devatāyatane nikhanet sa śīghraṃ kanyāṃ labhate //
Yogaratnākara
YRā, Dh., 395.2 mantreṇānena mantrajño jalaṃ culakamātrakam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 17, 2.0 sakṛt sakṛn mantreṇa dvirdvis tūṣṇīm //
ŚāṅkhŚS, 2, 17, 4.0 sakṛt sakṛn mantreṇa dvir dvis tūṣṇīm //
ŚāṅkhŚS, 4, 11, 5.0 sakṛtsakṛn mantreṇa dvir dvis tūṣṇīm //
ŚāṅkhŚS, 4, 16, 6.5 sakṛt sakṛn mantreṇa dvir dvis tūṣṇīm //
ŚāṅkhŚS, 4, 21, 13.0 sakṛt sakṛn mantreṇa dvir dvis tūṣṇīm //
ŚāṅkhŚS, 5, 15, 9.0 tenaiva mantreṇa yathārthaṃ pratigṛhya dakṣiṇena hotāraṃ dakṣiṇāvṛt pūrvaḥ pratipadyate //
ŚāṅkhŚS, 16, 17, 7.0 tenaiva mantreṇa pratyavarohati //