Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): puṃsavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12289
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athābhyāṃ pañcame 'hani nāpitakarma kurvanti // (1.1) Par.?
nāpitāya payodanaṃ dattvā grāmāt prācīṃ vodīcīṃ vā diśamupaniṣkramya yatraikamudumbaramūlaṃ paśyanti taṃ pradakṣiṇaṃ parisamūhya pradakṣiṇaṃ gandhairanulimpan japati yathā tvaṃ vanaspata ūrjā abhyutthito vanaspate / (2.1) Par.?
śatavalśo virohasyevamahaṃ putraiśca paśubhiśca sahasravalśā vi vayaṃ ruhema iti // (2.2) Par.?
sumanobhiḥ pracchādayati yathā tvaṃ vanaspate phalavānasyevamahaṃ putraiśca paśubhiśca phalavān bhavāni iti // (3.1) Par.?
atraiva trivṛtānnena balimupaharati // (4.1) Par.?
mantraṃ codāharanti ūrjasvān payasvān payasā pinvamāno 'smān vanaspate payasābhyāvavṛtsva iti // (5.1) Par.?
annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā jānudaghnamudakamavatīrya prācīnadaśenāhatena vāsasā matsyān gṛhṇato brahmacāriṇaṃ pṛcchato brahmacārin kiṃ paśyasi iti // (6.1) Par.?
sa pṛṣṭaḥ pratibrūyāt putrāṃśca paśūṃśca iti // (7.1) Par.?
athaitān matsyān udumbaramūle bakānāṃ balimupaharati dīrghāyutvāya varcase iti // (8.1) Par.?
atraiva nirmālyāni paribhuktāni vāsāṃsi pratisarāṃśca pratimucyodumbaraśākhāyāṃ saṃsṛjya // (9.1) Par.?
athāvagāhyānyonyasya pṛṣṭhe dhāvayitvodakāntaṃ pratiyauti pratiyuto varuṇasya pāśaḥ pratyasto varuṇasya pāśaḥ iti // (10.1) Par.?
anyonyam alaṃkṛtya raktāni vāsāṃsi paridhāyāhatena vāsasā veti // (11.1) Par.?
yānena padbhyāṃ vā gṛhaṃ gatvā prakṣālitapādāv apa ācamya vāgyatau śayanamārabhete // (12.1) Par.?
śvobhūte vaiśvadevena pratipadyate // (13.1) Par.?
māsiśrāddhena cāparapakṣe // (14.1) Par.?
Duration=0.025017023086548 secs.