Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 29, 16.2 dhvajaṃ ca cakre bhagavān upari sthāsyasīti tam /
MBh, 1, 57, 20.6 mahārājatavāsobhiḥ parikṣipya dhvajottamam /
MBh, 1, 57, 20.8 puṇyāhavācanaṃ kṛtvā dhvaja ucchrīyate tadā /
MBh, 1, 57, 20.13 vāsobhiḥ pañcavarṇaistu samālyair bhūṣitaṃ dhvajam //
MBh, 1, 64, 12.2 aśobhata vanaṃ tat tair mahendradhvajasaṃnibhaiḥ /
MBh, 1, 64, 14.2 nadīkacchodbhavaṃ kāntam ucchritadhvajasaṃnibham //
MBh, 1, 96, 22.7 sa dhanūṃṣi dhvajāgrāṇi varmāṇi ca śirāṃsi ca /
MBh, 1, 105, 7.8 tato balena mahatā nānādhvajapatākinā /
MBh, 1, 105, 9.1 tataḥ senām upādāya pāṇḍur nānāvidhadhvajām /
MBh, 1, 128, 4.101 hayān dhvajaṃ dhanur muṣṭim ubhau tau pārṣṇisārathī /
MBh, 1, 128, 4.107 tasya pārtho dhvajaṃ chatraṃ dhanuścorvyām apātayat /
MBh, 1, 162, 2.2 kṣitau nipatitaṃ kāle śakradhvajam ivocchritam //
MBh, 1, 192, 7.118 pāṇḍaravyajanacchatraḥ pāṇḍaradhvajavāhanaḥ /
MBh, 1, 192, 7.169 rathā dhvajāḥ patākāśca sarvam antaradhīyata /
MBh, 1, 192, 7.176 taiḥ śarair āhataṃ karṇaṃ dhvajayaṣṭim upāśritam /
MBh, 1, 192, 7.188 mahāskandhaṃ mahotsedhaṃ śakradhvajam ivocchritam /
MBh, 1, 212, 1.401 prāsādapaṅktistambheṣu vedikāsu dhvajeṣu ca /
MBh, 1, 212, 1.427 tadāhatamahāvādyaṃ samudagradhvajāyutam /
MBh, 1, 212, 19.1 ratheṣvānīyamāneṣu kavaceṣu dhvajeṣu ca /
MBh, 1, 213, 12.27 prāsādapaṅktistambheṣu vedikāsu dhvajeṣu ca /
MBh, 1, 213, 20.10 devaputraprakāśāste jāmbūnadamayadhvajāḥ /
MBh, 1, 213, 31.2 viveśa khāṇḍavaprasthaṃ patākādhvajaśobhitam //
MBh, 1, 216, 12.2 tāpanīyā surucirā dhvajayaṣṭir anuttamā //
MBh, 1, 216, 14.1 dhvaje bhūtāni tatrāsan vividhāni mahānti ca /
MBh, 2, 1, 1.5 rathadhvajaṃ patākāśca śvetāśvaiḥ saha vīryavān /
MBh, 2, 4, 1.2 bhūtānāṃ ca mahāvīryo dhvajāgre kiṃkaro gaṇaḥ /
MBh, 2, 4, 1.6 māyāmayaḥ kṛto hyeṣa dhvajo vānaralakṣaṇaḥ /
MBh, 2, 4, 1.8 bahuvarṇaṃ hi lakṣyeta dhvajaṃ vānaralakṣaṇam /
MBh, 2, 4, 1.9 dhvajotkaṭaṃ hyanavamaṃ yuddhe drakṣyasi viṣṭhitam /
MBh, 2, 4, 1.11 eṣā sabhā savyasācin dhvajo 'gryaste bhaviṣyati //
MBh, 2, 15, 6.3 rathaṃ dhvajaṃ sabhāṃ caiva yudhiṣṭhiram abhāṣata //
MBh, 2, 22, 21.1 asaṅgī devavihitastasmin rathavare dhvajaḥ /
MBh, 2, 22, 23.1 vyāditāsyair mahānādaiḥ saha bhūtair dhvajālayaiḥ /
MBh, 2, 22, 25.2 divyo dhvajavaro rājan dṛśyate devamānuṣaiḥ //
MBh, 2, 23, 1.3 rathaṃ dhvajaṃ sabhāṃ caiva yudhiṣṭhiram abhāṣata //
MBh, 2, 49, 6.2 dhvajaṃ cedipatiḥ kṣipram ahārṣīt svayam udyatam //
MBh, 2, 72, 22.2 dhvajāś ca vyavaśīryanta bharatānām abhūtaye //
MBh, 3, 17, 5.2 rathanāgāśvakalilaṃ padātidhvajasaṃkulam //
MBh, 3, 17, 6.2 vicitradhvajasaṃnāhaṃ vicitrarathakārmukam //
MBh, 3, 17, 10.1 te rathair daṃśitāḥ sarve vicitrābharaṇadhvajāḥ /
MBh, 3, 18, 7.2 vitrāsayan rājati vāhamukhye śālvasya senāpramukhe dhvajāgryaḥ //
MBh, 3, 18, 12.2 sadhvajaḥ sapatākaś ca sānukarṣaḥ satūṇavān //
MBh, 3, 23, 12.2 aprakhyātim iyāṃ rājan sadhvajaḥ parvataiś citaḥ //
MBh, 3, 43, 8.2 dhvajam indīvaraśyāmaṃ vaṃśaṃ kanakabhūṣaṇam //
MBh, 3, 76, 6.1 aśobhayacca nagaraṃ patākādhvajamālinam /
MBh, 3, 146, 60.2 jṛmbhamāṇaḥ suvipulaṃ śakradhvajam ivocchritam /
MBh, 3, 146, 67.2 lāṅgūlenordhvagatinā dhvajeneva virājitam //
MBh, 3, 150, 15.1 vijayasya dhvajasthaś ca nādān mokṣyāmi dāruṇān /
MBh, 3, 163, 42.1 adṛśyata tataḥ sākṣād bhagavān govṛṣadhvajaḥ /
MBh, 3, 163, 51.2 mūrtiman me sthitaṃ pārśve prasanne govṛṣadhvaje //
MBh, 3, 170, 35.1 vicitramukuṭāpīḍā vicitrakavacadhvajāḥ /
MBh, 3, 186, 39.1 lobhamohaparītāś ca mithyādharmadhvajāvṛtāḥ /
MBh, 3, 216, 4.2 vicitradhvajasaṃnāhaṃ nānāvāhanakārmukam /
MBh, 3, 218, 26.2 arcayāmāsa suprīto bhagavān govṛṣadhvajaḥ //
MBh, 3, 230, 29.1 anye 'sya yugam achindan dhvajam anye nyapātayan /
MBh, 3, 231, 5.1 yugam īṣāṃ varūthaṃ ca tathaiva dhvajasārathī /
MBh, 3, 232, 8.2 indrasenādibhiḥ sūtaiḥ saṃyatāḥ kanakadhvajāḥ //
MBh, 3, 254, 2.1 teṣāṃ dhvajāgrāṇyabhivīkṣya rājā svayaṃ durātmā kurupuṃgavānām /
MBh, 3, 254, 6.1 yasya dhvajāgre nadato mṛdaṅgau nandopanandau madhurau yuktarūpau /
MBh, 3, 255, 29.2 sapatākāśca mātaṃgāḥ sadhvajāśca mahārathāḥ //
MBh, 3, 267, 22.1 dvitīyasāgaranibhaṃ tad balaṃ bahuladhvajam /
MBh, 4, 30, 8.2 rathanāgāśvakalilāṃ pattidhvajasamākulām //
MBh, 4, 30, 17.2 mahānubhāvo matsyasya dhvaja ucchiśriye tadā //
MBh, 4, 30, 18.1 athānyān vividhākārān dhvajān hemavibhūṣitān /
MBh, 4, 30, 20.1 eteṣām api dīyantāṃ rathā dhvajapatākinaḥ /
MBh, 4, 33, 17.2 dhvajaṃ ca siṃhaṃ sauvarṇam ucchrayantu tavābhibhoḥ //
MBh, 4, 34, 4.2 tvarāvān adya yātvāhaṃ samucchritamahādhvajam //
MBh, 4, 35, 20.2 dhvajaṃ ca siṃham ucchritya sārathye samakalpayat //
MBh, 4, 35, 26.2 kurūn abhimukhāñ śūro nānādhvajapatākinaḥ //
MBh, 4, 36, 10.2 rathanāgāśvakalilāṃ pattidhvajasamākulām /
MBh, 4, 36, 18.2 so 'haṃ tvāṃ tatra neṣyāmi yatraite bahulā dhvajāḥ //
MBh, 4, 36, 35.1 sa no manye dhvajān dṛṣṭvā bhīta eṣa palāyati /
MBh, 4, 37, 6.2 hayāścāśrūṇi muñcanti dhvajāḥ kampantyakampitāḥ //
MBh, 4, 38, 5.2 dhvajāḥ śarāśca śūrāṇāṃ divyāni kavacāni ca //
MBh, 4, 40, 5.2 tridaṇḍatūṇasaṃbādham anekadhvajasaṃkulam //
MBh, 4, 41, 2.1 dhvajaṃ siṃhaṃ rathāt tasmād apanīya mahārathaḥ /
MBh, 4, 41, 3.2 kāñcanaṃ siṃhalāṅgūlaṃ dhvajaṃ vānaralakṣaṇam //
MBh, 4, 41, 4.2 sa ca taccintitaṃ jñātvā dhvaje bhūtānyacodayat //
MBh, 4, 41, 14.2 dhvajasya cāpi rūpaṃ me dṛṣṭapūrvaṃ na hīdṛśam /
MBh, 4, 41, 16.2 dhvajena pihitāḥ sarvā diśo na pratibhānti me /
MBh, 4, 41, 21.2 dhvajeṣu ca nilīyante vāyasāstanna śobhanam /
MBh, 4, 43, 17.1 dhvajāgre vānarastiṣṭhan bhallena nihato mayā /
MBh, 4, 43, 18.1 śatror mayābhipannānāṃ bhūtānāṃ dhvajavāsinām /
MBh, 4, 48, 2.1 dadṛśuste dhvajāgraṃ vai śuśruvuśca rathasvanam /
MBh, 4, 48, 4.1 etad dhvajāgraṃ pārthasya dūrataḥ saṃprakāśate /
MBh, 4, 48, 21.2 visphārya ca dhanuḥśreṣṭhaṃ dhvaje bhūtānyacodayat //
MBh, 4, 48, 22.2 amānuṣāṇāṃ teṣāṃ ca bhūtānāṃ dhvajavāsinām //
MBh, 4, 49, 3.1 teṣām anīkāni bahūni gāḍhaṃ vyūḍhāni dṛṣṭvā bahuladhvajāni /
MBh, 4, 49, 10.2 apātayad dhvajam asya pramathya chinnadhvajaḥ so 'pyapayājjavena //
MBh, 4, 49, 10.2 apātayad dhvajam asya pramathya chinnadhvajaḥ so 'pyapayājjavena //
MBh, 4, 50, 6.1 kamaṇḍalur dhvaje yasya śātakumbhamayaḥ śubhaḥ /
MBh, 4, 50, 9.1 asyāvidūre tu dhanur dhvajāgre yasya dṛśyate /
MBh, 4, 50, 12.1 yasya nāgo dhvajāgre vai hemaketanasaṃśritaḥ /
MBh, 4, 50, 15.1 nāgakakṣyā tu rucirā dhvajāgre yasya tiṣṭhati /
MBh, 4, 50, 18.1 yasya tārārkacitro 'sau rathe dhvajavaraḥ sthitaḥ /
MBh, 4, 50, 19.1 mahato rathavaṃśasya nānādhvajapatākinaḥ /
MBh, 4, 52, 22.2 dvādaśena tu bhallena cakartāsya dhvajaṃ tathā //
MBh, 4, 53, 52.2 suvarṇacitraiḥ kavacair dhvajaiśca vinipātitaiḥ //
MBh, 4, 53, 69.2 chinnavarmadhvajaḥ śūro nikṛttaḥ parameṣubhiḥ //
MBh, 4, 56, 12.1 dhvajavṛkṣaṃ pattitṛṇaṃ rathasiṃhagaṇāyutam /
MBh, 4, 59, 6.1 tato bhīṣmaḥ śarān aṣṭau dhvaje pārthasya vīryavān /
MBh, 4, 59, 7.1 te dhvajaṃ pāṇḍuputrasya samāsādya patatriṇaḥ /
MBh, 4, 59, 7.2 jvalantaḥ kapim ājaghnur dhvajāgranilayāṃśca tān //
MBh, 4, 59, 9.1 dhvajaṃ caivāsya kaunteyaḥ śarair abhyahanad dṛḍham /
MBh, 4, 61, 28.2 dhvajena sarvān abhibhūya śatrūn sa hemajālena virājamānaḥ //
MBh, 5, 8, 3.1 vicitrakavacāḥ śūrā vicitradhvajakārmukāḥ /
MBh, 5, 19, 13.2 akṣauhiṇyastu saptaiva vividhadhvajasaṃkulāḥ /
MBh, 5, 19, 27.2 yuyutsamānāḥ kaunteyānnānādhvajasamākulāḥ //
MBh, 5, 47, 97.2 dhvaje vāco raudrarūpā vadanti kadā ratho yokṣyate te kirīṭin //
MBh, 5, 55, 6.3 arjunasya rathe brūhi katham aśvāḥ kathaṃ dhvajaḥ //
MBh, 5, 55, 8.1 dhvaje hi tasmin rūpāṇi cakruste devamāyayā /
MBh, 5, 55, 9.1 sarvā diśo yojanamātram antaraṃ sa tiryag ūrdhvaṃ ca rurodha vai dhvajaḥ /
MBh, 5, 55, 10.2 tathā dhvajo vihito bhauvanena bahvākāraṃ dṛśyate rūpam asya //
MBh, 5, 55, 11.2 tathā dhvajo vihito bhauvanena na ced bhāro bhavitā nota rodhaḥ //
MBh, 5, 56, 9.1 kekayā bhrātaraḥ pañca sarve lohitakadhvajāḥ /
MBh, 5, 56, 20.1 draupadeyā maheṣvāsāḥ suvarṇavikṛtadhvajāḥ /
MBh, 5, 59, 13.1 vānaraśca dhvajo divyo niḥsaṅgo dhūmavad gatiḥ /
MBh, 5, 61, 16.1 āvantyakāliṅgajayadratheṣu vedidhvaje tiṣṭhati bāhlike ca /
MBh, 5, 71, 36.1 śastrāṇi patraṃ kavacān rathāṃśca nāgān dhvajāṃśca pratipādayitvā /
MBh, 5, 81, 17.2 maṇihemavicitrāṅgaṃ sudhvajaṃ supatākinam //
MBh, 5, 81, 20.2 sughoṣaḥ patagendreṇa dhvajena yuyuje rathaḥ //
MBh, 5, 84, 18.1 mahādhvajapatākāśca kriyantāṃ sarvatodiśam /
MBh, 5, 103, 13.1 yat tu dhvajasthānagato yatnāt paricarāmyaham /
MBh, 5, 103, 28.2 baladāhavidagdhasya pakṣiṇo dhvajavāsinaḥ //
MBh, 5, 124, 13.1 dhvajāṅkuśapatākāṅkaṃ dakṣiṇaṃ te sudakṣiṇaḥ /
MBh, 5, 136, 5.2 gāṇḍīvaṃ ceṣudhī caiva rathaṃ ca dhvajam eva ca /
MBh, 5, 140, 3.2 jayadhvajo dṛśyate pāṇḍavasya samucchrito vānararāja ugraḥ //
MBh, 5, 140, 5.2 śrīmān dhvajaḥ karṇa dhanaṃjayasya samucchritaḥ pāvakatulyarūpaḥ //
MBh, 5, 152, 4.1 sadhvajāḥ sapatākāśca saśarāsanatomarāḥ /
MBh, 5, 152, 9.2 baddhāriṣṭā baddhakakṣyā baddhadhvajapatākinaḥ //
MBh, 5, 153, 4.2 abhyayur brāhmaṇāḥ sarve samucchritakuśadhvajāḥ //
MBh, 5, 154, 1.3 pitāmahaṃ bhāratānāṃ dhvajaṃ sarvamahīkṣitām //
MBh, 5, 155, 18.2 dhvajenādityavarṇena praviveśa mahācamūm //
MBh, 5, 168, 13.2 sarva ete rathodārāḥ sarve lohitakadhvajāḥ //
MBh, 5, 170, 19.1 teṣām āpatatāṃ citrān dhvajān hemapariṣkṛtān /
MBh, 5, 180, 8.1 dhvajena ca mahābāho somālaṃkṛtalakṣmaṇā /
MBh, 5, 193, 32.2 dhvajaiḥ patākābhir alaṃkṛtaṃ ca bhakṣyānnapeyāmiṣadattahomam //
MBh, 5, 197, 16.2 teṣāṃ viṃśatisāhasrā dhvajāḥ śūrair adhiṣṭhitāḥ //
MBh, 6, 1, 13.1 dṛṣṭvā dhvajāgraṃ pārthānāṃ dhārtarāṣṭro mahāmanāḥ /
MBh, 6, 3, 21.2 kavacānāṃ dhvajānāṃ ca bhaviṣyati mahān kṣayaḥ //
MBh, 6, 3, 39.1 dhūmāyante dhvajā rājñāṃ kampamānā muhur muhuḥ /
MBh, 6, 3, 41.2 nilīyante dhvajāgreṣu kṣayāya pṛthivīkṣitām //
MBh, 6, 16, 29.1 dhvajā bahuvidhākārā vyadṛśyanta samucchritāḥ /
MBh, 6, 16, 30.2 arciṣmanto vyarocanta dhvajā rājñāṃ sahasraśaḥ //
MBh, 6, 16, 41.1 hematāladhvajaṃ bhīṣmaṃ rājate syandane sthitam /
MBh, 6, 17, 15.1 śvetaiśchatraiḥ patākābhir dhvajavāraṇavājibhiḥ /
MBh, 6, 17, 23.2 bhrājamānā vyadṛśyanta jāmbūnadamayā dhvajāḥ //
MBh, 6, 17, 25.2 mahān duryodhanasyāsīnnāgo maṇimayo dhvajaḥ //
MBh, 6, 18, 6.1 dhvajā bahuvidhākārāstāvakānāṃ narādhipa /
MBh, 6, 19, 26.2 nānācihnadharā rājan ratheṣvāsanmahādhvajāḥ //
MBh, 6, 19, 28.1 tvadīyānāṃ pareṣāṃ ca ratheṣu vividhān dhvajān /
MBh, 6, 19, 28.2 abhibhūyārjunasyaiko dhvajastasthau mahākapiḥ //
MBh, 6, 19, 34.2 cāpavidyuddhvajo ghoro gupto gāṇḍīvadhanvanā //
MBh, 6, 19, 41.1 dhvajānāṃ dhūyamānānāṃ sahasā mātariśvanā /
MBh, 6, 20, 9.2 śvetoṣṇīṣaḥ pāṇḍureṇa dhvajena śvetair aśvaiḥ śvetaśailaprakāśaḥ //
MBh, 6, 22, 10.1 tam āsthitaḥ keśavasaṃgṛhītaṃ kapidhvajaṃ gāṇḍivabāṇahastaḥ /
MBh, 6, 43, 7.2 pāṇḍavān abhyavartanta sarva evocchritadhvajāḥ //
MBh, 6, 43, 14.3 dhvajaṃ cicheda samare sārathiṃ ca nyapātayat //
MBh, 6, 43, 16.2 dhvajam ekena cicheda pārṣṇim ekena sārathim /
MBh, 6, 43, 22.2 yugeṣāṃ cicchide bāṇair dhvajaṃ caiva nyapātayat //
MBh, 6, 44, 27.2 rathaughān avamṛdnantaḥ sadhvajān paricakramuḥ //
MBh, 6, 45, 11.2 dhvajam ekena vivyādha jāmbūnadavibhūṣitam //
MBh, 6, 45, 18.1 dhvajaṃ cāsya tribhir bhallaiścicheda paramaujasaḥ /
MBh, 6, 45, 24.1 tato dhvajam amogheṣur bhīṣmasya navabhiḥ śaraiḥ /
MBh, 6, 45, 26.1 dhvajaṃ saubhadraviśikhaiḥ patitaṃ bharatarṣabha /
MBh, 6, 45, 32.2 dhvajam ekena cicheda bhīmasenasya patriṇā //
MBh, 6, 48, 2.2 samaṃ vyūḍheṣvanīkeṣu saṃnaddhā ruciradhvajāḥ /
MBh, 6, 48, 4.2 pāṇḍavān abhyavartanta sarva evocchritadhvajāḥ //
MBh, 6, 48, 11.1 sāditadhvajanāgāśca hatapravaravājinaḥ /
MBh, 6, 48, 48.1 anyonyasya hayān viddhvā dhvajau ca sumahābalau /
MBh, 6, 50, 22.2 sadhvajaḥ saha sūtena jagāma dharaṇītalam //
MBh, 6, 50, 56.2 pātayāmāsa khaḍgena sadhvajān api pāṇḍavaḥ //
MBh, 6, 50, 89.2 kovidāradhvajaṃ dṛṣṭvā bhīmasenaḥ samāśvasat //
MBh, 6, 51, 23.1 sāditadhvajanāgāstu hatāśvā rathino bhṛśam /
MBh, 6, 51, 31.1 dhvajānāṃ carmaṇāṃ caiva vyajanānāṃ ca sarvaśaḥ /
MBh, 6, 53, 18.1 dhvajaistatrāpaviddhaiśca kārmukaistomaraistathā /
MBh, 6, 55, 8.1 kāñcaneṣu tanutreṣu kirīṭeṣu dhvajeṣu ca /
MBh, 6, 55, 15.1 vikīrṇaiḥ kavacaiścitrair dhvajaiśchatraiśca māriṣa /
MBh, 6, 55, 36.1 āviddhanaranāgāśvaṃ patitadhvajakūbaram /
MBh, 6, 55, 78.1 viśīrṇanāgāśvarathadhvajaughaṃ bhīṣmeṇa vitrāsitasarvayodham /
MBh, 6, 55, 112.1 śilīmukhāḥ pārthadhanuḥpramuktā rathān dhvajāgrāṇi dhanūṃṣi bāhūn /
MBh, 6, 55, 119.1 nikṛttayantrā nihatendrakīlā dhvajā mahānto dhvajinīmukheṣu /
MBh, 6, 57, 8.2 dhvajaṃ sāṃyamaneścāpi so 'ṣṭābhir apavarjayat //
MBh, 6, 60, 46.2 mūrchayābhiparītāṅgo dhvajayaṣṭim upāśritaḥ //
MBh, 6, 67, 2.2 dhvajaṃ ca dṛṣṭvā pārthasya sarvānno bhayam āviśat //
MBh, 6, 67, 3.3 apaśyāma mahārāja dhvajaṃ gāṇḍivadhanvanaḥ //
MBh, 6, 67, 30.1 bhagnacakrākṣanīḍāśca nipātitamahādhvajāḥ /
MBh, 6, 67, 36.2 nipetur yudhi saṃbhagnāḥ sayodhāḥ sadhvajā rathāḥ //
MBh, 6, 67, 41.2 sādibhiśca padātaiśca sadhvajaiśca mahārathaiḥ //
MBh, 6, 70, 11.2 mahārathāḥ samākhyātāścitravarmāyudhadhvajāḥ //
MBh, 6, 71, 13.2 samucchritair dhvajaiścitraiḥ śastraiśca vimalaiḥ śitaiḥ //
MBh, 6, 72, 16.1 dhvajabhūṣaṇasaṃbādhaṃ ratnapaṭṭena saṃcitam /
MBh, 6, 73, 58.1 te 'bhiyātā maheṣvāsāḥ suvarṇavikṛtadhvajāḥ /
MBh, 6, 75, 13.1 tribhiśca tasya cicheda jvalantaṃ dhvajam uttamam /
MBh, 6, 75, 14.1 rathācca sa dhvajaḥ śrīmānnānāratnavibhūṣitaḥ /
MBh, 6, 75, 15.2 dhvajaṃ kurupateśchinnaṃ dadṛśuḥ sarvapārthivāḥ //
MBh, 6, 75, 27.3 dhvajaṃ sūtaṃ hayāṃścāsya chittvā nṛtyann ivāhave //
MBh, 6, 75, 33.2 dhvajam ekena cicheda sārathiṃ cāsya saptabhiḥ //
MBh, 6, 75, 54.1 varacāpadharā vīrā vicitrakavacadhvajāḥ /
MBh, 6, 76, 4.1 sainyāni raudrāṇi bhayānakāni vyūḍhāni samyag bahuladhvajāni /
MBh, 6, 77, 4.2 rathāśca bahusāhasrāḥ śobhamānā mahādhvajāḥ //
MBh, 6, 78, 14.2 dhvajaṃ cāsya śareṇājau dhanuścaikena cicchide //
MBh, 6, 78, 16.2 dhvajam ekena vivyādha sārathiṃ cāsya pañcabhiḥ /
MBh, 6, 78, 27.2 sūtaṃ dhvajam atho rājaṃsturagān āyudhaṃ tathā /
MBh, 6, 78, 54.2 sārathiṃ pātayāmāsa dhvajaṃ ca supariṣkṛtam //
MBh, 6, 79, 24.2 rathenādityavarṇena sadhvajena mahābalaḥ //
MBh, 6, 81, 28.1 bhīṣmastu rājan samare mahātmā dhanuḥ sucitraṃ dhvajam eva cāpi /
MBh, 6, 84, 15.1 pāṇḍavaṃ citrasaṃnāhā vicitrakavacadhvajāḥ /
MBh, 6, 85, 33.1 rathair bhagnair dhvajaiśchinnaiśchatraiśca sumahāprabhaiḥ /
MBh, 6, 88, 30.2 somadattasya bhallena dhvajam unmathya cānadat //
MBh, 6, 90, 5.2 samālalambe tejasvī dhvajaṃ hemapariṣkṛtam //
MBh, 6, 90, 32.2 jaghāna caturo vāhān pātayāmāsa ca dhvajam //
MBh, 6, 91, 70.1 dhvajaṃ kesariṇaṃ cāsya cicheda viśikhaistribhiḥ /
MBh, 6, 92, 64.1 anukarṣaiḥ patākābhir upāsaṅgair dhvajair api /
MBh, 6, 96, 43.2 cicheda sāyakaisteṣāṃ dhvajāṃścaiva dhanūṃṣi ca //
MBh, 6, 97, 45.2 niṣasāda rathopasthe dhvajayaṣṭim upāśritaḥ //
MBh, 6, 97, 48.1 tato 'pareṇa bhallena mādhavasya dhvajottamam /
MBh, 6, 99, 36.1 patākādhvajavṛkṣāḍhyā martyakūlāpahāriṇī /
MBh, 6, 102, 12.1 apātayad dhvajāṃścaiva rathinaśca śitaiḥ śaraiḥ /
MBh, 6, 102, 17.3 aparāvartinaḥ sarve suvarṇavikṛtadhvajāḥ //
MBh, 6, 102, 22.2 talatrair aṅgulitraiśca dhvajaiśca vinipātitaiḥ /
MBh, 6, 102, 26.1 āviddharathanāgāśvaṃ patitadhvajakūbaram /
MBh, 6, 103, 72.1 nikṣiptaśastre patite vimuktakavacadhvaje /
MBh, 6, 103, 74.2 amaṅgalyadhvajaṃ dṛṣṭvā na yudhyeyaṃ kathaṃcana //
MBh, 6, 103, 78.1 amaṅgalyadhvaje tasmin strīpūrve ca viśeṣataḥ /
MBh, 6, 108, 19.1 amaṅgalyadhvajaścaiva yājñasenir mahārathaḥ /
MBh, 6, 108, 26.2 chidyante ca dhvajāgrāṇi tomarāṇi dhanūṃṣi ca //
MBh, 6, 110, 16.1 chatraiśca bahudhā chinnair dhvajaiśca vinipātitaiḥ /
MBh, 6, 111, 31.1 karṇikāradhvajaṃ cāpi siṃhaketur ariṃdamaḥ /
MBh, 6, 112, 42.1 citrakārmukanistriṃśau citravarmāyudhadhvajau /
MBh, 6, 112, 74.1 aparāvartinaḥ śūrāḥ suvarṇavikṛtadhvajāḥ /
MBh, 6, 112, 114.1 te śarārtā mahārāja viprakīrṇarathadhvajāḥ /
MBh, 6, 112, 115.1 sadhvajā rathinaḥ petur hayārohā hayaiḥ saha /
MBh, 6, 112, 129.2 viśīrṇāśca rathā bhūmau bhagnacakrayugadhvajāḥ //
MBh, 6, 112, 134.1 śvetacchatrasahasrāṇi sadhvajāśca mahārathāḥ /
MBh, 6, 113, 34.2 sadhvajaṃ sarathaṃ sāśvaṃ bhīṣmam antardadhe śaraiḥ //
MBh, 6, 114, 23.3 sārathiṃ daśabhiścāsya dhvajaṃ caikena cicchide //
MBh, 6, 114, 47.1 athainaṃ daśabhir viddhvā dhvajam ekena cicchide /
MBh, 6, 114, 84.2 indradhvaja ivotsṛṣṭaḥ ketuḥ sarvadhanuṣmatām /
MBh, 6, 115, 10.2 bhīṣmaṃ śāṃtanavaṃ dṛṣṭvā viśīrṇakavacadhvajam /
MBh, 7, 2, 25.1 etāṃ raukmīṃ nāgakakṣyāṃ ca jaitrīṃ jaitraṃ ca me dhvajam indīvarābham /
MBh, 7, 2, 36.1 varūthinā mahatā sadhvajena suvarṇamuktāmaṇivajraśālinā /
MBh, 7, 6, 16.2 vānaradhvajam ucchritya viṣvaksenadhanaṃjayau //
MBh, 7, 9, 14.2 iṣusaṃbādham ākāśaṃ kurvan kapivaradhvajaḥ /
MBh, 7, 9, 52.2 indragopakavarṇāśca raktavarmāyudhadhvajāḥ //
MBh, 7, 13, 21.2 saniyantṛdhvajarathaṃ vivyādha niśitaiḥ śaraiḥ //
MBh, 7, 13, 30.1 tasyāśvān ātapatraṃ ca dhvajaṃ sūtam atho dhanuḥ /
MBh, 7, 13, 47.2 tasyārjunir dhvajaṃ chatraṃ dhanuścorvyām apātayat //
MBh, 7, 13, 54.1 jaghānāsya padā sūtam asināpātayad dhvajam /
MBh, 7, 14, 29.2 yugapat petatur vīrau kṣitāvindradhvajāviva //
MBh, 7, 17, 21.1 tāṃstu sarvān pṛthag bāṇair vānarapravaradhvajaḥ /
MBh, 7, 17, 21.2 pratyavidhyad dhvajāṃścaiṣāṃ bhallaiścicheda kāñcanān //
MBh, 7, 18, 29.2 chinnadhvajarathavrātāḥ kecit kecit kvacit kvacit //
MBh, 7, 19, 12.2 mahatyā senayā tasthau nānādhvajasamutthayā //
MBh, 7, 20, 12.2 sāśvaṃ sasūtaṃ viśikhair droṇaṃ vivyādha sadhvajam //
MBh, 7, 20, 14.1 hayān dhvajaṃ dhanur muṣṭim ubhau ca pārṣṇisārathī /
MBh, 7, 20, 32.1 kavacormidhvajāvartāṃ martyakūlāpahāriṇīm /
MBh, 7, 22, 11.2 jātarūpasamābhāsaḥ sarve lohitakadhvajāḥ //
MBh, 7, 22, 36.2 nānāvarṇair hayaśreṣṭhair hemacitrarathadhvajāḥ //
MBh, 7, 22, 49.1 ekavarṇena sarveṇa dhvajena kavacena ca /
MBh, 7, 22, 54.1 citrāyudhaṃ citramālyaṃ citravarmāyudhadhvajam /
MBh, 7, 22, 55.1 ekavarṇena sarveṇa dhvajena kavacena ca /
MBh, 7, 22, 56.1 nānārūpai ratnacitrair varūthadhvajakārmukaiḥ /
MBh, 7, 22, 56.2 vājidhvajapatākābhiścitraiścitro 'bhyavartata //
MBh, 7, 22, 60.2 rathacakradhvajaṃ vīraṃ ghaṭotkacam udāvahan //
MBh, 7, 22, 62.1 te yattā bhīmasenena sahitāḥ kāñcanadhvajāḥ /
MBh, 7, 24, 40.1 karṇastu kekayān bhrātṝn pañca lohitakadhvajān /
MBh, 7, 24, 42.2 sāśvasūtadhvajarathāḥ parasparaśarācitāḥ //
MBh, 7, 24, 53.2 sāśvasūtadhvajarathaṃ taṃ cakarta varāsinā //
MBh, 7, 25, 13.1 tasya nāgaṃ maṇimayaṃ ratnacitraṃ dhvaje sthitam /
MBh, 7, 27, 7.2 dhvajaṃ dhanuścāsya tathā kṣurābhyāṃ samakṛntata //
MBh, 7, 28, 10.1 tataśchatraṃ dhvajaṃ caiva chittvā rājño 'rjunaḥ śaraiḥ /
MBh, 7, 29, 4.1 vṛṣakasya hayān sūtaṃ dhanuśchatraṃ rathaṃ dhvajam /
MBh, 7, 30, 23.2 dhanur dhvajaṃ ca chatraṃ ca dviṣataḥ sa nyakṛntata //
MBh, 7, 31, 20.1 akṣo bhagno dhvajaśchinnaśchatram urvyāṃ nipātitam /
MBh, 7, 33, 13.2 kṛtābhisamayāḥ sarve suvarṇavikṛtadhvajāḥ //
MBh, 7, 35, 12.1 sa karṇikārapravarocchritadhvajaḥ suvarṇavarmārjunir arjunād varaḥ /
MBh, 7, 35, 34.1 punar dvipān dvipārohān vaijayantyaṅkuśadhvajān /
MBh, 7, 36, 22.1 tasyābhimanyur daśabhir bāṇaiḥ sūtaṃ hayān dhvajam /
MBh, 7, 37, 5.2 chatraṃ dhvajaṃ niyantāraṃ triveṇuṃ śamyupaskaram //
MBh, 7, 39, 16.2 dhārayanto dhvajāgreṣu draupadeyā mahārathāḥ //
MBh, 7, 39, 29.3 sa dhvajaṃ kārmukaṃ cāsya chittvā bhūmau nyapātayat //
MBh, 7, 40, 2.2 sacchatradhvajayantāraṃ sāśvam āśu smayann iva //
MBh, 7, 40, 18.3 śakticāpāyudhaiścāpi patitaiśca mahādhvajaiḥ //
MBh, 7, 42, 12.2 dhanur dhvajaṃ ca chatraṃ ca kṣitau kṣipram apātayat //
MBh, 7, 43, 15.1 sragbhir ābharaṇair vastraiḥ patitaiśca mahādhvajaiḥ /
MBh, 7, 44, 15.2 vayasyāḥ śalyaputrasya suvarṇavikṛtadhvajāḥ //
MBh, 7, 44, 20.1 sasūtāśvadhvajaṃ tasya syandanaṃ taṃ ca māriṣa /
MBh, 7, 44, 26.1 dhanūṃṣyaśvānniyantṝṃśca dhvajān bāhūṃśca sāṅgadān /
MBh, 7, 45, 25.2 chatraṃ dhvajaṃ niyantāram aśvāṃścāsya nyapātayat //
MBh, 7, 46, 20.2 sa tasyāśvān dhvajaṃ cāpaṃ sūtaṃ cāpātayat kṣitau //
MBh, 7, 47, 5.2 sāśvasūtadhvajarathān saubhadro nijaghāna ha //
MBh, 7, 47, 13.1 tasyārjunir dhvajaṃ chittvā śalyaṃ tribhir atāḍayat /
MBh, 7, 47, 14.1 tasyārjunir dhvajaṃ chittvā ubhau ca pārṣṇisārathī /
MBh, 7, 48, 11.2 indradhvajāvivotsṛṣṭau raṇamadhye paraṃtapau //
MBh, 7, 56, 33.1 sthānaṃ hi kalpayitvā ca rathopasthe dhvajasya me /
MBh, 7, 57, 2.1 taṃ tu śokena saṃtaptaṃ svapne kapivaradhvajam /
MBh, 7, 61, 4.1 kapirājadhvajaṃ saṃkhye vidhunvānaṃ mahad dhanuḥ /
MBh, 7, 63, 7.2 cakruḥ saṃbādham ākāśam ucchritendradhvajopamaiḥ //
MBh, 7, 63, 30.1 patākinaṃ śoṇahayaṃ vedīkṛṣṇājinadhvajam /
MBh, 7, 64, 25.1 tataḥ kapir mahānādaṃ saha bhūtair dhvajālayaiḥ /
MBh, 7, 65, 23.1 maurvīṃ dhanur dhvajaṃ caiva yugānīṣāstathaiva ca /
MBh, 7, 65, 29.2 sragbhir ābharaṇair vastraiḥ patitaiśca mahādhvajaiḥ //
MBh, 7, 66, 8.2 sarathāśvadhvajaṃ tīkṣṇaiḥ prahasan vai sasārathim //
MBh, 7, 66, 13.1 vivyādha ca hayān asya dhvajaṃ sārathim eva ca /
MBh, 7, 66, 24.2 arjunaṃ ca trisaptatyā dhvajaṃ cāsya tribhiḥ śaraiḥ //
MBh, 7, 67, 3.1 aśvo viddho dhvajaśchinnaḥ sārohaḥ patito gajaḥ /
MBh, 7, 67, 30.2 saṃcichidatur apyasya dhvajaṃ kārmukam eva ca //
MBh, 7, 67, 66.2 sāśvadhvajadhanuḥsūtaṃ vivyādhācintyavikramaḥ /
MBh, 7, 67, 68.2 papātābhimukhaḥ śūro yantramukta iva dhvajaḥ //
MBh, 7, 68, 14.2 pārtho 'pi bhṛśasaṃviddho dhvajayaṣṭiṃ samāśritaḥ //
MBh, 7, 68, 18.1 sacakrakūbararathaṃ sāśvadhvajapatākinam /
MBh, 7, 68, 64.2 cichedendradhvajākārau śiraścānyena patriṇā //
MBh, 7, 68, 65.2 indradhvaja ivotsṛṣṭo yantranirmuktabandhanaḥ //
MBh, 7, 72, 8.2 vastrābharaṇaśastrāṇi dhvajavarmāyudhāni ca //
MBh, 7, 72, 29.2 dhvajaṃ chatraṃ ca bhallābhyāṃ tathobhau pārṣṇisārathī //
MBh, 7, 73, 19.1 ubhayoḥ patite chatre tathaiva patitau dhvajau /
MBh, 7, 73, 25.2 dhvajair ābharaṇaiścitraiḥ kavacaiśca hiraṇmayaiḥ //
MBh, 7, 74, 21.2 cicheda samare tūrṇaṃ dhvajau ca kanakojjvalau //
MBh, 7, 74, 51.1 śarormiṇaṃ dhvajāvartaṃ nāganakraṃ duratyayam /
MBh, 7, 75, 33.2 ghoraṃ kapidhvajaṃ dṛṣṭvā viṣaṇṇā rathino 'bhavan //
MBh, 7, 79, 22.2 arjunaṃ ca tribhir bhallair dhvajam aśvāṃśca pañcabhiḥ //
MBh, 7, 80, 1.2 dhvajān bahuvidhākārān bhrājamānān atiśriyā /
MBh, 7, 80, 2.2 dhvajān bahuvidhākārāñ śṛṇu teṣāṃ mahātmanām /
MBh, 7, 80, 3.1 teṣāṃ tu rathamukhyānāṃ ratheṣu vividhā dhvajāḥ /
MBh, 7, 80, 5.1 te dhvajāḥ saṃvṛtāsteṣāṃ patākābhiḥ samantataḥ /
MBh, 7, 80, 8.1 siṃhalāṅgūlam ugrāsyaṃ dhvajaṃ vānaralakṣaṇam /
MBh, 7, 80, 9.2 trāsayāmāsa tat sainyaṃ dhvajo gāṇḍīvadhanvanaḥ //
MBh, 7, 80, 10.2 dhvajāgraṃ samapaśyāma bālasūryasamaprabham //
MBh, 7, 80, 11.1 kāñcanaṃ pavanoddhūtaṃ śakradhvajasamaprabham /
MBh, 7, 80, 12.1 hastikakṣyā punar haimī babhūvādhirather dhvaje /
MBh, 7, 80, 13.1 patākī kāñcanasragvī dhvajaḥ karṇasya saṃyuge /
MBh, 7, 80, 18.1 madrarājasya śalyasya dhvajāgre 'gniśikhām iva /
MBh, 7, 80, 20.2 dhvajāgre 'lohitārkābho hemajālapariṣkṛtaḥ //
MBh, 7, 80, 22.2 dhvajaḥ sūrya ivābhāti somaścātra pradṛśyate //
MBh, 7, 80, 26.1 nāgo maṇimayo rājño dhvajaḥ kanakasaṃvṛtaḥ /
MBh, 7, 80, 27.2 dhvajena mahatā saṃkhye kurūṇām ṛṣabhastadā //
MBh, 7, 80, 28.1 navaite tava vāhinyām ucchritāḥ paramadhvajāḥ /
MBh, 7, 81, 20.2 sāśvasūtadhvajaṃ droṇaḥ paśyatāṃ sarvadhanvinām //
MBh, 7, 81, 40.1 dhanuścaikena bāṇena cichedendradhvajopamam /
MBh, 7, 82, 5.2 vyaśvasūtadhvajaṃ cakre kṣemadhūrtiṃ mahāratham //
MBh, 7, 82, 31.2 cakre 'dṛśyaṃ sāśvasūtaṃ sadhvajaṃ pṛtanāntare //
MBh, 7, 82, 32.2 sāśvasūtadhvajaṃ bāṇair vyāghradattam apātayat //
MBh, 7, 83, 9.1 yaudhiṣṭhiro dhvajaṃ tasya chittvā bhūmāvapātayat /
MBh, 7, 85, 75.1 śaraśaktidhvajavanaṃ hayanāgasamākulam /
MBh, 7, 86, 25.1 yadi kārṣṇir dhanuṣpāṇir iha syānmakaradhvajaḥ /
MBh, 7, 87, 42.1 ye tvete rathino rājan dṛśyante kāñcanadhvajāḥ /
MBh, 7, 87, 57.1 mahādhvajena siṃhena hemakesaramālinā /
MBh, 7, 88, 9.2 cakrair vimathitaiśchinnair dhvajaiśca vinipātitaiḥ //
MBh, 7, 88, 22.3 dhvajam ekena bāṇena vivyādha yudhi māriṣa //
MBh, 7, 88, 23.1 taṃ droṇaḥ sāśvayantāraṃ sarathadhvajam āśugaiḥ /
MBh, 7, 89, 13.1 dhvajabhūṣaṇasaṃbādhaṃ ratnapaṭṭena saṃcitam /
MBh, 7, 90, 14.3 dhanur dhvajaṃ ca saṃyatto rathād bhūmāvapātayat //
MBh, 7, 91, 14.1 trigartānāṃ rathodārāḥ suvarṇavikṛtadhvajāḥ /
MBh, 7, 91, 22.1 saṃbhinnavarmaghaṇṭāśca saṃnikṛttamahādhvajāḥ /
MBh, 7, 92, 21.1 nāgaṃ maṇimayaṃ caiva śarair dhvajam apātayat /
MBh, 7, 92, 33.1 rukmadhvajo rukmapṛṣṭhaṃ mahad visphārya kārmukam /
MBh, 7, 93, 12.2 ājaghāna bhṛśaṃ kruddho dhvajaṃ ca niśitaiḥ śaraiḥ /
MBh, 7, 93, 13.3 dhvajam ekena vivyādha mādhavasya rathe sthitam //
MBh, 7, 96, 4.2 rukmadhvajavaraḥ śūro meruśṛṅga ivābabhau //
MBh, 7, 97, 22.1 kūbarair mathitaiścāpi dhvajaiścāpi nipātitaiḥ /
MBh, 7, 98, 28.2 dhvajam ekena vivyādha sārathiṃ cāsya saptabhiḥ //
MBh, 7, 99, 9.1 rathaiśca bahudhā chinnair dhvajaiścaiva viśāṃ pate /
MBh, 7, 99, 24.2 dhvajaṃ ca rathaśaktiṃ ca bhallābhyāṃ paramāstravit /
MBh, 7, 101, 26.1 so 'bhyavidhyat tato droṇaṃ ṣaṣṭyā sāśvarathadhvajam /
MBh, 7, 101, 65.2 dhvajaṃ ṣoḍaśabhir bāṇair yantāraṃ cāsya saptabhiḥ //
MBh, 7, 102, 88.1 sāśvasūtadhvajaṃ yānaṃ droṇasyāpothayat tadā /
MBh, 7, 105, 34.2 gadayā pothayāmāsa sāśvasūtadhvajaṃ raṇe //
MBh, 7, 106, 32.1 sarathaḥ sadhvajastatra sasūtaḥ pāṇḍavastadā /
MBh, 7, 109, 5.2 dhvajam ekena vivyādha sāyakena śitena ha //
MBh, 7, 109, 12.2 dhvajam ādhiratheśchittvā sūtam abhyahanat tadā //
MBh, 7, 109, 13.1 hatāśvasūtam utsṛjya rathaṃ sa patitadhvajam /
MBh, 7, 111, 19.2 sāśvasūtadhvajān yattān pātayāmāsa saṃyuge /
MBh, 7, 112, 8.1 cāpadhvajopaskarebhyaśchatrād īṣāmukhād yugāt /
MBh, 7, 113, 25.3 nipātitadhvajarathaṃ hatavājinaradvipam //
MBh, 7, 114, 17.2 savarmadhvajaśastraiśca patitaiḥ saṃvṛtāṃ mahīm //
MBh, 7, 114, 46.2 dhvajaṃ cicheda rādheyaḥ patākāśca nyapātayat //
MBh, 7, 114, 56.2 dhvajam asya samāsādya tasthau sa dharaṇītale //
MBh, 7, 114, 81.1 tato rājañ śilādhautāñ śarāñ śākhāmṛgadhvajaḥ /
MBh, 7, 116, 2.1 trigartānāṃ maheṣvāsāḥ suvarṇavikṛtadhvajāḥ /
MBh, 7, 120, 35.2 dhvajāśchatrāṇi cāpāni cāmarāṇi śirāṃsi ca //
MBh, 7, 121, 11.1 sa varāhadhvajastūrṇaṃ gārdhrapatrān ajihmagān /
MBh, 7, 121, 12.2 aṣṭābhir vājino 'vidhyad dhvajaṃ caikena patriṇā //
MBh, 7, 121, 13.3 sāratheśca śiraḥ kāyād dhvajaṃ ca samalaṃkṛtam //
MBh, 7, 122, 62.1 chittvā dhvajaṃ śatenaiva śatadhā puruṣarṣabhaḥ /
MBh, 7, 122, 78.2 tārāsahasrakhacitaṃ siṃhadhvajapatākinam //
MBh, 7, 122, 84.1 hemakakṣyādhvajopetaṃ kᄆptayantrapatākinam /
MBh, 7, 123, 37.1 cāmarair vyajanaiścitrair dhvajaiścāśvarathadvipaiḥ /
MBh, 7, 126, 27.1 sauvarṇaṃ satyasaṃdhasya dhvajam akliṣṭakarmaṇaḥ /
MBh, 7, 129, 25.1 gomāyubaḍasaṃghuṣṭā śaktidhvajasamākulā /
MBh, 7, 129, 30.2 vāditraghoṣastanitāṃ cāpavidyuddhvajair vṛtām //
MBh, 7, 130, 19.2 viśokaṃ tribhir ājaghne dhvajam ekena patriṇā //
MBh, 7, 131, 27.2 dhvajenocchritatuṇḍena gṛdhrarājena rājatā //
MBh, 7, 131, 46.2 dhvajam ekena bāṇena cichedāñjanaparvaṇaḥ //
MBh, 7, 131, 105.1 sāśvasūtadhvajaṃ vāhaṃ bhasma kṛtvā mahāprabhā /
MBh, 7, 131, 119.1 pravṛddhadhvajamaṇḍūkāṃ bherīvistīrṇakacchapām /
MBh, 7, 134, 24.2 yugeṣvīṣāsu chatreṣu dhvajeṣu ca hayeṣu ca /
MBh, 7, 135, 46.2 dhvajaṃ dhanustathā chatram ubhau ca pārṣṇisārathī /
MBh, 7, 135, 51.2 agacchan drauṇim utsṛjya viprakīrṇarathadhvajāḥ //
MBh, 7, 137, 18.1 tato 'pareṇa bhallena dhvajaṃ cicheda kāñcanam /
MBh, 7, 137, 38.3 yudhiṣṭhirasya cicheda dhvajaṃ kārmukam eva ca //
MBh, 7, 137, 40.2 sāśvasūtadhvajarathaṃ tad adbhutam ivābhavat //
MBh, 7, 138, 25.2 dvāvaśvapṛṣṭhe paripārśvato 'nye dhvajeṣu cānye jaghaneṣu cānye //
MBh, 7, 141, 30.3 sa moham anusaṃprāpto dhvajayaṣṭiṃ samāśritaḥ //
MBh, 7, 141, 44.1 tasya bhīmo dhanuśchittvā dhvajaṃ ca navabhiḥ śaraiḥ /
MBh, 7, 142, 24.2 sūtaṃ dhvajaṃ ca samare rathopasthād apātayat //
MBh, 7, 142, 28.2 āruroha rathaṃ tūrṇaṃ tam eva dhvajamālinam //
MBh, 7, 142, 36.2 dhvajenocchritatuṇḍena gṛdhrarājena rājatā //
MBh, 7, 142, 39.2 navabhiśca śitair bāṇaiścicheda dhvajam ucchritam //
MBh, 7, 143, 6.1 tato 'sya niśitair bāṇair dhvajaṃ cicheda nākuliḥ /
MBh, 7, 143, 35.1 sārathiṃ cāsya bhallena dhvajaṃ ca samapātayat /
MBh, 7, 144, 11.2 dhvajaṃ ca tvaritaṃ chittvā rathād bhūmāvapātayat //
MBh, 7, 149, 22.2 dorbhyām indradhvajābhābhyāṃ niṣpipeṣa mahītale //
MBh, 7, 150, 11.1 kiṅkiṇīśatanirghoṣaṃ raktadhvajapatākinam /
MBh, 7, 150, 12.1 sarvāyudhavaropetam āsthito dhvajamālinam /
MBh, 7, 150, 52.1 na hayānna rathaṃ tasya na dhvajaṃ na ghaṭotkacam /
MBh, 7, 150, 92.1 sāśvasūtadhvajaṃ yānaṃ bhasma kṛtvā mahāprabhā /
MBh, 7, 153, 15.1 sa bhagnahayacakrākṣo viśīrṇadhvajakūbaraḥ /
MBh, 7, 157, 14.1 sāśvadhvajarathaḥ saṃkhye dhṛtarāṣṭra pated bhuvi /
MBh, 7, 162, 43.1 śūnyaiśca nagarākārair hatayodhadhvajai rathaiḥ /
MBh, 7, 162, 44.2 vyajanaiḥ kaṅkaṭaiścaiva dhvajaiśca vinipātitaiḥ //
MBh, 7, 163, 17.1 tasyāḥ pratinipātena bhīmasya vipulo dhvajaḥ /
MBh, 7, 163, 18.2 dhvaje śarāsane caiva śarāvāpe ca bhārata //
MBh, 7, 164, 3.1 kṣaṇena sa rathastasya sadhvajaḥ sahasārathiḥ /
MBh, 7, 164, 46.2 dhvajaṃ dhanuśca sūtaṃ ca saṃmamardāhave ripoḥ //
MBh, 7, 164, 124.2 dhvajaṃ dhanuśca niśitaiḥ sārathiṃ cāpyapātayat //
MBh, 7, 165, 3.1 bhagnacakrai rathaiścāpi pātitaiśca mahādhvajaiḥ /
MBh, 7, 167, 12.2 vipatākadhvajacchatraiḥ pārthivāḥ śīrṇakūbaraiḥ //
MBh, 7, 170, 2.1 dhvajadrumaṃ śastraśṛṅgaṃ hatanāgamahāśilam /
MBh, 7, 171, 42.1 dvābhyāṃ ca suvikṛṣṭābhyāṃ kṣurābhyāṃ dhvajakārmuke /
MBh, 7, 171, 54.2 sasāda yudhi pāñcālyo vyapāśrayata ca dhvajam //
MBh, 7, 171, 61.2 bhīmaṃ daśārdhair yuvarājaṃ caturbhir dvābhyāṃ chittvā kārmukaṃ ca dhvajaṃ ca /
MBh, 7, 172, 36.1 sapatākadhvajahayaḥ sānukarṣavarāyudhaḥ /
MBh, 8, 4, 49.1 sadhvajāḥ sāyudhāḥ śūrāḥ savarmāmbarabhūṣaṇāḥ /
MBh, 8, 10, 17.2 sārathiṃ tribhir ānarchad dhvajam ekeṣuṇā tataḥ //
MBh, 8, 11, 36.1 tāv anyonyaṃ dhvajau viddhvā sārathī ca mahārathau /
MBh, 8, 12, 6.1 dhuryān dhuryatarān sūtān dhvajāṃś cāpāni sāyakān /
MBh, 8, 12, 31.2 rathadhvajebhyaś ca śarā niṣpetur brahmavādinaḥ //
MBh, 8, 12, 36.2 dhvajapattigaṇān ugrair bāṇair vivyādha pāṇḍavaḥ //
MBh, 8, 12, 54.2 taṃ sāśvasūtadhvajam ekavīram āvṛtya saṃśaptakasainyam ārchat //
MBh, 8, 12, 60.2 dhvajāḥ patākāś ca tataḥ prapetur vajrāhatānīva gireḥ śirāṃsi //
MBh, 8, 13, 11.1 tato 'sya pārthaḥ saguṇeṣukārmukaṃ cakarta bhallair dhvajam apy alaṃkṛtam /
MBh, 8, 14, 16.2 sarathāḥ sadhvajā vīrā hatāḥ pārthena śerate //
MBh, 8, 14, 47.2 baddhāḥ sādidhvajāgreṣu suvarṇavikṛtāḥ kaśāḥ //
MBh, 8, 15, 7.1 vyaśvasūtadhvajarathān vipraviddhāyudhān ripūn /
MBh, 8, 15, 8.1 dviradān prahataprothān vipatākadhvajāyudhān /
MBh, 8, 16, 16.2 sāśvasūtadhvajān karṇaḥ śarair ninye yamakṣayam //
MBh, 8, 16, 33.1 dhvajāḥ śirāṃsi chatrāṇi dvipahastā nṛṇāṃ bhujāḥ /
MBh, 8, 16, 35.1 sapatākā dhvajāḥ petur viśīrṇā iva parvatāḥ /
MBh, 8, 17, 14.1 vipatākaṃ viyantāraṃ vivarmadhvajajīvitam /
MBh, 8, 17, 86.2 patākāṃ cakrarakṣau ca dhvajaṃ khaḍgaṃ ca māriṣa /
MBh, 8, 17, 101.1 bhagnacakrai rathaiḥ kecicchinnadhvajapatākibhiḥ /
MBh, 8, 17, 111.2 vipatākādhvajāṃś cānyāñchinneṣāyugabandhurān //
MBh, 8, 17, 119.3 abhyadhāvata tejasvī viśīrṇakavacadhvajān //
MBh, 8, 18, 6.2 athāsya samare kruddho dhvajaṃ cicheda kāñcanam //
MBh, 8, 18, 7.1 sa chinnayaṣṭiḥ sumahāñ śīryamāṇo mahādhvajaḥ /
MBh, 8, 18, 8.1 dhvajam unmathitaṃ dṛṣṭvā yuyutsuḥ krodhamūrchitaḥ /
MBh, 8, 18, 74.2 dhvajayaṣṭiṃ ca sahasā śiśriye kaśmalāvṛtaḥ //
MBh, 8, 19, 23.1 dhvajānāṃ chidyamānānāṃ kārmukāṇāṃ ca saṃyuge /
MBh, 8, 19, 41.1 ṣaṣṭhena ca dhvajaṃ rājñaḥ saptamena ca kārmukam /
MBh, 8, 20, 13.1 duryodhanasya cicheda dhvajaṃ kārmukam eva ca /
MBh, 8, 21, 16.1 rathān vimānapratimān sajjayantrāyudhadhvajān /
MBh, 8, 21, 17.1 gajān gajaprayantṝṃś ca vaijayantyāyudhadhvajān /
MBh, 8, 21, 22.1 hārdikyasya dhanuś chittvā dhvajaṃ cāśvaṃ tathāvadhīt /
MBh, 8, 22, 48.3 dhvajaś ca divyo dyutimān vānaro vismayaṃkaraḥ //
MBh, 8, 26, 37.1 jajvaluś caiva śastrāṇi dhvajāś caiva cakampire /
MBh, 8, 26, 57.1 dhanūṃṣi citrāṇi nirīkṣya śalya dhvajaṃ gadāṃ sāyakāṃś cograrūpān /
MBh, 8, 31, 23.1 te dhvajair vaijayantībhir jvaladbhiḥ paramāyudhaiḥ /
MBh, 8, 31, 44.2 pradarāḥ prajvalanty ete dhvajaś caiva prakampate //
MBh, 8, 31, 51.1 dhvajāḥ kaṇakaṇāyante vātenābhisamīritāḥ /
MBh, 8, 31, 52.2 dhvajāgraṃ dṛśyate tv asya jyāśabdaś cāpi śrūyate //
MBh, 8, 32, 11.1 rathān aśvān dhvajān nāgān pattīn rathapatīn api /
MBh, 8, 32, 49.1 satyasenaṃ ca daśabhiḥ sāśvasūtadhvajāyudham /
MBh, 8, 32, 63.3 dhvajam ekeṣuṇonmathya tribhis taṃ hṛdy atāḍayat //
MBh, 8, 32, 78.2 sāśvasūtadhvajacchatrās tatas te vivaraṃ daduḥ //
MBh, 8, 33, 34.2 dhvajaṃ cicheda bhallena tribhir vivyādha pāṇḍavam /
MBh, 8, 35, 34.1 tān sasūtarathān sarvān sapatākādhvajāyudhān /
MBh, 8, 36, 26.2 lohitārdrā bhṛśaṃ rejus tapanīyadhvajā iva //
MBh, 8, 40, 8.2 kṣureṇa sahadevasya dhvajaṃ cicheda kāñcanam //
MBh, 8, 40, 35.1 rathaṃ sopaskaraṃ chatraṃ śaktiṃ khaḍgaṃ gadāṃ dhvajam /
MBh, 8, 40, 36.2 dhvajaṃ kurupateś chinnaṃ dadṛśuḥ sarvapārthivāḥ //
MBh, 8, 40, 125.3 dhvajaṃ chatraṃ patākāṃ ca rathaṃ śaktiṃ gadāṃ tathā //
MBh, 8, 40, 126.2 sa mūrcchāṃ paramāṃ gatvā dhvajayaṣṭiṃ samāśritaḥ //
MBh, 8, 42, 34.1 sa pārṣatasya rājendra dhanuḥ śaktiṃ gadāṃ dhvajam /
MBh, 8, 43, 73.1 sapta sapta ca nāgāṃs tān vaijayantīś ca sadhvajāḥ /
MBh, 8, 44, 10.1 rathanāgāśvakalilaṃ pattidhvajasamākulam /
MBh, 8, 44, 20.2 unmamātha dhvajaṃ cāsya kṣurapreṇa mahārathaḥ //
MBh, 8, 44, 42.2 dhvajaṃ cicheda bhallena saubalasya hasann iva //
MBh, 8, 44, 43.2 vidārya kavacaṃ bhūyo dhvajaṃ cicheda kāñcanam //
MBh, 8, 44, 48.2 taṃ tu bhīmo muhūrtena vyaśvasūtarathadhvajam /
MBh, 8, 44, 51.1 yudhāmanyor dhvajaṃ sūtaṃ chatraṃ cāpātayat kṣitau /
MBh, 8, 48, 13.1 tvaṣṭrā kṛtaṃ vāham akūjanākṣaṃ śubhaṃ samāsthāya kapidhvajaṃ tvam /
MBh, 8, 49, 95.2 pādau ca me saśarau sahadhvajau na mādṛśaṃ yuddhagataṃ jayanti //
MBh, 8, 50, 15.2 kavacaṃ ca dhvajaś caiva dhanuḥ śaktir hayā gadā /
MBh, 8, 51, 88.2 prakampamānaḥ patatu bhūmāv ādhirather dhvajaḥ //
MBh, 8, 52, 33.2 pādau ca me sarathau sadhvajau ca na mādṛśaṃ yuddhagataṃ jayanti //
MBh, 8, 53, 1.2 teṣām anīkāni bṛhaddhvajāni raṇe samṛddhāni samāgatāni /
MBh, 8, 53, 11.2 krodhāddhayāṃstasya rathaṃ dhvajaṃ ca bāṇaiḥ sudhārair niśitair nyakṛntat //
MBh, 8, 54, 10.2 sūtābhijānīhi parān svakān vā rathān dhvajāṃś cāpatataḥ sametān /
MBh, 8, 54, 22.1 paśya dhvajāṃś ca dravato viśoka nāgān hayān pattisaṃghāṃś ca saṃkhye /
MBh, 8, 54, 26.1 kapir hy asau vīkṣyate sarvato vai dhvajāgram āruhya dhanaṃjayasya /
MBh, 8, 55, 8.1 suvarṇajālāvatatā mahāgajāḥ savaijayantīdhvajayodhakalpitāḥ /
MBh, 8, 55, 55.1 dhvajam ekena cicheda chatraṃ dvābhyāṃ viśāṃ pate /
MBh, 8, 55, 62.2 dhvajaṃ cicheda bhallena tvaramāṇaḥ parākramī //
MBh, 8, 56, 20.1 sātyakes tu dhanuś chittvā dhvajaṃ ca puruṣarṣabhaḥ /
MBh, 8, 56, 37.1 hastidantān tsarūn khaḍgān dhvajāñ śaktīr hayān gajān /
MBh, 8, 57, 59.2 hayāṃś caturbhiś caturas tribhir dhvajaṃ dhanaṃjayo drauṇirathān nyapātayat //
MBh, 8, 57, 62.2 kṛpasya pārthaḥ saśaraṃ śarāsanaṃ hayān dhvajaṃ sārathim eva patribhiḥ //
MBh, 8, 57, 63.1 śaraiḥ pracicheda tavātmajasya dhvajaṃ dhanuś ca pracakarta nardataḥ /
MBh, 8, 57, 63.2 jaghāna cāśvān kṛtavarmaṇaḥ śubhān dhvajaṃ ca cicheda tataḥ pratāpavān //
MBh, 8, 57, 65.2 samanvadhāvan punar ucchritair dhvajai rathaiḥ suyuktair apare yuyutsavaḥ //
MBh, 8, 59, 1.2 taṃ tu yāntaṃ mahāvegair aśvaiḥ kapivaradhvajam /
MBh, 8, 59, 4.1 tvaramāṇāṃs tu tān sarvān sasūteṣvasanadhvajān /
MBh, 8, 60, 8.2 śikhaṇḍinaḥ kārmukaṃ sa dhvajaṃ ca chittvā śarābhyām ahanat sujātam //
MBh, 8, 60, 17.1 teṣāṃ dhanūṃṣi dhvajavājisūtāṃs tūṇaṃ patākāś ca nikṛtya bāṇaiḥ /
MBh, 8, 60, 32.1 tavātmajasyātha vṛkodaras tvaran dhanuḥ kṣurābhyāṃ dhvajam eva cāchinat /
MBh, 8, 62, 19.1 tato dhvajaṃ sphāṭikacitrakambuṃ cicheda vīro nakulaḥ kṣureṇa /
MBh, 8, 63, 7.1 dhvajau ca dṛṣṭvā saṃsaktau vismayaḥ samapadyata /
MBh, 8, 63, 64.1 tayor dhvajau vītamālau śuśubhāte rathasthitau /
MBh, 8, 63, 67.1 yuddhābhilāṣuko bhūtvā dhvajo gāṇḍīvadhanvanaḥ /
MBh, 8, 63, 67.2 karṇadhvajam upātiṣṭhat so 'vadīd abhinardayan //
MBh, 8, 63, 70.2 prakurvāte dhvajau yuddhaṃ pratyaheṣan hayān hayāḥ //
MBh, 8, 63, 79.1 sapatākādhvajaṃ karṇaṃ saśalyarathavājinam /
MBh, 8, 64, 15.1 dhanūṃṣi teṣām iṣudhīn hayān dhvajān rathāṃś ca sūtāṃś ca dhanaṃjayaḥ śaraiḥ /
MBh, 8, 67, 14.2 śriyā jvalantaṃ dhvajam unmamātha mahārathasyādhirather mahātmā //
MBh, 8, 67, 35.3 dṛṣṭvā śayānaṃ bhuvi madrarājaś chinnadhvajenāpayayau rathena //
MBh, 8, 67, 36.2 avekṣamāṇā muhur arjunasya dhvajaṃ mahāntaṃ vapuṣā jvalantam //
MBh, 8, 68, 7.1 madrādhipaś cāpi vimūḍhacetās tūrṇaṃ rathenāpahṛtadhvajena /
MBh, 8, 68, 16.2 praviddhaghaṇṭāṅkuśatomaradhvajaiḥ sahemamālai rudhiraughasaṃplutaiḥ //
MBh, 8, 68, 23.1 rathair vareṣūn mathitaiś ca yodhaiḥ saṃsyūtasūtāśvavarāyudhadhvajaiḥ /
MBh, 8, 68, 33.2 nirīkṣamāṇā muhur arjunasya dhvajaṃ mahāntaṃ yaśasā jvalantam //
MBh, 8, 68, 55.2 saṃsādhayitvaiva kurūñ śaraughaiḥ kapidhvajaḥ pakṣivaradhvajaś ca /
MBh, 9, 8, 21.2 patitair bhāti rājendra mahī śakradhvajair iva //
MBh, 9, 8, 29.2 śoṇitodā rathāvartā dhvajavṛkṣāsthiśarkarā //
MBh, 9, 9, 14.2 tathā dhvajaṃ sārathiṃ ca tribhistribhir apātayat //
MBh, 9, 9, 31.2 suṣeṇaṃ pañcabhir viddhvā dhvajam ekena cicchide //
MBh, 9, 11, 23.2 yugapat petatur vīrāvubhāvindradhvajāviva //
MBh, 9, 11, 56.1 dhvajāgraṃ cāsya samare kuntīputro yudhiṣṭhiraḥ /
MBh, 9, 11, 58.1 dhvajaṃ nipatitaṃ dṛṣṭvā pāṇḍavaṃ ca vyavasthitam /
MBh, 9, 12, 15.2 sāśvasūtadhvajarathaṃ śalyaṃ prācchādayaccharaiḥ //
MBh, 9, 13, 13.2 tūṇīrāṇāṃ patākānāṃ dhvajānāṃ ca rathaiḥ saha //
MBh, 9, 15, 38.2 cichedādiśya saṃgrāme dhvajaṃ hemavibhūṣitam //
MBh, 9, 15, 50.1 sāśvasūtadhvajarathān rathinaḥ pātayan bahūn /
MBh, 9, 15, 64.2 pramukhe vartamānasya bhallenāpāharad dhvajam /
MBh, 9, 16, 52.2 tato nipatito bhūmāvindradhvaja ivocchritaḥ //
MBh, 9, 16, 56.1 śaktyā vibhinnahṛdayaṃ vipraviddhāyudhadhvajam /
MBh, 9, 16, 61.2 kārmukaṃ cāsya cicheda kṣurābhyāṃ dhvajam eva ca //
MBh, 9, 17, 15.1 cakrair vimathitaiḥ kecit kecicchinnair mahādhvajaiḥ /
MBh, 9, 18, 51.1 patākādhvajasaṃchannaṃ padātīnāṃ mahad balam /
MBh, 9, 20, 21.2 jaghāna sūtam aśvāṃśca dhvajaṃ ca kṛtavarmaṇaḥ //
MBh, 9, 27, 52.2 chatraṃ dhvajaṃ dhanuścāsya chittvā siṃha ivānadat //
MBh, 9, 27, 53.1 chinnadhvajadhanuśchatraḥ sahadevena saubalaḥ /
MBh, 9, 43, 24.2 vikṛtā vikṛtākārā vikṛtābharaṇadhvajāḥ //
MBh, 9, 61, 12.2 kapir antardadhe divyo dhvajo gāṇḍīvadhanvanaḥ //
MBh, 10, 4, 2.2 adya rātrau viśramasva vimuktakavacadhvajaḥ //
MBh, 10, 7, 28.2 sadhvajāḥ sapatākāśca saghaṇṭāḥ saparaśvadhāḥ //
MBh, 10, 10, 17.2 śaktyṛṣṭimīnadhvajanāganakraṃ śarāsanāvartamaheṣuphenam //
MBh, 10, 10, 20.1 dhvajottamāgrocchritadhūmaketuṃ śarārciṣaṃ kopamahāsamīram /
MBh, 10, 13, 3.2 ucchriteva rathe māyā dhvajayaṣṭir adṛśyata //
MBh, 11, 18, 17.1 śatacandrāṇi carmāṇi dhvajāṃścādityasaṃnibhān /
MBh, 11, 25, 14.1 taptakāñcanavarmāṇastāmradhvajarathasrajaḥ /
MBh, 12, 18, 33.2 dharmadhvajānāṃ muṇḍānāṃ vṛttyartham iti me matiḥ //
MBh, 12, 29, 134.2 saritaścānudīryanta dhvajasaṅgaśca nābhavat //
MBh, 12, 48, 2.1 rathaiste nagarākāraiḥ patākādhvajaśobhitaiḥ /
MBh, 12, 99, 32.1 patākādhvajavānīrā hatavāhanavāhinī /
MBh, 12, 99, 33.2 ṛṣṭikhaḍgadhvajānūkā gṛdhrakaṅkavaḍaplavā //
MBh, 12, 120, 9.1 arthakāmaḥ śikhāṃ rājā kuryād dharmadhvajopamām /
MBh, 12, 221, 23.1 rājñāṃ vijayamānānāṃ senāgreṣu dhvajeṣu ca /
MBh, 12, 308, 4.2 maithilo janako nāma dharmadhvaja iti śrutaḥ //
MBh, 12, 342, 6.2 dṛṣṭvā ca dharmadhvajaketumālāṃ prakīryamāṇām upari prajānām //
MBh, 13, 14, 117.2 śukladhvajam anādhṛṣyaṃ śuklayajñopavītinam //
MBh, 13, 34, 17.1 citrāyudhāṃścāpyajayann ete kṛṣṇājinadhvajāḥ /
MBh, 13, 76, 28.2 dhvajaṃ ca vāhanaṃ caiva tasmāt sa vṛṣabhadhvajaḥ //
MBh, 13, 83, 46.1 iti teṣāṃ kathayatāṃ bhagavān govṛṣadhvajaḥ /
MBh, 13, 128, 12.2 vṛṣaṃ cemaṃ dhvajārthaṃ me dadau vāhanam eva ca //
MBh, 13, 142, 16.1 samudagradhvajān dṛṣṭvā kapān sarve dvijātayaḥ /
MBh, 14, 8, 28.1 virūpākṣaṃ daśabhujaṃ tiṣyagovṛṣabhadhvajam /
MBh, 14, 69, 14.1 patākābhir vicitrābhir dhvajaiśca vividhair api /
MBh, 14, 78, 16.1 paramārcitam ucchritya dhvajaṃ siṃhaṃ hiraṇmayam /
MBh, 14, 78, 28.1 tasya pārthaḥ śarair divyair dhvajaṃ hemapariṣkṛtam /
MBh, 14, 83, 13.1 dhvaje patākādaṇḍeṣu rathayantre hayeṣu ca /
MBh, 14, 83, 18.2 hastāvāpaṃ patākāṃ ca dhvajaṃ cāsya nyapātayat //
MBh, 14, 85, 1.4 hastyaśvarathapūrṇena patākādhvajamālinā //
MBh, 15, 12, 14.1 sthūṇāśmānaṃ vājirathapradhānāṃ dhvajadrumaiḥ saṃvṛtakūlarodhasam /
MBh, 15, 30, 10.2 jagmatuḥ prītijananau saṃnaddhakavacadhvajau //
MBh, 15, 40, 14.1 yasya vīrasya yo veṣo yo dhvajo yacca vāhanam /
MBh, 15, 41, 13.2 sarathāḥ sadhvajāścaiva svāni sthānāni bhejire //
MBh, 16, 4, 2.1 alaṃkārāśca chatraṃ ca dhvajāśca kavacāni ca /
MBh, 16, 4, 5.1 tālaḥ suparṇaśca mahādhvajau tau supūjitau rāmajanārdanābhyām /