Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): viṣuvat
Show parallels Show headlines
Use dependency labeler
Chapter id: 12966
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
viṣuvān eṣa bhavati // (1) Par.?
devaloko vā eṣa yad viṣuvān devalokam eva tad abhyārohanti // (2) Par.?
ekaviṃśo bhavaty ekaviṃśo vā asya bhuvanasyāditya ādityalokam eva tad abhyārohanti // (3) Par.?
dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśaḥ // (4) Par.?
madhyata eva yajñasya pratitiṣṭhanti // (5) Par.?
vāyo śukro ayāmi ta iti śukravatī pratipad bhavaty ādityasya rūpam // (6) Par.?
vāyur vā etaṃ devatānām ānaśe 'nuṣṭup chandasāṃ yad ato 'nyā pratipat syāt pradahet // (7) Par.?
yanti vā ete prāṇādityāhur ye gāyatryāḥ pratipado yantīti yad vāyavyā bhavati tena prāṇān na yanti prāṇo hi vāyuḥ // (8) Par.?
atho śamayanty evainam etayā śāntir hi vāyuḥ // (9) Par.?
āyāhi somapītaya iti saumī pāvamānī // (10) Par.?
niyutvatī bhavati paśavo vai niyutaḥ śāntiḥ paśavaḥ śāntenaiva tad ādityam upayanti // (11) Par.?
divākīrtyasāmā bhavati // (12) Par.?
svarbhānur vā āsura ādityaṃ tamasāvidhyat tasya devā divākīrtyais tamo 'pāghnan yad divākīrtyāni bhavanti tama evāsmād apaghnanti raśmayo vā eta ādityasya yad divākīrtyāni raśmibhir eva tad ādityaṃ sākṣād ārabhante // (13) Par.?
bhrājābhrāje pavamānamukhe bhavato mukhata evāsya tābhyāṃ tamo 'paghnanti // (14) Par.?
mahādivākīrtyaṃ ca vikarṇaṃ ca madhyato bhavato madhyata evāsya tābhyāṃ tamo 'paghnanti bhāsam antato bhavati patta evāsya tena tamo 'paghnanti // (15) Par.?
daśastobhaṃ bhavati daśākṣarā virāḍ virājy eva pratitiṣṭhanti // (16) Par.?
yat tv ity āhuḥ ṣaḍbhir ito māsair adhvānaṃ yanti ṣaḍbhiḥ punar āyanti kva tarhi svargo loko yasya kāmāya sattram āsata iti // (17) Par.?
mūrdhānaṃ diva iti svargaṃ lokam ārabhante // (18) Par.?
aratiṃ pṛthivyā ity asmiṃlloke pratitiṣṭhanti // (19) Par.?
vaiśvānaram ṛta ājātam agnim iti viṣuvata eva tad rūpaṃ kriyate // (20) Par.?
kaviṃ samrājam atithiṃ janānām ity annādyam evopayanti // (21) Par.?
āsannaḥ pātraṃ janayanta devā iti jāyanta eva // (22) Par.?
tat triṣṭubjagatīṣu bhavati traiṣṭubhjāgato vā ādityo yad ato 'nyāsu syād ava svargāl lokāt padyeran // (23) Par.?
samrāḍvatīṣu bhavati sāmrājyaṃ vai svargo lokaḥ svarga eva loke pratitiṣṭhanti // (24) Par.?
Duration=0.080413103103638 secs.