Occurrences

Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Mahābhārata
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa

Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 25.1 śvobhūte daṇḍam ādāya puṇyāhaṃ vācayitvāpsu visarjayati //
BaudhGS, 1, 8, 13.1 śvobhūte vaiśvadevena pratipadyate //
BaudhGS, 2, 11, 7.1 tān śvobhūte śmaśrukarmābhyañjanasnānairyathopapādaṃ sampūjya svayamāplutya śucau same deśe devayajanollekhanaprabhṛtyā praṇītābhyaḥ kṛtvā barhirādāya gām upākaroti pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāmupākaromi iti tūṣṇīmityeke //
BaudhGS, 2, 11, 50.1 evam eva śvobhūte māṃsaśeṣeṇaivam eva śvobhūte yadi tryaham //
BaudhGS, 2, 11, 50.1 evam eva śvobhūte māṃsaśeṣeṇaivam eva śvobhūte yadi tryaham //
Gautamadharmasūtra
GautDhS, 3, 9, 4.1 śvobhūtāṃ paurṇamāsīm upavaset //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 15, 1.1 śvobhūte pitṛbhyo gām ālabhate //
HirGS, 2, 15, 13.1 śvobhūte māṃsaśeṣeṇa pitṛbhyo 'nnaṃ saṃskṛtya /
Jaiminīyabrāhmaṇa
JB, 3, 124, 9.0 tau haināṃ śvobhūta etyaitad evocatuḥ //
Kauśikasūtra
KauśS, 13, 34, 5.0 śvobhūte sapta dhenava upakᄆptā bhavanti śvetā kṛṣṇā rohiṇī nīlā pāṭalā surūpā bahurūpā saptamī //
Khādiragṛhyasūtra
KhādGS, 3, 2, 13.0 śvobhūte 'kṣatasaktūn kṛtvā nave pātre nidhāyāstamite balīn hared āgrahāyaṇyāḥ //
KhādGS, 3, 2, 20.0 śvobhūte prādhīyīran śiṣyebhyaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 5, 3.0 bahūnāṃ samānam ahar yajamānānāṃ yaḥ pūrvedyur agniṃ gṛhṇāti sa śvobhūte devatā abhiyajate //
MS, 1, 4, 5, 7.0 tāḥ śvobhūte 'bhiyajate //
MS, 1, 10, 15, 1.0 te vai śvobhūte vṛtraṃ haniṣyantā upāvasan //
MS, 1, 10, 16, 17.0 sa vai śvobhūte vṛtraṃ hantum upaplāyata //
Mānavagṛhyasūtra
MānGS, 1, 14, 11.1 śvobhūte prājāpatyaṃ payasi sthālīpākaṃ śrapayitvā tasya juhoti /
MānGS, 2, 13, 4.1 śvobhūta udita āditye snānaṃ pānaṃ bhojanam anulepanaṃ srajo vāsāṃsi na pratyācakṣīta //
Āpastambadharmasūtra
ĀpDhS, 1, 26, 14.0 parvaṇi vā tilabhakṣa upoṣya vā śvobhūta udakam upaspṛśya sāvitrīṃ prāṇāyāmaśaḥ sahasrakṛtva āvartayed aprāṇāyāmaśo vā //
ĀpDhS, 1, 27, 1.0 śrāvaṇyāṃ paurṇamāsyāṃ tilabhakṣa upoṣya vā śvobhūte mahānadam udakam upaspṛśya sāvitryā samitsahasram ādadhyāj japed vā //
ĀpDhS, 2, 1, 10.0 śvobhūte sthālīpākaḥ //
ĀpDhS, 2, 9, 1.0 śvobhūte yathāmanasaṃ tarpayitvā saṃsādhayet //
ĀpDhS, 2, 12, 13.2 śvobhūta udakam upaspṛśya vācaṃ visṛjet //
Āpastambagṛhyasūtra
ĀpGS, 9, 6.1 śvobhūte uttarayotthāpyottarābhis tisṛbhir abhimantryottarayā praticchannāṃ hastayor ābadhya śayyākāle bāhubhyāṃ bhartāraṃ parigṛhṇīyād upadhānaliṅgayā //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 4, 7.1 atha śvobhūte 'ṣṭakāḥ paśunā sthālīpākena ca //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 1, 2.1 atha śvobhūte /
ŚBM, 5, 3, 1, 3.1 atha śvobhūte /
ŚBM, 5, 3, 1, 4.1 atha śvobhūte /
ŚBM, 5, 3, 1, 5.1 atha śvobhūte /
ŚBM, 5, 3, 1, 6.1 atha śvobhūte /
ŚBM, 5, 3, 1, 7.1 atha śvobhūte /
ŚBM, 5, 3, 1, 8.1 atha śvobhūte /
ŚBM, 5, 3, 1, 9.1 atha śvobhūte /
ŚBM, 5, 3, 1, 10.1 atha śvobhūte /
ŚBM, 5, 3, 1, 11.1 atha śvobhūte /
ŚBM, 5, 3, 1, 13.1 atha śvobhūte /
Mahābhārata
MBh, 2, 52, 17.3 prāyācchvobhūte sagaṇaḥ sānuyātraḥ saha strībhir draupadīm ādikṛtvā //
MBh, 3, 68, 22.2 yathā ca gaṇitaḥ kālaḥ śvobhūte sa bhaviṣyati //
MBh, 3, 72, 8.3 dvitīyo damayantyā vai śvobhūta iti bhāmini //
MBh, 3, 280, 9.1 śvobhūte bhartṛmaraṇe sāvitryā bharatarṣabha /
MBh, 3, 299, 28.2 śvobhūte manujavyāghrāśchannavāsārtham udyatāḥ //
MBh, 4, 1, 2.76 śvobhūte manujavyāghrāśchannavāsārtham udyatāḥ /
MBh, 5, 75, 15.1 śvobhūte dhṛtarāṣṭrasya samīpaṃ prāpya pāṇḍava /
MBh, 5, 150, 16.2 prayāṇaṃ ghuṣyatām adya śvobhūta iti māciram //
MBh, 5, 150, 17.1 te tatheti pratijñāya śvobhūte cakrire tathā /
MBh, 5, 160, 14.1 śvobhūte katthanāvākyaṃ vijñāsyati suyodhanaḥ /
MBh, 7, 56, 18.2 jayadrathaṃ haniṣyāmi śvobhūta iti dāruka //
MBh, 7, 61, 1.2 śvobhūte kim akārṣuste duḥkhaśokasamanvitāḥ /
MBh, 7, 158, 5.1 prabhātamātre śvobhūte keśavāyārjunāya vā /
MBh, 10, 5, 14.1 tvaṃ punaḥ sūryasaṃkāśaḥ śvobhūta udite ravau /
MBh, 15, 29, 24.1 prayāṇaṃ ghuṣyatāṃ caiva śvobhūta iti māciram /
MBh, 15, 29, 25.2 śvobhūte niryayau rājā sastrībālapuraskṛtaḥ //
MBh, 16, 2, 15.1 śvobhūte 'tha tataḥ sāmbo musalaṃ tad asūta vai /
MBh, 16, 8, 15.1 śvobhūte 'tha tataḥ śaurir vasudevaḥ pratāpavān /
Divyāvadāna
Divyāv, 8, 411.0 śvobhūte nagaradvāraṃ trikoṭayitavyam //
Kāmasūtra
KāSū, 6, 5, 19.1 tatra kāryasaṃdarśanena mitram anunīya śvobhūte vacanam astv iti tato 'tipātinam arthaṃ pratigṛhṇīyāt //
Kūrmapurāṇa
KūPur, 2, 22, 13.1 śvobhūte dakṣiṇāṃ gatvā diśaṃ darbhān samāhitaḥ /