Occurrences

Rasaratnasamuccayaṭīkā

Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 2.0 yaḥ pārado jalarūpeṇa jalasvabhāvena gacchati sa jalago jalagativiśiṣṭa ityucyate //
RRSṬīkā zu RRS, 1, 85.1, 9.0 yaḥ pāradastvaritastvarayā vegena yukto nātyucchritam ākāśe gacchati kiṃtu bhūmisaṃnihitākāśe bhuvi ca sa haṃsaga ityucyate //
RRSṬīkā zu RRS, 1, 85.1, 12.0 yastu malarūpeṇa kṛṣṇavarṇenāṃśena viśiṣṭo gacchati sa malaga ityucyate //
RRSṬīkā zu RRS, 1, 85.1, 13.0 yaśca sadhūmo dhūmena dhūmasamānavarṇordhvarekhāsahitākāśagatyā saha vartata iti sadhūmaḥ sa dhūmaga ityucyate //
RRSṬīkā zu RRS, 2, 3.2, 1.0 tadevābhrakaṃ bhūmimadhye rājahastāt sapādahastād adhastād adhobhāgasthaṃ yat khanijaṃ ghanam abhrakaṃ vajrākhyaṃ tad eva pūrvoktaguṇam //
RRSṬīkā zu RRS, 3, 130.2, 1.0 trividhasya tasya svarūpamāha yaḥ kiṃcit pītavarṇo vikaṭakarāla āhataḥ saṃcūrṇarūpo bhavati sa gaurīpāṣāṇa ityucyate //
RRSṬīkā zu RRS, 3, 130.2, 5.0 tṛtīyabhedāpanno yaḥ sa tu haridrābho haridrāsamānaḥ pūrṇapītavarṇaḥ //
RRSṬīkā zu RRS, 3, 155.2, 2.0 arbudagireḥ pārśve nāgakhanisthānabhūte ca jātam utpannaṃ yad viśiṣṭaṃ kṣudrapāṣāṇātmakaṃ dravyaṃ sadalapītavarṇātmakaṃ tanmṛddāraśṛṅganāmnā prathitaṃ bhavet //
RRSṬīkā zu RRS, 4, 4.2, 1.0 vaiḍūryaṃ tad yadākāśe sajalameghaśabdād aṅkuraviśiṣṭaṃ bhavati //
RRSṬīkā zu RRS, 5, 75.2, 1.0 yat paruṣaṃ kaṭhoraṃ pogaronmuktaṃ pogaram alakavat kuṭilarekhās tābhir muktaṃ tadrahitam ityarthaḥ //
RRSṬīkā zu RRS, 5, 78.2, 7.0 yad uktam eva kharalohaṃ tadyadi lohādbhaṅguraṃ lohamayaghanaghātena bhaṅguraṃ bhavati paraṃtu pogaraṃ pogaraviśiṣṭaṃ dṛśyeta tarhi tat kharaloham api paramuttamaṃ matam //
RRSṬīkā zu RRS, 5, 84.1, 5.0 yasya tad ekamukham //
RRSṬīkā zu RRS, 5, 178.2, 1.0 tiryagākārā tiraścīnā dīrghā cullī āhāᄆa iti mahārāṣṭrabhāsāyāṃ prasiddhā tasyāṃ ghaṭaṃ tiryagvaktram etādṛśaṃ ghaṭaṃ nyased adhiśrayet //
RRSṬīkā zu RRS, 8, 7.2, 4.0 tatsaṃkhyākā ye'ṃśā bhāgā niṣkārdhātmakā bhāgāstattulyād rasāt pāradāt //
RRSṬīkā zu RRS, 8, 7.2, 6.0 tena gandhakasya yo bhāgastato dvādaśaguṇitaḥ pāradabhāgo'tra grāhya ityarthaḥ //
RRSṬīkā zu RRS, 8, 18.2, 2.0 mṛtena bhasmībhūtena pāradena yena kenaciddravyeṇa baddho yaḥ pāradastena baddhapāradena mṛtena lohena vā sādhitaṃ saṃskṛtam anyalohaṃ vijātīyaṃ lohaṃ sitatvam upāgataṃ prāptaṃ śvetavarṇaviśiṣṭam athavā pītatvam upāgataṃ prāptaṃ pītavarṇaviśiṣṭaṃ bhavet //
RRSṬīkā zu RRS, 8, 18.2, 2.0 mṛtena bhasmībhūtena pāradena yena kenaciddravyeṇa baddho yaḥ pāradastena baddhapāradena mṛtena lohena vā sādhitaṃ saṃskṛtam anyalohaṃ vijātīyaṃ lohaṃ sitatvam upāgataṃ prāptaṃ śvetavarṇaviśiṣṭam athavā pītatvam upāgataṃ prāptaṃ pītavarṇaviśiṣṭaṃ bhavet //
RRSṬīkā zu RRS, 8, 21.2, 2.0 taccūrṇaṃ pāradena samabhāgena śuddhena sahājamūtreṇa saṃmardya vajramūṣāyāṃ dhmānena jātaṃ khoṭaṃ śodhanagaṇena saha dhmānācchuddhaṃ kṛtvā taṃ khoṭabaddhaṃ pāradaṃ mukhamadhye yo dhārayettasya mehasamūhanāśo bhavet //
RRSṬīkā zu RRS, 8, 23.2, 4.0 yasyā utpattau kāraṇaṃ bījasthāne patrameva bhavati //
RRSṬīkā zu RRS, 8, 26.2, 2.0 yasyāṃ kriyāyāṃ sādhyalohe nirvāhye lohe drute sati tasmiṃstatrānyalohaṃ vaṅkanālataḥ prakṣiptaṃ vaṅkanālajadhmānenaiva drutaṃ kṛtvā prakṣiptaṃ bhavatītyarthaḥ //
RRSṬīkā zu RRS, 8, 27, 2.0 tallohaṃ vāritaram ucyate yanmṛtaṃ sattoye prakṣiptaṃ taratīti //
RRSṬīkā zu RRS, 8, 28.2, 1.0 tallohaṃ rekhāpūrṇamucyate yanmṛtam aṅguṣṭhatarjanīmadhye saṃmarditaṃ tayoḥ sūkṣmarekhāntaraṃ praviśediti //
RRSṬīkā zu RRS, 8, 29.2, 2.0 yat pratyekaṃ samabhāgair guḍādibhiḥ samastaiḥ saha miśritaṃ piṇḍīkṛtaṃ mūṣāmadhye prakṣipya dhmānena prakṛtiṃ pūrvāvasthām āmalohabhāvaṃ na prāpnuyāditi //
RRSṬīkā zu RRS, 8, 30.2, 1.0 athottamākhyamṛtalohalakṣaṇamāha yadvā pūrṇamṛtaṃ yallohaṃ vāritaraṃ svapṛṣṭha upanītaṃ dhānyaṃ dhārayati //
RRSṬīkā zu RRS, 8, 30.2, 1.0 athottamākhyamṛtalohalakṣaṇamāha yadvā pūrṇamṛtaṃ yallohaṃ vāritaraṃ svapṛṣṭha upanītaṃ dhānyaṃ dhārayati //
RRSṬīkā zu RRS, 8, 30.2, 5.0 tasya svayam ūnam ūnabhāraṃ laghvapi yallohaṃ svāpekṣayā gurudravyaṃ gurudhānyaṃ vā māti sahata iti vyutpattyā kliṣṭārthabodhakaḥ sa pāṭho nātipriyaḥ //
RRSṬīkā zu RRS, 8, 32.2, 5.0 tena nirvāhaṇena nirvyūḍhaṃ yadbījopādānarasalohādi tattadvarṇaṃ nirvāhaṇadravyasya samānavarṇaṃ śāstranirdiṣṭavarṇaṃ ca bhavati //
RRSṬīkā zu RRS, 8, 32.2, 7.0 tathā kṛto vicitrasaṃskāro garbhadrāvako raktavargakaṣāye niṣecanarūpo melāpakadravyasaṃyogādiśca yasyetyevaṃguṇaviśiṣṭaṃ rasaśāstre siddhabījamityabhidhīyate //
RRSṬīkā zu RRS, 8, 32.2, 11.0 yaddhi khanisambhūtaṃ śuddhaṃ svarṇaṃ rajataṃ vā tad akṛtrimam //
RRSṬīkā zu RRS, 8, 32.2, 12.0 yattu dhāturasoparasasaṃyogakriyāviśeṣajanitasvarṇarajatotpādanayogyatāsaṃpannaṃ pītaṃ svarṇarītyādi śvetaṃ vaṅgādi tatkṛtrimam ityācakṣate //
RRSṬīkā zu RRS, 8, 32.2, 18.0 tatra tatkalpitaśabdavācyaṃ yacchuddharasoparasaśuddhamāritaṃ mithaḥ saṃyuktaṃ miśraṃ vā lohādidvaṃdvīkṛtam ekaikaṃ sattvakaraṇavidhinā nirvāhaṇena dvaṃdvamelāpakavidhinā ca militaṃ śuddhaṃ jātamārdavaṃ tad evaikībhāvaṃ vrajati ca raktādivargeṣu secanena prāptavarṇaṃ rañjitasaṃjñakaṃ bhavati //
RRSṬīkā zu RRS, 8, 32.2, 19.0 nirvāhaṇena hemaśeṣakṛtaṃ tāraśeṣakṛtaṃ vā yadbījaṃ bhūdharayantrādiṣu puṭitaṃ tatpakvabījaṃ vadanti //
RRSṬīkā zu RRS, 8, 34, 2.0 parisādhanaṃ dhmānenāvaśeṣakārakaṃ yadvaṅkanālena pradhmātaṃ prakarṣeṇa dhmānaṃ kriyate tadrasaśāstre tāḍanaśabdena kathitam //
RRSṬīkā zu RRS, 8, 36.2, 10.0 tatrokte yogye koṣṭhe koṣṭhayantre 'ṅgārakoṣṭhyādau ca mūṣāyāṃ prakṣipya yadā bhastrāvaṅkanālādinā dhmātaṃ syāttadā tato dravyād dravarūpo yaḥ sāro nirgacchati pṛthagākāreṇa nipatati tatsattvamucyate //
RRSṬīkā zu RRS, 8, 39.2, 5.0 yattu dvitīyam uttānapātraghaṭitaṃ tadatra vidyādharaśabdena grāhyam //
RRSṬīkā zu RRS, 8, 51.2, 2.0 anuvarṇasuvarṇake hīnavarṇasuvarṇe hemakṛṣṭiṃ dattvā śatāṃśavidhinā raktapītavarṇotkarṣārthaṃ yatamānena sādhakena pramādātkāraṇāntareṇa vā yadā rūpyasya yo bhāgaḥ śāstra uktastaṃ vihāya pramāṇāpekṣayādhikaḥ kṣipyate tādṛśakṣepaṃ kṛtvā yadā varṇikāhrāse prāgavasthitapītavarṇasyāpi hrāsaḥ kṣayo bhavati //
RRSṬīkā zu RRS, 8, 51.2, 3.0 athavā dravyair vedhādāvanupadiṣṭadravyair vaṅganīlāñjanādibhiḥ saṃmīlanenāpi yo varṇikāhrāsaḥ sā rasaśāstre bhañjanīti kathyate //
RRSṬīkā zu RRS, 8, 51.2, 10.0 rasadaradādīnāṃ puṭena mṛtaṃ yacchulbaṃ tattāre nirvāhitaṃ kuryāt //
RRSṬīkā zu RRS, 8, 52.2, 2.0 pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā vā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā //
RRSṬīkā zu RRS, 8, 52.2, 2.0 pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā vā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā //
RRSṬīkā zu RRS, 8, 52.2, 3.2 yaḥ punaretaiḥ kurute karmāśuddhair bhaved rasastasya /
RRSṬīkā zu RRS, 8, 53.2, 3.0 tādṛśakalkena rañjitāllohāddhmānādiyatnena vinā kālāntare dhmānena sadyo vā yo rāgo viniryāti viyujya nirgacchati sa pataṅgīrāgasaṃjñako rasaśāstre khyātaḥ //
RRSṬīkā zu RRS, 8, 63.2, 4.0 tathā kāñjikairapi pāradasya yatpeṣaṇaṃ tridinaparyantaṃ kṛtaṃ tad bahirmalavināśanaṃ bhavati //
RRSṬīkā zu RRS, 8, 63.2, 5.0 bahirmalaḥ svedenāntarviśliṣṭo bhūtvā pāradadehādbahiḥ saṃśliṣṭo rāgato naisargikadoṣaṃ vihāya navavidho yo malastadvināśako bhavatīti //
RRSṬīkā zu RRS, 8, 64.2, 1.0 ato mardanapūrvakam agniyogena nāśaṃ kṛtvā pāradasya yat piṣṭatvotpādanaṃ tanmūrchanasaṃskāranāmnāha mardanādiṣṭeti //
RRSṬīkā zu RRS, 8, 64.2, 2.0 mardanārthaṃ vakṣyamāṇamūrchanasaṃskāravidhau kathitair gṛhakanyādibhir naṣṭapiṣṭatvakārakaṃ yat karma mardanapūrvakapācanarūpaṃ tanmūrchanam ityabhidhīyate //
RRSṬīkā zu RRS, 8, 65.2, 5.0 tena pāradasya mūrchitasya yaccāñcalyatejasvitvagauravaviśiṣṭatvarūpam ātmarūpaṃ tatpratiprāpaṇaṃ tadutthāpanam ityucyate //
RRSṬīkā zu RRS, 8, 67.2, 2.0 vakṣyamāṇapātanavidhau nirdiṣṭatriphalādibheṣajaiḥ saha marditapāradasya tata ūrdhvapātanādiyantrasthitasya yanniryāpaṇam ūrdhvādhastiryakprāpaṇaṃ tat pātanam ucyate //
RRSṬīkā zu RRS, 8, 70.2, 6.0 ghaṭamadhyago ghaṭayantramadhyagaḥ pāradastridinaparyantaṃ svedyo bhavati yasmin karmaṇi tad dīpanam iti khyātam //
RRSṬīkā zu RRS, 8, 71.2, 3.0 tādṛśamānamitapāradasyeyaccatuḥṣaṣṭyaṃśādimitābhrakasattvabījādyātmakaṃ dravyaṃ bhakṣaṇāya dattaṃ cet sukhena cīrṇaṃ jīrṇaṃ ca syāditi niścitā bījāder mitis tadgrāsamānaṃ khyātam //
RRSṬīkā zu RRS, 8, 78.3, 3.0 tatkṛtaṃ yat kaṭhinalohādibhakṣaṇaṃ sā jāraṇā samukhetyuktā //
RRSṬīkā zu RRS, 8, 85.2, 2.0 biḍayantrādiyogena pāradodare dravībhūtasya grāsasya bījāder yaḥ parīṇāmo'vināśidṛḍhatarasaṃbandhena pāradena sahaikībhāvaḥ sā jāraṇetyucyate //
RRSṬīkā zu RRS, 8, 87.2, 2.0 susiddhaṃ yathāvidhi sādhitaṃ yad bījam abhrakasattvadhātvādicūrṇaṃ tajjāraṇena pāradasya yā bījadhātvādyanurūpā varṇotpattis tad rañjanam //
RRSṬīkā zu RRS, 8, 87.2, 2.0 susiddhaṃ yathāvidhi sādhitaṃ yad bījam abhrakasattvadhātvādicūrṇaṃ tajjāraṇena pāradasya bījadhātvādyanurūpā varṇotpattis tad rañjanam //
RRSṬīkā zu RRS, 8, 88.2, 2.0 sāraṇākhyatailenārdhāṃśaṃ saṃbhṛtaṃ yat sāraṇāyantraṃ tatra sthite pārade yat svarṇādikṣepaṇaṃ svarṇādibījanāgavaṅgānāṃ yat kṣepaṇaṃ vedhādhikyasiddhyarthaṃ kriyate sā sāraṇeti rasaśāstra uktā //
RRSṬīkā zu RRS, 8, 88.2, 2.0 sāraṇākhyatailenārdhāṃśaṃ saṃbhṛtaṃ yat sāraṇāyantraṃ tatra sthite pārade yat svarṇādikṣepaṇaṃ svarṇādibījanāgavaṅgānāṃ yat kṣepaṇaṃ vedhādhikyasiddhyarthaṃ kriyate sā sāraṇeti rasaśāstra uktā //
RRSṬīkā zu RRS, 8, 88.2, 2.0 sāraṇākhyatailenārdhāṃśaṃ saṃbhṛtaṃ yat sāraṇāyantraṃ tatra sthite pārade yat svarṇādikṣepaṇaṃ svarṇādibījanāgavaṅgānāṃ yat kṣepaṇaṃ vedhādhikyasiddhyarthaṃ kriyate sā sāraṇeti rasaśāstra uktā //
RRSṬīkā zu RRS, 8, 88.2, 4.2 sāritavartitasūtaḥ samānabījena milati yaḥ sāryaḥ /
RRSṬīkā zu RRS, 8, 89.2, 2.0 dravye śatavedhādau yathābhāgaṃ gṛhīte mūṣāyāṃ drute kṛte prataptamātre vā tāmrarajatādau sādhyadravye kṣipto rasaḥ pārado yasmin karmaṇi sa vedha ityucyate //
RRSṬīkā zu RRS, 8, 89.2, 5.0 yat sevitamātraṃ tatkṣaṇa eva śarīrāntaḥsthasarvadhātuṣu sahasā sabāhyābhyantaraṃ vyāpnoti paścāt pākaṃ prāpnoti tadvyavāyi krāmaṇetyaparaparyāyaṃ ca bodhyam //
RRSṬīkā zu RRS, 8, 89.2, 8.1 lohāntaḥ praviśed yena dravyayogena pāradaḥ /
RRSṬīkā zu RRS, 8, 91.2, 3.0 yasminvedhe pārado lepena lohaṃ pattrīkṛtaṃ tīkṣṇatāmrādi svarṇaṃ karoti rajataṃ vā karoti sa lepavedha ityuktaḥ //
RRSṬīkā zu RRS, 8, 91.2, 4.0 atra lepottaraṃ varṇotkarṣārthaṃ yat puṭaṃ deyaṃ bhavati tat puṭaṃ saukaraṃ varāhapuṭaṃ kāryam //
RRSṬīkā zu RRS, 8, 92, 2.0 dhmānena mūṣāyāṃ lohe tāmrādau drute sati krāmaṇadravyakalkasahitasya pāradasya yat prakṣepaṇaṃ sa vedhaḥ kṣepa iti khyātaḥ //
RRSṬīkā zu RRS, 8, 94.2, 2.0 dhūmāyamāne vahnāvantarmūṣāntaḥsthatadvahnimadhye prakṣipto yo rasaḥ pāradas tatsaṃbandhidhūmasyordhvasthāpitatāmrādipatre saṃparkād yat svarṇarajatāpādanaṃ sa dhūmavedha ityabhidhīyate //
RRSṬīkā zu RRS, 8, 94.2, 2.0 dhūmāyamāne vahnāvantarmūṣāntaḥsthatadvahnimadhye prakṣipto yo rasaḥ pāradas tatsaṃbandhidhūmasyordhvasthāpitatāmrādipatre saṃparkād yat svarṇarajatāpādanaṃ sa dhūmavedha ityabhidhīyate //
RRSṬīkā zu RRS, 8, 96.2, 1.0 sūtena sabāhyābhyantaravyāptyaikībhūtasya siddhadravyasya suvarṇatvādiprāptasya tāmrādilohātmakadravyasya tadekībhūtasūtasya ca yathāsambhavaṃ yat kāluṣyādi tannivārakaṃ daśāṃśena yaccūrṇaprakṣepādi karma tad udghāṭanam itīritam //
RRSṬīkā zu RRS, 8, 96.2, 1.0 sūtena sabāhyābhyantaravyāptyaikībhūtasya siddhadravyasya suvarṇatvādiprāptasya tāmrādilohātmakadravyasya tadekībhūtasūtasya ca yathāsambhavaṃ yat kāluṣyādi tannivārakaṃ daśāṃśena yaccūrṇaprakṣepādi karma tad udghāṭanam itīritam //
RRSṬīkā zu RRS, 8, 97.2, 3.0 taiśca sārdhaṃ saha pāradaṃ bhāṇḍamadhye pidhānasaṃdhirodhanādiyatnena ruddhvā tadbhāṇḍaṃ bhūmimadhye nikhanyate yasmin karmaṇi tat svedanaṃ saṃprakīrtitam //
RRSṬīkā zu RRS, 8, 98.2, 1.0 athauṣadhayuktasya pāradasya mṛnmayabhāṇḍasaṃpuṭitasya mandavahniyuktacullīmadhye kṣiptvā yat puṭanaṃ sa saṃnyāsa ityucyate //
RRSṬīkā zu RRS, 9, 9.2, 2.0 jalādhāravihīnasya vaiparītyena jale sthāpitasyāsyoktayantrasya saṃbandhi yad ūrdhvabhājanaṃ tatra liptasthāpitasya lepaṃ kṛtvā sthāpitasya pāradasya yantropari dīptairvanopalairadhaḥpātaṃ kuryāt //
RRSṬīkā zu RRS, 9, 13.2, 2.0 jalapūrṇapātramadhye ghaṭakalaśamuttānaṃ nidhāya tatra koṣṭhīm akṛtvā tatsthāne mṛnmayapīṭhaṃ kṛtvā tatra dīpikāṃ nidhāya dīpaṃ prajvālya nāgasvarṇabījasahitaṃ gandhakamanaḥśilāharītālasahitaṃ ca pāradaṃ mardanena piṣṭīkṛtaṃ poṭalikāyāṃ baddhvā kacchapākāranyubjamṛtpātrodare tailamagnāṃ tāṃ poṭalīṃ dīpajvālopari yathā syāttathāvalambitāṃ baddhvā tannyubjaṃ pātraṃ nyubjaṃ nidhāya dīpoṣmaṇā nāgaṃ bhakṣayitvā pārado jalapātre'dhaḥ patati yasmin yantre taddīpikāyantramuktam //
RRSṬīkā zu RRS, 9, 30.2, 9.1 cūrṇīkṛtakarīṣāgnau bhūmāveva tu yatpuṭam /
RRSṬīkā zu RRS, 9, 39.2, 3.0 mṛdbhāṇḍe kharparasamāne viśālamukhe'ntastale nyubjaṃ sthāpanīyaṃ yallaghu tāmrapātraṃ tat pāradādigolakopari nyubjaṃ nidhāya mṛllavaṇādinā bhāṇḍatalatāmrapātramukhasaṃdhiṃ vilipya tayantrabhāṇḍaṃ lavaṇakṣārādyanyatamenāpūrya pidhānena pidhāya praharaparyantaṃ śālisphuṭanaparyantaṃ praharaparyantaṃ vā pacet //
RRSṬīkā zu RRS, 9, 46.3, 6.0 atra yatsvalpaṃ pātraṃ tatkāntamayaṃ kṛtvā yantre tatpātramadhye pārado dhṛtaśced atiśayena guṇavānbhavati //
RRSṬīkā zu RRS, 9, 50.2, 3.0 tattu na tiryagdaṇḍaṃ kiṃtu vinatāgra ucchrito daṇḍo yasya tathoktam //
RRSṬīkā zu RRS, 9, 78.3, 2.0  nīlā śyāmavarṇā vā snigdhādiguṇaviśiṣṭā ṣoḍaśāṅgulakocchrāyā tathā navāṅgulakavistārā caturviṃśāṅgulair ā samantāddīrghā ca syāt //
RRSṬīkā zu RRS, 10, 8.2, 4.0 atha sarvamūṣopayogisādhāraṇamṛttikām āha mṛttiketi //
RRSṬīkā zu RRS, 10, 11.2, 2.0 dagdhā gārā vajraprasavāḥ śvetapāṣāṇā dagdhaṃ śālituṣaṃ ca pratyekaṃ caturthāṃśena taistathā tattadviḍacūrṇaiśca miśritā praśastā valmīkamṛttikā tayā vihitā ghaṭitā mūṣā yogamūṣeti kīrtyate //
RRSṬīkā zu RRS, 10, 11.2, 3.0 iyaṃ cābhrakasattvāder jāraṇāyāṃ viśiṣṭo yo yo viḍastena vilepitā tenaiva kāryā //
RRSṬīkā zu RRS, 10, 11.2, 3.0 iyaṃ cābhrakasattvāder jāraṇāyāṃ viśiṣṭo yo yo viḍastena vilepitā tenaiva kāryā //
RRSṬīkā zu RRS, 10, 13.2, 5.0 taiḥ samā samabhāgā prāguktalakṣaṇā mūṣopādānamṛd ekatra kṛtvā mahiṣīdugdhena saṃmardya saṃskṛtā ceyaṃ mṛtkrauñcikāpakṣamātraṃ nānāvidhamūṣārūpo yo bhāgo yantratulyastannirmāṇārthaṃ praśastatvena bahuṣu grantheṣu kathitā //
RRSṬīkā zu RRS, 10, 14.3, 2.0 dagdhā ye mṛttikāpekṣayā ṣaḍguṇā gārāstadviśiṣṭāstathā lohakiṭṭā aṅgārā nirvāṇāgnayaḥ kokilāḥ //
RRSṬīkā zu RRS, 10, 14.3, 4.0 te ca pratyekaṃ caturthāṃśamitāstairyuktā kṛṣṇavarṇā mṛttatkṛtā mūṣā śāstre gāramūṣeti parikīrtitā //
RRSṬīkā zu RRS, 10, 16.3, 3.0 samabhāgaiśca taiḥ sahitā raktā raktavarṇā mṛttikā tayā sādhitā vihitā mūṣā varṇamūṣeti proktā //
RRSṬīkā zu RRS, 10, 18.2, 2.0 abhrasattvajāraṇasvarṇajāraṇopayogīni yāni vaḍavānalādiviḍāni yathoddiṣṭarasādibhāvitāni cūrṇāni tathā sarvalohādijāraṇopayogiviḍātmakaścūrṇaḥ paribhāṣādhyāye viḍavarṇanāvasare prāguktaḥ //
RRSṬīkā zu RRS, 10, 18.2, 3.0 tathā pūrvoktā nānāvidhā pāṇḍurādimṛttadudbhūtā tatsiddhā tathā tattadviḍair grāsajāraṇasādhanair viśiṣṭaiścūrṇairantarvilepitā mūṣā sā viḍamūṣetyucyate //
RRSṬīkā zu RRS, 10, 28.2, 2.0 gatvaradravyaṃ pāradarasakamanaḥśilāharitālaprabhṛti madhye dattvā kulālena nirmukhaiva vidhīyate etatsamā tāmramūṣā rasahṛdaye 'ṣṭādaśāvabodhe 'bhihitā //
RRSṬīkā zu RRS, 10, 32.2, 10.0 yatkoṣṭhīyantraṃ prāguditaṃ sā calatkoṣṭhīti nigadyate //
RRSṬīkā zu RRS, 10, 38.2, 2.0 sapādahastastriṃśadaṅgulātmakastanmita utsedha ucchrayo yasyāstathoktā //
RRSṬīkā zu RRS, 10, 38.2, 3.0 tadardhamātrau dairghyavistārau yasyāstathoktā //
RRSṬīkā zu RRS, 10, 38.2, 8.0 yadvitastimitaṃ dīrghaṃ sūtraṃ tadvartulaṃ nidhāyāntaravakāśo yāvān sambhavati tanmitaṃ vartulaṃ caturaṅgulamitam ityarthaḥ //
RRSṬīkā zu RRS, 10, 38.2, 19.0 ūrdhvabhāge koṣṭhikāyā uttarāṅgasyordhvāṅgasya ca kartavyā bhittiḥ sā caturvidhāpi prādeśapramitā daśāṅgulamitaivārthācchikhākāravat saṃkucitā kāryā //
RRSṬīkā zu RRS, 10, 44.3, 5.0 iyaṃ kāṃsyarītipramukhaṃ yatsṛṣṭalohaṃ tanmadhye saṃsargaghaṭakayor madhya ekasyāvaśeṣakarī dvitīyaṃ vināśyetyarthaḥ //
RRSṬīkā zu RRS, 10, 56.2, 2.0 bhūmipṛṣṭhabhāge kuḍyena nirmitaṃ caturviṃśatyaṅgulocchrāyaṃ tāvanmānameva tale mukhe ca vistṛtametādṛśaṃ yadgartaṃ bheṣajaṃ paktumupalādibhiḥ pūryate tatkukkuṭapuṭasaṃjñaṃ bhavati //
RRSṬīkā zu RRS, 10, 57.2, 1.0 yacca gartaṃ bhūmitale mṛdādibhiḥ kṛtamaṣṭasaṃkhyairvanopalairdīyate jvālayā prajvalitaṃ kriyate baddhapāradasya bhasmakaraṇārthaṃ tatkapotapuṭamucyate //
RRSṬīkā zu RRS, 10, 63.2, 2.0 śarāvākāramūṣāṃ saṃpuṭitāṃ bhūmau nidhāya tadupari ṣoḍaśavanopalamitais tuṣair gorvarair vā yatpuṭaṃ dīyate pākaḥ kriyate tallāvakam iti khyātam //
RRSṬīkā zu RRS, 10, 94.2, 3.0 ayaṃ gaṇaḥ sūtasya khoṭabaddhādirūpasyābhrakasattvādīnāṃ ca yo guṇo vaṅgakāpālikā nāgakāpālikā kālikādir doṣātmakastaddhvaṃsī //
RRSṬīkā zu RRS, 11, 22.2, 1.0 upādhinā saṃnihitavastusaṃbandhamātreṇa vastuni bahireva vyāpya tiṣṭhanti kiṃcit kālāvasthāyinaśca ye doṣāste aupādhikāḥ //
RRSṬīkā zu RRS, 11, 60.3, 9.0 etadviruddhamiva bhātītyāśaṅkya cāñcalyadurgrahatvābhāvarūpasāmānyasya sarvabandheṣu sattve'pi bandhajanakakāraṇabhedānurodhena bandhabhedo'pi vārtikairādṛta ityāha yena yeneti //
RRSṬīkā zu RRS, 11, 60.3, 9.0 etadviruddhamiva bhātītyāśaṅkya cāñcalyadurgrahatvābhāvarūpasāmānyasya sarvabandheṣu sattve'pi bandhajanakakāraṇabhedānurodhena bandhabhedo'pi vārtikairādṛta ityāha yena yeneti //
RRSṬīkā zu RRS, 11, 67.2, 1.0 ābhāsalakṣaṇamāha yaḥ pārado dhātubhir manaḥśilāgandhakādibhistathā mūlikādyaiḥ sarpākṣyādimūlikābhiḥ patrapuṣpādibhiśca saha bhāvito dravaṃ dattvā marditastato bhūdharayantre puṭena puṭito bhasmīkṛtaḥ svabhāvataḥ svabhāvaṃ cāñcalyadurgrahatvādi muktvā dhātvādiyogaṃ yāti tattadroganāśakayogaguṇaṃ ca yāti guṇaprado bhavati //
RRSṬīkā zu RRS, 11, 71.2, 2.2 bandhane yāśca vikhyātā aṣṭāveva mahauṣadhīḥ /
RRSṬīkā zu RRS, 11, 72.2, 2.0 adho'gninā kaṭāhe tāpena drutā jātadravā kajjalī sā tatkṣaṇe kadalīdale prakṣipya taddalenācchādya pīḍanena cipiṭīkṛtā pāṭabandhaḥ parpaṭikābandhaśceti khyātā bālavṛddhādīnām anupānabhedena sarvarogaghnī //
RRSṬīkā zu RRS, 11, 79.3, 1.0 vajreṇa bhasmīkṛtena cūrṇīkṛtena vā nihato mārito yaḥ sūtastanmadhye māritam anyaṃ sūtakam api nikṣipet //
RRSṬīkā zu RRS, 11, 80.2, 3.0 rasoparasadhātūnāṃ bahirdrutayas tābhir yukto'pi tābhir jārito'pi pārado baddhamātro bandhottaraṃ bhasmīkṛto vā drutibaddhanāmā sarṣapacaturthāṃśamātrayā sevitaścedduḥsādhyarogān nihanti //
RRSṬīkā zu RRS, 11, 86.2, 1.0 mūrtibaddhaṃ lakṣayati ya iti //
RRSṬīkā zu RRS, 11, 87.2, 7.2 eṣāṃ gandhāpahāraṃ yat kurute tacca vedhakam //