Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Śira'upaniṣad
Amarakośa
Liṅgapurāṇa
Viṣṇupurāṇa

Aitareya-Āraṇyaka
AĀ, 1, 3, 1, 3.0 yad eva hiṅkāreṇa pratipadyatā3i vṛṣā vai hiṅkāro yoṣark tan mithunaṃ mithunam eva tad ukthamukhe karoti prajātyai //
AĀ, 2, 2, 2, 7.0 eṣa vā ṛg eṣa hy ebhyaḥ sarvebhyo bhūtebhyo 'rcata sa yad ebhyaḥ sarvebhyo bhūtebhyo 'rcata tasmād ṛk tasmād ṛg ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 7.0 eṣa vā ṛg eṣa hy ebhyaḥ sarvebhyo bhūtebhyo 'rcata sa yad ebhyaḥ sarvebhyo bhūtebhyo 'rcata tasmād ṛk tasmād ṛg ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 7.0 eṣa vā ṛg eṣa hy ebhyaḥ sarvebhyo bhūtebhyo 'rcata sa yad ebhyaḥ sarvebhyo bhūtebhyo 'rcata tasmād ṛk tasmād ṛg ity ācakṣata etam eva santam //
AĀ, 2, 3, 6, 8.0 ṛg gāthā kumbyā tan mitaṃ yajur nigado vṛthāvāk tad amitaṃ sāmātho yaḥ kaś ca geṣṇaḥ saḥ svara o3m iti satyaṃ nety anṛtam //
Aitareyabrāhmaṇa
AB, 1, 4, 9.0 āgnāvaiṣṇavyau rūpasamṛddhe etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 13, 31.0 etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 16, 8.0 atharvā nir amanthateti rūpasamṛddhaṃ etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 16, 43.0 etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 17, 2.0 etad vai yajñasya samṛddhaṃ yadrūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 17, 10.0 hotāraṃ citraratham adhvarasya pra prāyam agnir bharatasya śṛṇva iti sviṣṭakṛtaḥ saṃyājye bhavata ātithyavatyau rūpasamṛddhe etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 25, 7.0 upasadyāya mīᄆhuṣa imām me agne samidham imām upasadaṃ vaner iti tisras tisraḥ sāmidhenyo rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 28, 40.0 tā etā aṣṭāv anvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 29, 24.0 tā etā aṣṭāv anvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 30, 29.0 tā etāḥ saptadaśānvāha rūpasamṛddhā etadvai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekaviṃśatiḥ sampadyanta ekaviṃśo vai prajāpatir dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa uttamā pratiṣṭhā //
AB, 2, 2, 33.0 tā etāḥ saptānvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekādaśa sampadyanta ekādaśākṣarā vai triṣṭup triṣṭub indrasya vajra indrāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 23, 4.0 te vai pañcānyad bhūtvā pañcānyad bhūtvākalpetām āhāvāś ca hiṃkāraś ca prastāvaś ca prathamā ca ṛg udgīthaś ca madhyamā ca pratihāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś ca //
AB, 3, 35, 2.0 anavānam prathamark śaṃstavyāgnīn vā eṣo 'rcīṃṣy aśāntān prasīdann eti ya āgnimārutaṃ śaṃsati prāṇenaiva tad agnīṃs tarati //
AB, 8, 27, 4.0 bhūr bhuvaḥ svar om amo 'ham asmi sa tvaṃ sa tvaṃ asy amo 'haṃ dyaur aham pṛthivī tvaṃ sāmāham ṛk tvaṃ tāv eha saṃvahāvahai purāṇyasmāt mahābhayāt tanūr asi tanvam me pāhi //
Atharvaveda (Paippalāda)
AVP, 5, 5, 4.0 ṛg vaśā sā sāma garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
Atharvaveda (Śaunaka)
AVŚ, 11, 7, 5.1 ṛk sāma yajur ucchiṣṭa udgīthaḥ prastutaṃ stutam /
AVŚ, 14, 2, 71.1 amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ dyaur ahaṃ pṛthivī tvam /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 42.1 athaināṃ pariṣvajaty amūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ reto 'haṃ retobhṛt tvaṃ mano 'hamasmi vāk tvaṃ sāmāhamasmi ṛktvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 20, 1.0 athaināṃ tūṣṇīṃ hiṃkṛtya vāgyata upetyāmūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ sāmāham ṛk tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāyeti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 20.4 sāmāham asmi ṛk tvam /
Chāndogyopaniṣad
ChU, 1, 1, 2.6 vāca ṛg rasaḥ /
ChU, 1, 1, 4.1 katamā katamark katamat katamat sāma katamaḥ katama udgītha iti vimṛṣṭaṃ bhavati //
ChU, 1, 1, 5.1 vāg evark /
ChU, 1, 1, 5.4 tad vā etan mithunaṃ yad vāk ca prāṇaś cark ca sāma ca //
ChU, 1, 3, 4.1 yā vāk sark /
ChU, 1, 3, 4.3 yark tat sāma /
ChU, 1, 6, 1.1 iyam evark /
ChU, 1, 6, 2.1 antarikṣam evark /
ChU, 1, 6, 3.1 dyaur evark /
ChU, 1, 6, 4.1 nakṣatrāny evark /
ChU, 1, 6, 5.1 atha yad etad ādityasya śuklaṃ bhāḥ saivark /
ChU, 1, 6, 8.1 tasyark ca sāma ca geṣṇau /
ChU, 1, 7, 1.2 vāg evark /
ChU, 1, 7, 2.1 cakṣur evark /
ChU, 1, 7, 3.1 śrotram evark /
ChU, 1, 7, 4.1 atha yad etad akṣṇaḥ śuklaṃ bhāḥ saivark /
ChU, 1, 7, 5.1 atha ya eṣo 'ntar akṣiṇi puruṣo dṛśyate saivark /
Gopathabrāhmaṇa
GB, 1, 1, 22, 1.0 saiṣaikākṣararg brahmaṇas tapaso 'gre prādurbabhūva brahmavedasyātharvaṇaṃ śukram //
GB, 1, 1, 23, 20.0 tasmād oṃkāra ṛcy ṛg bhavati //
GB, 1, 1, 24, 22.0 mantraḥ kalpo brāhmaṇam ṛg yajuḥ sāma //
GB, 2, 2, 6, 20.0 yat karma kriyamāṇam ṛg yajur vābhivadati svasti tasya yajñasya pāram aśnute ya evaṃ veda //
GB, 2, 3, 20, 2.0 ṛk ca vā idam agre sāma cāstāṃ //
GB, 2, 3, 20, 3.0 saiva nāmarg āsīt //
GB, 2, 3, 20, 5.0 sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti //
GB, 2, 3, 20, 23.0 te vai pañcānyad bhūtvā pañcānyad bhūtvākalpetām āhāvaś ca hiṃkāraś ca prastāvaś ca prathamā carg udgīthaś ca madhyamā ca pratīhāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś ca te yat pañcānyad bhūtvā pañcānyad bhūtvākalpetāṃ tasmād āhuḥ pāṅkto yajñaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 20, 2.10 amūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ sāmāham ṛk tvaṃ tāv ehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya /
Jaiminigṛhyasūtra
JaimGS, 1, 21, 6.8 amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ mano 'ham asmi vāk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai mām anuvratā bhava sahaśayyā mayā bhavāsāviti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 9, 1.1 tad āhur yad ovā ovā iti gīyate kvātrarg bhavati kva sāmeti //
JUB, 1, 9, 2.1 om iti vai sāma vāg ity ṛk /
JUB, 1, 16, 1.1 saivarg abhavad iyam eva śrīḥ /
JUB, 1, 16, 10.3 ṛg iti /
JUB, 1, 17, 1.1 tad āhur yad ovā ovā iti gīyate kvātrarg bhavati kva sāmeti //
JUB, 1, 21, 9.5 ṛg vā eṣarte svarād bhavatīti //
JUB, 1, 25, 8.2 sā yā sā vāg ṛk sā /
JUB, 1, 26, 2.2 sā yā sā vāg ṛk sā /
JUB, 1, 53, 2.2 atha yad asat sark sā vāk so 'pānaḥ //
JUB, 1, 53, 4.1 seyam ṛg asmin sāman mithunam aicchata /
JUB, 1, 54, 2.1 athark sāmābravīd bahu vai kiṃ ca kiṃ ca pumāṃś carati /
JUB, 1, 56, 2.1 seyam ṛg idaṃ sāmābhyaplavata /
JUB, 1, 57, 2.1 athark sāmābravīd bahu vai kiṃ ca kiṃ ca pumāṃś carati /
JUB, 4, 23, 4.1 prāṇo vāva ko vāg ṛk tad arkyam //
Jaiminīyabrāhmaṇa
JB, 1, 52, 6.0 devapavitraṃ vā etad yad ṛk //
JB, 1, 76, 8.0 jyotis tad yad ṛk //
JB, 1, 88, 16.0 viḍḍhyṛk //
JB, 1, 112, 4.0 prāṇo vā ṛk //
JB, 1, 128, 7.0 ṛg vai rathantaraṃ sāma bṛhat //
JB, 1, 133, 4.0 ṛgghi rathantaraṃ sāma bṛhat //
JB, 1, 277, 11.0 tad yat pavamānasāmāni parāñcy eva bhavanty atheyam ṛg anuniveṣṭate tena devā manuṣyeṣv ābhaktāḥ //
JB, 1, 323, 12.0 paśavo hy ṛk //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 26.1 ekaikā cark samyag adhītā kāmadhug bhavati //
Kauṣītakibrāhmaṇa
KauṣB, 7, 12, 25.0 amṛtaṃ vā ṛk //
KauṣB, 7, 12, 27.0 atho brahma vā ṛk //
KauṣB, 8, 11, 14.0 vaṣaṭkāreṇa ha vā ṛg yātayāmā bhavati samāne 'han //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 14, 17.0 ity ṛg vai vijñātaṃ sāma vijñātiḥ //
MS, 2, 11, 6, 22.0 ṛk ca sāma ca //
MS, 2, 13, 15, 13.0 ṛg asi janmanā vaśā //
Mānavagṛhyasūtra
MānGS, 1, 10, 15.11 dyaur ahaṃ pṛthivī tvam ṛk tvam asi sāmāham /
Pañcaviṃśabrāhmaṇa
PB, 4, 3, 5.0 sāma vai asau loka ṛg ayaṃ yad itaḥ sāmnā yanti svargaṃ lokam ārabhya yanti yad ṛcā punar āyantyasmin loke pratitiṣṭhanti //
PB, 7, 6, 17.0 airaṃ vai bṛhad aiḍaṃ rathantaraṃ mano vai bṛhad vāg rathantaraṃ sāma vai bṛhad ṛg rathantaraṃ prāṇo vai bṛhad apāno rathantaram asau vai loko bṛhad ayaṃ rathantaram etāni manasānvīkṣyodgāyet kᄆptābhyām evābhyām udgāyati //
PB, 13, 12, 13.0 kᄆpta upariṣṭād ṛk sāma ca vimucyete abhy u svareṇa saptamam ahaḥ svarati santatyai //
Pāraskaragṛhyasūtra
PārGS, 1, 6, 3.4 sāmāham asmi ṛk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāv ehi vivahāvahai saha reto dadhāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūn te santu jaradaṣṭayaḥ saṃpriyau rociṣṇū sumanasyamānau paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ śṛṇuyāma śaradaḥ śatam iti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 12.0 tasya ha vā etasya sāmna ṛg evāsthīni svaro māṃsāni stobhā lomāni //
SVidhB, 1, 1, 14.3 yad etad vāg ity ṛg eva sā /
Taittirīyasaṃhitā
TS, 5, 4, 8, 37.0 ṛk ca me sāma ca ma ity āha //
TS, 6, 1, 2, 37.0 tam ṛg udayacchat //
TS, 6, 1, 2, 38.0 yad ṛg udayacchat tad audgrahaṇasyaudgrahaṇatvam //
TS, 6, 1, 2, 44.0 sā vā eṣarg anuṣṭup //
TS, 6, 1, 2, 55.0 sā vā eṣark sarvadevatyā //
TS, 6, 1, 2, 64.0 sā vā eṣark sarvāṇi chandāṃsi //
Taittirīyopaniṣad
TU, 2, 3, 1.11 ṛgdakṣiṇaḥ pakṣaḥ /
Vārāhagṛhyasūtra
VārGS, 14, 13.11 sāmāham asmi ṛktvaṃ mano 'hamasmi vāktvam /
Āpastambaśrautasūtra
ĀpŚS, 16, 32, 4.4 ṛg vaśā bṛhadrathaṃtare garbhaḥ praiṣanivido jarāyu yajño vatso dakṣiṇāḥ pīyūṣaḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 6.2 dyaur ahaṃ pṛthivī tvaṃ sāmāhaṃ ṛk tvam /
Śatapathabrāhmaṇa
ŚBM, 6, 5, 1, 2.2 āpo hi ṣṭhā mayobhuva iti yāṃ vai devatāmṛgabhyanūktā yāṃ yajuḥ saiva devatā sark so devatā tadyajus tā haitā āpa evaiṣa tṛcas tad yā amūr āpa ekaṃ rūpaṃ samadṛśyanta tā etāstadevaitadrūpaṃ karoti //
ŚBM, 6, 5, 1, 2.2 āpo hi ṣṭhā mayobhuva iti yāṃ vai devatāmṛgabhyanūktā yāṃ yajuḥ saiva devatā sark so devatā tadyajus tā haitā āpa evaiṣa tṛcas tad yā amūr āpa ekaṃ rūpaṃ samadṛśyanta tā etāstadevaitadrūpaṃ karoti //
ŚBM, 10, 1, 1, 6.6 tad enam ete ubhe raso bhūtvāpīta ṛk ca sāma ca /
ŚBM, 10, 2, 4, 6.2 saptākṣaraṃ vai brahmarg ity ekam akṣaraṃ yajur iti dve sāmeti dve /
ŚBM, 10, 5, 2, 21.1 sa eṣa trīṣṭako 'gnir ṛg ekā yajur ekā sāmaikā /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 13, 4.0 amo 'ham asmi sā tvaṃ sā tvam asy amo 'haṃ dyaur ahaṃ pṛthivī tvam ṛk tvam asi sāmāhaṃ sā mām anuvratā bhava tāv eha vivahāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūṃs te santu jaradaṣṭaya iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 6, 2.0 tad ṛg ityupāsīta //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 2, 7.1 tad āhur ṛk subrahmaṇyā3 yajū3s sāmā3 iti /
ṢB, 1, 2, 7.4 tasmād ṛk /
ṢB, 1, 4, 9.1 sa brūyāj jyotis tena yena jyotiḥ jyotis tena yenarg jyotis tena yena gāyatrī jyotis tena yena chando jyotis tena yena sāma jyotis tena yena devatā jyotir evāham agāsiṣaṃ na tamo yuṣmāṃs tu pāpmanā tamasā vidhyānīty āha pāpmanaivaināṃs tat tamasā vidhyati //
ṢB, 1, 4, 10.2 vāg vāva śatapady ṛk śatapadī śatasanim eva tad ātmānaṃ ca yajamānaṃ ca karoti //
Mahābhārata
MBh, 6, BhaGī 9, 17.2 vedyaṃ pavitramoṃkāra ṛksāma yajureva ca //
MBh, 12, 60, 45.2 ekaṃ sāma yajur ekam ṛg ekā vipraścaiko 'niścayasteṣu dṛṣṭaḥ //
MBh, 12, 238, 14.2 daśedam ṛk sahasrāṇi nirmathyāmṛtam uddhṛtam //
Śira'upaniṣad
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
Amarakośa
AKośa, 1, 179.1 striyāmṛk sāmayajuṣī iti vedāstrayastrayī /
Liṅgapurāṇa
LiPur, 1, 64, 20.2 tava pautramukhāmbhojād ṛg eṣādya viniḥsṛtā //
Viṣṇupurāṇa
ViPur, 4, 1, 14.1 jāte ca tasmin amitatejobhiḥ paramarṣibhirṛṅmayo yajurmayaḥ sāmamayo 'tharvamayaḥ sarvamayo manomayo jñānamayo nakiṃcinmayo bhagavān yajñapuruṣasvarūpī sudyumnasya puṃstvamabhilaṣadbhiryathāvadiṣṭastatprasādāccāsāvilā punarapi sudyumno 'bhavat //