Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 1, 1, 5.0 mā vaḥ stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ //
MS, 1, 1, 8, 1.3 dhruvam asi /
MS, 1, 1, 12, 3.4 dyaur asi janmanā juhūr nāma priyā devānāṃ priyeṇa nāmnā dhruve sadasi sīda /
MS, 1, 1, 12, 3.5 antarikṣam asi janmanopabhṛn nāma priyā devānāṃ priyeṇa nāmnā dhruve sadasi sīda /
MS, 1, 1, 12, 3.6 pṛthivy asi janmanā dhruvā nāma priyā devānāṃ priyeṇa nāmnā dhruve sadasi sīda /
MS, 1, 1, 12, 4.0 dhruvā asadann ṛtasya yonau sukṛtasya loke tā viṣṇo pāhi //
MS, 1, 2, 8, 1.35 dhruvakṣitir asi /
MS, 1, 2, 11, 2.2 nitānas tvā māruto nihantu mitrāvaruṇau dhruveṇa dharmaṇā //
MS, 1, 3, 15, 3.1 dhruvo 'si dhruvakṣitir dhruvāṇāṃ dhruvatamo 'cyutānām acyutakṣittama eṣa te yonir vaiśvānarāya tvā //
MS, 1, 3, 15, 3.1 dhruvo 'si dhruvakṣitir dhruvāṇāṃ dhruvatamo 'cyutānām acyutakṣittama eṣa te yonir vaiśvānarāya tvā //
MS, 1, 3, 15, 3.1 dhruvo 'si dhruvakṣitir dhruvāṇāṃ dhruvatamo 'cyutānām acyutakṣittama eṣa te yonir vaiśvānarāya tvā //
MS, 1, 3, 15, 4.1 dhruvaṃ dhruveṇa haviṣā vaḥ somaṃ nayāmasi /
MS, 1, 3, 15, 4.1 dhruvaṃ dhruveṇa haviṣā vaḥ somaṃ nayāmasi /
MS, 2, 3, 2, 49.0 yadi kāmayeta dhruvāḥ syuḥ //
MS, 2, 3, 2, 51.0 dhruvā hīyam //
MS, 2, 3, 2, 52.0 dhruvo 'si //
MS, 2, 3, 2, 53.0 dhruvas tvaṃ deveṣv edhi //
MS, 2, 3, 2, 54.0 dhruvo 'haṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 6, 6, 40.0 dhruvaś ca dharuṇaś ca //
MS, 2, 7, 6, 3.0 dhruvāsi //
MS, 2, 7, 6, 7.0 dhruvāsi //
MS, 2, 7, 6, 11.0 dhruvāsi //
MS, 2, 7, 6, 15.0 dhruvāsi //
MS, 2, 7, 6, 39.0 uttiṣṭha bṛhatī bhavordhvā tiṣṭha dhruvā tvam //
MS, 2, 7, 8, 5.5 ā tvāhārṣam antar abhūr dhruvas tiṣṭhāvicācalat /
MS, 2, 7, 11, 7.3 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 7, 11, 7.5 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 7, 15, 13.2 tayā devatayāṅgirasvad dhruvā sīda //
MS, 2, 7, 15, 15.2 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 7, 15, 15.3 dhruvāsi dharuṇā /
MS, 2, 7, 16, 3.7 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 7, 16, 3.11 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 7, 16, 3.15 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 7, 16, 3.19 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 7, 16, 3.23 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 8, 1, 1.1 lokaṃ pṛṇa chidraṃ pṛṇāthā sīda dhruvā tvam //
MS, 2, 8, 1, 3.2 dhruvakṣitir dhruvayonir dhruvāsi dhruvaṃ yonim āsīda sādhyā //
MS, 2, 8, 1, 3.2 dhruvakṣitir dhruvayonir dhruvāsi dhruvaṃ yonim āsīda sādhyā //
MS, 2, 8, 1, 3.2 dhruvakṣitir dhruvayonir dhruvāsi dhruvaṃ yonim āsīda sādhyā //
MS, 2, 8, 1, 3.2 dhruvakṣitir dhruvayonir dhruvāsi dhruvaṃ yonim āsīda sādhyā //
MS, 2, 8, 3, 2.53 dhruvāsi dharuṇā /
MS, 2, 8, 7, 4.1 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 8, 14, 1.5 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 8, 14, 1.10 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 8, 14, 1.15 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 11, 1, 8.0 dhruvaś ca dharuṇaś ca //
MS, 2, 12, 3, 3.2 mahānt sadhasthe dhruva ā niṣattaḥ /
MS, 2, 13, 14, 4.0 tena chandasā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda //
MS, 2, 13, 14, 38.0 tena chandasā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda //
MS, 2, 13, 20, 9.0 tena chandasā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda //
MS, 2, 13, 20, 71.0 tena chandasā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda //
MS, 3, 16, 4, 16.2 dhruvā diśāṃ viṣṇupatny aghorāsyeśānā sahaso yā manotā /