Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 30.2 tūrṇaṃ yateta na pated anumṛtyu yāvan niḥśreyasāya viṣayaḥ khalu sarvataḥ syāt //
HBhVil, 1, 31.2 mayānukūlena nabhasvateritaṃ pumān bhavābdhiṃ na taret sa ātmahā //
HBhVil, 1, 37.2 naiṣā tarkeṇa matir āpaneyā proktānyenaiva sujñānāya preṣṭha //
HBhVil, 1, 45.2 paricaryāyaśolābhalipsuḥ śiṣyād gurur nahi /
HBhVil, 1, 46.2 sarvasaṃśayasaṃchettā nālaso gurur āhṛtaḥ //
HBhVil, 1, 51.3 svadeśato 'that vānyatra nedaṃ kāryaṃ śubhārthinā //
HBhVil, 1, 53.1 kṣatraviṭśūdrajātīyaḥ prātilomyaṃ na dīkṣayet //
HBhVil, 1, 55.2 sahasraśākhādhyāyī ca na guruḥ syād avaiṣṇavaḥ //
HBhVil, 1, 69.2 evambhūtāḥ parityājyāḥ śiṣyatve nopakalpitāḥ //
HBhVil, 1, 73.2 te hetuvādinaḥ proktās tebhyas tantraṃ na dāpayet //
HBhVil, 1, 75.3 gurutā śiṣyatā ceti nānyathaiveti niścayaḥ //
HBhVil, 1, 76.2 nāsaṃvatsaravāsine deyāt //
HBhVil, 1, 81.1 nāsya nirmālyaśayanaṃ pādukopāsanahāv api /
HBhVil, 1, 83.1 anāpṛcchya na gantavyaṃ bhavet priyahite rasaḥ /
HBhVil, 1, 83.2 na pādau sārayed asya sannidhāne kadācana //
HBhVil, 1, 86.2 na kuryād guruputrasya pādayoḥ śaucam eva ca //
HBhVil, 1, 89.3 snānodakaṃ tathā chāyāṃ laṅghayen na kadācana //
HBhVil, 1, 92.2 vastraṃ chāyāṃ tathā śiṣyo laṅghayen na kadācana //
HBhVil, 1, 93.2 nodāhared guror nāma parokṣam api kevalam /
HBhVil, 1, 93.3 na caivāsyānukurvīta gatibhāṣaṇaceṣṭitam //
HBhVil, 1, 94.2 na cāvisṛṣṭo guruṇā svān gurūn abhivādayet //
HBhVil, 1, 95.2 yathā tathā yatra tatra na gṛhṇīyāc ca kevalam /
HBhVil, 1, 95.3 abhaktyā na guror nāma gṛhṇīyāc ca yatātmavān //
HBhVil, 1, 97.2 na tam ājñāpayen mohāt tasyājñāṃ na ca laṅghayet /
HBhVil, 1, 97.2 na tam ājñāpayen mohāt tasyājñāṃ na ca laṅghayet /
HBhVil, 1, 97.3 nānivedya guroḥ kiṃcid bhoktavyaṃ vā guros tathā //
HBhVil, 1, 98.3 āsane śayane vāpi na tiṣṭhed agrato guroḥ //
HBhVil, 1, 100.2 na guror apriyaṃ kuryāt tāḍitaḥ pīḍito 'pi vā /
HBhVil, 1, 100.3 nāvamanyeta tadvākyaṃ nāpriyaṃ hi samācaret //
HBhVil, 1, 100.3 nāvamanyeta tadvākyaṃ nāpriyaṃ hi samācaret //
HBhVil, 1, 109.3 vedācchāstraṃ paraṃ nāsti na devaḥ keśavāt paraḥ //
HBhVil, 1, 109.3 vedācchāstraṃ paraṃ nāsti na devaḥ keśavāt paraḥ //
HBhVil, 1, 116.3 sādhāraṇaṃ sakṛd brūte so 'ntyajo nāntyajo 'ntyajaḥ //
HBhVil, 1, 117.2 na labheyuḥ punar bhaktiṃ harer aikāntikīṃ janāḥ /
HBhVil, 1, 119.2 viśeṣataḥ sattvaniṣṭhaiḥ sevyo viṣṇur na cāparaḥ //
HBhVil, 1, 130.3 adyāpi na nivartante dvādaśākṣaracintakāḥ //
HBhVil, 1, 132.2 gatir aṣṭākṣaro nṝṇāṃ na punar bhavakāṅkṣiṇām //
HBhVil, 1, 133.2 na tatra saṃcariṣyanti vyādhidurbhikṣataskarāḥ //
HBhVil, 1, 144.2 he putraśiṣyāḥ śṛṇuta na mantro 'ṣṭākṣarāt paraḥ //
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 1, 164.3 taṃ pīṭhasthaṃ ye 'nubhajanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām //
HBhVil, 1, 165.2 taṃ pīṭhagaṃ ye 'nubhajanti dhīrās teṣāṃ siddhiḥ śāśvatī netareṣām //
HBhVil, 1, 166.1 etad viṣṇoḥ paramaṃ padaṃ ye nityamuktāḥ saṃyajante na kāmān /
HBhVil, 1, 178.2 yat tat padaṃ pañcapadaṃ tad eva sa vāsudevo na yato 'nyad asti //
HBhVil, 1, 180.3 anejad ekaṃ manaso javīyo naitad devā āpnuvan pūrvam arśāt //
HBhVil, 1, 186.1 sarvaśāstrārthapārajño bhavaty eva na saṃśayaḥ /
HBhVil, 1, 190.3 naitena sadṛśaḥ kaścid jagaty asmin carācare //
HBhVil, 1, 213.3 vaidikasya ca mantrasya siddhādīn naiva śodhayet //
HBhVil, 1, 214.2 ekākṣare tathā mantre siddhādīn naiva śodhayet //
HBhVil, 1, 215.2 na vistarabhayād atra vyarthatvād api likhyate //
HBhVil, 1, 216.2 tādṛkśaktiṣu mantreṣu nahi kiṃcid vicāryate //
HBhVil, 1, 218.3 na cātra śātravā doṣā narṇasvādivicāraṇā /
HBhVil, 1, 218.3 na cātra śātravā doṣā narṇasvādivicāraṇā /
HBhVil, 1, 218.4 ṛkṣarāśivicāro vā na kartavyo manau priye //
HBhVil, 1, 219.3 etair doṣair yuto nāyaṃ yatas tribhunottamaḥ //
HBhVil, 1, 222.1 nātra cintyo 'riśuddhyādir nārimitrādilakṣaṇam /
HBhVil, 1, 222.1 nātra cintyo 'riśuddhyādir nārimitrādilakṣaṇam /
HBhVil, 1, 222.2 na vā prayāsabāhulyaṃ sādhane na pariśramaḥ //
HBhVil, 1, 222.2 na vā prayāsabāhulyaṃ sādhane na pariśramaḥ //
HBhVil, 1, 223.2 siddhasādhyasusiddhārirūpā nātra vicāraṇā //
HBhVil, 1, 225.2 viṣṇubhaktyā viśeṣeṇa kiṃ na sidhyati bhūtale /
HBhVil, 1, 238.1 balitvāt kṛṣṇamantrāṇāṃ saṃskārāpekṣaṇaṃ nahi /
HBhVil, 2, 2.3 vinā dīkṣāṃ hi pūjāyāṃ nādhikāro 'sti karhicit //
HBhVil, 2, 3.3 yathādhikāro nāstīha syāc copanayanād anu //
HBhVil, 2, 4.2 nādhikāro 'sty ataḥ kuryād ātmānaṃ śivasaṃstutam //
HBhVil, 2, 5.3 yair na labdhā harer dīkṣā nārcito vā janārdanaḥ //
HBhVil, 2, 5.3 yair na labdhā harer dīkṣā nārcito vā janārdanaḥ //
HBhVil, 2, 21.1 śrīmadgopālamantrāṇāṃ dīkṣāyāṃ tu na duṣyati /
HBhVil, 2, 28.3 mantradīkṣāṃ prakurvīta māsarkṣādi na śodhayet //
HBhVil, 2, 30.1 sūryagrahaṇakālena samāno nāsti kaścana /
HBhVil, 2, 30.3 na māsatithivārādiśodhanaṃ sūryaparvaṇi //
HBhVil, 2, 33.2 na tīrthaṃ na vrataṃ homo na snānaṃ na japakriyā /
HBhVil, 2, 33.2 na tīrthaṃ na vrataṃ homo na snānaṃ na japakriyā /
HBhVil, 2, 33.2 na tīrthaṃ na vrataṃ homo na snānaṃ na japakriyā /
HBhVil, 2, 33.2 na tīrthaṃ na vrataṃ homo na snānaṃ na japakriyā /
HBhVil, 2, 44.2 kṛte kāryo na c anyūnasaṅkhyākaḥ saṅkhyādhike //
HBhVil, 2, 51.2 jñeyo granthāntarāt so 'trādhikyabhītyā na likhyate //
HBhVil, 2, 139.2 svamantro nopadeṣṭavyo vaktavyaś ca na saṃsadi /
HBhVil, 2, 139.2 svamantro nopadeṣṭavyo vaktavyaś ca na saṃsadi /
HBhVil, 2, 141.2 nikṣiped ambhasi tato na pated avanau yathā //
HBhVil, 2, 143.2 tatra tatra na vastavyaṃ niryāyāt saṃsmaran harim //
HBhVil, 2, 144.2 nāpi taiḥ saha vastavyaṃ vaktavyaṃ vā kathañcana //
HBhVil, 2, 146.2 akasmād yadi jāyeta na khyātavyaṃ guror vinā //
HBhVil, 2, 147.3 na bhakṣayen matsyamāṃsaṃ kūrmaśūkarakāṃs tathā //
HBhVil, 2, 148.1 kāṃsyapātre na bhuñjīta na plakṣavaṭapatrayoḥ /
HBhVil, 2, 148.1 kāṃsyapātre na bhuñjīta na plakṣavaṭapatrayoḥ /
HBhVil, 2, 148.2 devāgāre na niṣṭhīvet kṣutaṃ cātra vivarjayet /
HBhVil, 2, 148.3 na sopānatkacaraṇaḥ praviśed antaraṃ kvacit //
HBhVil, 2, 149.1 ekādaśyāṃ na cāśnīyāt pakṣayor ubhayor api /
HBhVil, 2, 168.1 sandhyayoḥ śayanaṃ naiva na śaucaṃ mṛttikāṃ vinā /
HBhVil, 2, 168.1 sandhyayoḥ śayanaṃ naiva na śaucaṃ mṛttikāṃ vinā /
HBhVil, 2, 168.2 tiṣṭhatācamanaṃ naiva tathā gurvāsanāsanam //
HBhVil, 2, 188.3 ataḥ paraṃ mahābhāge nānyat karmāsti bhūtale /
HBhVil, 2, 196.1 sa sāmānyo hi devānāṃ bhavatīti na saṃśayaḥ //
HBhVil, 2, 224.1 na ninded abrāhmaṇān devān viṣṇuṃ brāhmaṇam eva ca /
HBhVil, 2, 236.3 paśyāmaḥ paramaṃ sthānaṃ yad gatvā na punar bhavet //
HBhVil, 2, 253.3 vidyādānena labhate sāttviko nātra saṃśayaḥ //
HBhVil, 2, 256.1 vidyādānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati /
HBhVil, 2, 256.1 vidyādānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati /
HBhVil, 3, 3.1 labdhvā mantraṃ tu yo nityaṃ nārcayen mantradevatām /
HBhVil, 3, 4.1 na kiṃcit kasyacit sidhyet sadācāraṃ vinā yataḥ /
HBhVil, 3, 5.3 viṣṇur ārādhyate panthā nānyat tattoṣakāraṇam //
HBhVil, 3, 6.3 na hy ācāravihīnasya sukham atra paratra ca //
HBhVil, 3, 7.1 yajñadānatapāṃsīha puruṣasya na bhūtaye /
HBhVil, 3, 8.2 ācārahīnaṃ na punanti vedāḥ yadyapy adhītāḥ saha ṣaḍbhir aṅgaiḥ /
HBhVil, 3, 9.3 ācārarahito rājan neha nāmutra nindati //
HBhVil, 3, 9.3 ācārarahito rājan neha nāmutra nindati //
HBhVil, 3, 17.3 ācārād vicyuto jantur na kulīno na dhārmikaḥ //
HBhVil, 3, 17.3 ācārād vicyuto jantur na kulīno na dhārmikaḥ //
HBhVil, 3, 37.2 smartavyaḥ satataṃ viṣṇur vismartavyo na jātucit /
HBhVil, 3, 38.3 yanmuhūrtaṃ kṣaṇaṃ vāpi vāsudevo na cintyate //
HBhVil, 3, 39.3 abhāgyaṃ paramaṃ caitad vāsudevaṃ na yat smaret //
HBhVil, 3, 55.3 svapne'pi na naraḥ paśyed yaḥ smared garuḍadhvajam //
HBhVil, 3, 56.3 na te yamaṃ pāśabhṛtaś ca tadbhaṭān svapne 'pi paśyanti hi cīrṇaniṣkṛtāḥ //
HBhVil, 3, 57.2 dantā gajānāṃ kulśāgraniṣṭhurāḥ śīrṇā yad ete na balaṃ mamaitat /
HBhVil, 3, 59.2 yasya smaraṇamātreṇa na moho na ca durgatiḥ /
HBhVil, 3, 59.2 yasya smaraṇamātreṇa na moho na ca durgatiḥ /
HBhVil, 3, 59.3 na rogo na ca duḥkhāni tam anantaṃ namāmy aham //
HBhVil, 3, 59.3 na rogo na ca duḥkhāni tam anantaṃ namāmy aham //
HBhVil, 3, 65.3 phalaṃ viṣṇoḥ smṛtisamaṃ na jātu dvijasattama //
HBhVil, 3, 66.3 nātyantaśuddhiṃ labhate 'ntarātmā yathā hṛdisthe bhagavaty anante //
HBhVil, 3, 72.3 api pātakayuktasya prasannaḥ syān na saṃśayaḥ //
HBhVil, 3, 76.3 tatpadaṃ samavāpnoti yatra gatvā na śocati //
HBhVil, 3, 78.3 yaḥ prayāti sa madbhāvaṃ yāti nāsty atra saṃśayaḥ //
HBhVil, 3, 79.3 kiṃnv arthakāmān bhajato nātyabhīṣṭān jagadguruḥ //
HBhVil, 3, 83.3 smṛtir yathā na viramed api saṃsaratām iha //
HBhVil, 3, 93.1 jānāmi dharmaṃ na ca me pravṛttir jānāmy adharmaṃ na ca me nivṛttiḥ /
HBhVil, 3, 93.1 jānāmi dharmaṃ na ca me pravṛttir jānāmy adharmaṃ na ca me nivṛttiḥ /
HBhVil, 3, 95.2 asuravibudhasiddhair jñāyate yasya nāntaḥ sakalamunibhir antaś cintyate yo viśuddhaḥ /
HBhVil, 3, 119.3 ghore kaliyuge prāpte viṣṇuṃ dhyāyan na sīdati //
HBhVil, 3, 121.3 dhyānena tena hata kilbiṣacetanās te mātuḥ payodhararasaṃ na punaḥ pibanti //
HBhVil, 3, 125.3 bhavatpadānusmaraṇād ṛte satāṃ nimittam anyad bhagavan na vidmahe //
HBhVil, 3, 135.3 na tasya duḥkhaṃ na daridratā ca nākālamṛtyur na ca rogamātram //
HBhVil, 3, 135.3 na tasya duḥkhaṃ na daridratā ca nākālamṛtyur na ca rogamātram //
HBhVil, 3, 135.3 na tasya duḥkhaṃ na daridratā ca nākālamṛtyur na ca rogamātram //
HBhVil, 3, 135.3 na tasya duḥkhaṃ na daridratā ca nākālamṛtyur na ca rogamātram //
HBhVil, 3, 140.2 prahare pūrṇatāṃ yāte prāyaścittaṃ tato na hi //
HBhVil, 3, 143.3 prahare samatikrānte prāyaścittaṃ na vidyate //
HBhVil, 3, 157.2 pādāv asecanocchiṣṭe prakṣipen na gṛhāṅgaṇe //
HBhVil, 3, 158.2 guruṃ dvijādīṃś ca budho na meheta kadācana //
HBhVil, 3, 159.1 na kṛṣṭe śasyamadhye vā govraje janasaṃsadi /
HBhVil, 3, 159.2 na vartmani na nadyāditīrtheṣu puruṣarṣabha //
HBhVil, 3, 159.2 na vartmani na nadyāditīrtheṣu puruṣarṣabha //
HBhVil, 3, 160.1 nāpsu naivāmbhasas tīre na śmaśāne samācaret /
HBhVil, 3, 160.1 nāpsu naivāmbhasas tīre na śmaśāne samācaret /
HBhVil, 3, 160.1 nāpsu naivāmbhasas tīre na śmaśāne samācaret /
HBhVil, 3, 162.2 tiṣṭhen nāticiraṃ tatra naiva kiṃcid udīrayet //
HBhVil, 3, 162.2 tiṣṭhen nāticiraṃ tatra naiva kiṃcid udīrayet //
HBhVil, 3, 164.2 na caivābhimukhaḥ strīṇāṃ gurubrāhmaṇayor gavām /
HBhVil, 3, 164.3 na devadevālayor nāpām api kadācana //
HBhVil, 3, 164.3 na devadevālayor nāpām api kadācana //
HBhVil, 3, 165.1 nadīṃ jyotīṃṣi vīkṣitvā na vāyvagnimukho 'pi vā /
HBhVil, 3, 168.1 nālokayed diśo bhāgān jyotiś cakraṃ nabho 'malam /
HBhVil, 3, 169.2 na mūtraṃ govraje kuryān na valmīke na bhasmani /
HBhVil, 3, 169.2 na mūtraṃ govraje kuryān na valmīke na bhasmani /
HBhVil, 3, 169.2 na mūtraṃ govraje kuryān na valmīke na bhasmani /
HBhVil, 3, 169.3 na garteṣu sasattveṣu na tiṣṭhan na vrajann api //
HBhVil, 3, 169.3 na garteṣu sasattveṣu na tiṣṭhan na vrajann api //
HBhVil, 3, 169.3 na garteṣu sasattveṣu na tiṣṭhan na vrajann api //
HBhVil, 3, 171.2 valmīkamūṣikotkhātāṃ mṛdaṃ nāntarjalāt tathā /
HBhVil, 3, 171.3 śaucāvaśiṣṭāṃ gehāc ca na dadyāl lepasambhavām //
HBhVil, 3, 179.2 tadardhayoṣitāṃ cāpi svāsthye nyūnaṃ na kārayet /
HBhVil, 3, 193.2 pādakṣālanaśeṣeṇa nācāmet vāriṇā dvijaḥ /
HBhVil, 3, 199.1 sopānatkau jalastho vā noṣṇīṣī cācamed budhaḥ /
HBhVil, 3, 199.2 na caiva varṣadhārābhir hastocchiṣṭe tathā budhaḥ //
HBhVil, 3, 200.2 na pādukāsanastho vā bahir jānur athāpi vā //
HBhVil, 3, 226.3 satvacaṃ dantakāṣṭhaṃ yat tadagre na tu dhārayet //
HBhVil, 3, 229.1 na pāṭayet dantakāṣṭhaṃ nāṅgulyagreṇa dhārayet /
HBhVil, 3, 229.1 na pāṭayet dantakāṣṭhaṃ nāṅgulyagreṇa dhārayet /
HBhVil, 3, 231.3 bhuktvā gaṇḍūṣaṣaṭkaṃ dvir api kuśam ṛte deśinīm aṅgulībhir nandābhūtāṣṭaparvaṇy api na khalu navamyarkasaṅkrāntipāte //
HBhVil, 3, 233.2 na dakṣiṇāmukho nordhvaṃ kuryāt keśaprasādhanam /
HBhVil, 3, 233.2 na dakṣiṇāmukho nordhvaṃ kuryāt keśaprasādhanam /
HBhVil, 3, 240.2 asnātas tu pumān nārho japādihavanādiṣu //
HBhVil, 3, 246.2 yāmyaṃ hi yātanāduḥkhaṃ nityasnāyī na paśyati /
HBhVil, 3, 247.2 prātaḥsnānena niṣpāpo naro na nirayaṃ vrajet //
HBhVil, 3, 248.2 tenaiva narakaṃ yānti na jāyante kuyoniṣu //
HBhVil, 3, 252.3 prātaḥsnānena pāpāni pūyante nātra saṃśayaḥ //
HBhVil, 3, 257.1 nopasarpanti vai duṣṭāḥ prātaḥsnāyijanaṃ kvacit /
HBhVil, 3, 260.2 kurvan na phalam āpnoti kṛtā cen niṣphalā bhavet //
HBhVil, 3, 293.2 yāvan na prāpyate toyaṃ śālagrāmābhiṣekajam //
HBhVil, 3, 295.3 viṣṇupādodakasyaite kalāṃ nārhanti ṣoḍaśīm //
HBhVil, 3, 301.3 nityaṃ trisandhyaṃ plavate na gātraṃ khagendra te dharmabahiṣkṛtā narāḥ //
HBhVil, 3, 307.2 brāhmaṇāḥ śāktikāḥ sarve na śaivā na ca vaiṣṇavāḥ /
HBhVil, 3, 307.2 brāhmaṇāḥ śāktikāḥ sarve na śaivā na ca vaiṣṇavāḥ /
HBhVil, 3, 311.3 yad anyat kurute kiṃcin na tasya phalam āpnuyāt //
HBhVil, 3, 352.3 āpātam ācarecchaucaṃ bhāvaduṣṭo na śuddhibhāk //
HBhVil, 3, 353.2 śataśo 'pi tathā snātā na śuddhā bhāvadūṣitāḥ //
HBhVil, 3, 354.3 ā janmato bhāvahato 'pi dātā na śudhyatīty eva mataṃ mamaitat //
HBhVil, 3, 355.2 praviśya dagdhaḥ kila bhāvaduṣṭo na svargam āpnoti phalaṃ na cānyat //
HBhVil, 3, 355.2 praviśya dagdhaḥ kila bhāvaduṣṭo na svargam āpnoti phalaṃ na cānyat //
HBhVil, 3, 357.2 hetuniṣṭhaś ca pañcaite na tīrthaphalabhāginaḥ //
HBhVil, 4, 9.3 rajastamobhyāṃ nirmuktaḥ sa bhaven nātra saṃśayaḥ //
HBhVil, 4, 28.3 sa śāntatāpo bhavati nātra kāryā vicāraṇā //
HBhVil, 4, 35.2 saptajanmāni vaidhavyaṃ na prāpnoti kadācana //
HBhVil, 4, 36.2 bhartur viyogaṃ nāpnoti santateś ca dhanasya ca //
HBhVil, 4, 46.3 tāvanti pāpajālāni naśyanty eva na saṃśayaḥ //
HBhVil, 4, 50.3 sadaiva tasya loke tu vāsas tasya na cānyataḥ //
HBhVil, 4, 65.3 triḥsaptamārjanācchuddhir na tu kāṃsyasya tāpanam //
HBhVil, 4, 66.2 tāmram amlena śudhyena na cedāmiṣalepanam /
HBhVil, 4, 70.3 saṃspṛṣṭaṃ naiva śudhyeta punaḥpākena mṛnmayam //
HBhVil, 4, 84.2 yāvan nāpaity amedhyāktād gandho lepaś ca tatkṛtaḥ /
HBhVil, 4, 94.2 śūdrabhāṇḍasthitaṃ takraṃ tathā madhu na duṣyati //
HBhVil, 4, 98.3 devatās tan na gṛhṇanti bhasmībhavati kāṣṭhavat //
HBhVil, 4, 119.3 śarīraśuddhir vijñeyā na tu snānaphalaṃ bhavet //
HBhVil, 4, 121.3 aspṛśyasparśane caiva na snāyād uṣṇavāriṇā //
HBhVil, 4, 122.3 sa gohatyākṛtaṃ pāpaṃ prāpnotīha na saṃśayaḥ //
HBhVil, 4, 124.1 saptamyāṃ na spṛśet tailaṃ nīlīvastraṃ na dhārayet /
HBhVil, 4, 124.1 saptamyāṃ na spṛśet tailaṃ nīlīvastraṃ na dhārayet /
HBhVil, 4, 124.2 na cāpy āmalakaṃ snāyān na kuryāt kalahaṃ naraḥ //
HBhVil, 4, 124.2 na cāpy āmalakaṃ snāyān na kuryāt kalahaṃ naraḥ //
HBhVil, 4, 128.3 dhanaputrakalatrārthī tilaspṛṣṭaṃ na saṃspṛśet //
HBhVil, 4, 133.2 saptamyāṃ na spṛśet tailaṃ navamyāṃ pratipady api /
HBhVil, 4, 134.2 snāne vā yadi vāsnāne pakkatailaṃ na duṣyati //
HBhVil, 4, 146.1 na cārdram eva vasanaṃ paridadhyāt kadācana //
HBhVil, 4, 149.1 śrautaṃ smārtaṃ tathā karma na nagnaś cintayed api /
HBhVil, 4, 151.2 ekavastro na bhuñjīta na kuryād devanārcanam //
HBhVil, 4, 151.2 ekavastro na bhuñjīta na kuryād devanārcanam //
HBhVil, 4, 153.3 retaḥspṛṣṭaṃ śavaspṛṣṭam āvikaṃ naiva duṣyati //
HBhVil, 4, 154.2 chinnaṃ vā saṃdhitaṃ dagdham āvikaṃ na praduṣyati /
HBhVil, 4, 155.1 na kuryāt saṃdhitaṃ vastraṃ devakarmaṇi bhūmipa /
HBhVil, 4, 155.2 na dagdhaṃ na ca vai chinnaṃ pārakyaṃ na tu dhārayet //
HBhVil, 4, 155.2 na dagdhaṃ na ca vai chinnaṃ pārakyaṃ na tu dhārayet //
HBhVil, 4, 155.2 na dagdhaṃ na ca vai chinnaṃ pārakyaṃ na tu dhārayet //
HBhVil, 4, 156.2 rajakād āhṛtaṃ yac ca na tad vastraṃ bhavecchuci //
HBhVil, 4, 160.2 caturṇāṃ na kṛto doṣo brahmaṇā parameṣṭhinā //
HBhVil, 4, 164.3 prauḍhapādo na kurvīta svādhyāyaṃ caiva tarpaṇam //
HBhVil, 4, 179.3 iṣṭāpūrtādikaṃ sarvaṃ niṣphalaṃ syān na saṃśayaḥ //
HBhVil, 4, 182.3 draṣṭavyaṃ naiva tat tāvat śmaśānasadṛśaṃ bhavet //
HBhVil, 4, 183.3 sa cāṇḍālo 'pi śuddhātmā pūjya eva na saṃśayaḥ //
HBhVil, 4, 184.2 tiryakpuṇḍraṃ na kurvīta samprāpte maraṇe'pi ca /
HBhVil, 4, 184.3 naivānyan nāma ca brūyāt pumān nārāyaṇād ṛte //
HBhVil, 4, 186.3 taddarśanaṃ na kartavyaṃ dṛṣṭvā sūryaṃ nirīkṣayet //
HBhVil, 4, 188.1 tripuṇḍraṃ yasya viprasya ūrdhvapuṇḍraṃ na dṛśyate /
HBhVil, 4, 189.1 ūrdhvapuṇḍre na kurvīta vaiṣṇavānāṃ tripuṇḍrakam /
HBhVil, 4, 189.2 kṛtatripuṇḍramartyasya kriyā na prītaye hareḥ //
HBhVil, 4, 193.3 sa cāṇḍālo 'pi śuddhātmā pūjya eva na saṃśayaḥ //
HBhVil, 4, 198.2 ā kalpakoṭipitaras tasya tṛptā na saṃśayaḥ //
HBhVil, 4, 206.1 etair aṅgulibhedais tu kārayen na nakhaiḥ spṛśet //
HBhVil, 4, 210.1 aśubhaṃ rūkṣam āsaktaṃ tathā nāṅgulikalpitam /
HBhVil, 4, 214.2 teṣāṃ lalāṭe satataṃ śunaḥ pādo na saṃśayaḥ //
HBhVil, 4, 217.2 madhye viṣṇuṃ vijānīyāt tasmān madhyaṃ na lepayet //
HBhVil, 4, 236.2 nityaṃ lalāṭe harimantrasaṃyutāṃ yamaṃ na paśyed yadi pāpasaṃvṛtaḥ //
HBhVil, 4, 238.1 grahā na pīḍanti na rakṣasāṃ gaṇāḥ yakṣāḥ piśācoragabhūtadānavāḥ /
HBhVil, 4, 238.1 grahā na pīḍanti na rakṣasāṃ gaṇāḥ yakṣāḥ piśācoragabhūtadānavāḥ /
HBhVil, 4, 243.3 dehaṃ na spṛśati pāpaṃ kriyamāṇas tu nārada //
HBhVil, 4, 247.3 samarcayeddhariṃ nityaṃ nānyathā pūjanaṃ bhavet //
HBhVil, 4, 253.2 kṛṣṇāyudhāṅkitaṃ dṛṣṭvā sammānaṃ na karoti yaḥ /
HBhVil, 4, 261.2 tasya me nāntaraṃ kiṃcit kartavyaṃ śreya icchatā //
HBhVil, 4, 262.2 martyair martyo na vijñeyaḥ sa nūnaṃ māmakī tanūḥ //
HBhVil, 4, 274.1 pīḍayanti na tatraiva grahā ṛkṣāṇi rāśayaḥ /
HBhVil, 4, 282.2 prahlādasya samokṣeyo nānyathā kalavallabha //
HBhVil, 4, 287.2 yo hy aṅkayati cātmānaṃ tatsamo nāsti vaiṣṇavaḥ //
HBhVil, 4, 288.2 na lipyate kalikṛtaiḥ kṛṣṇaśastrāṅkito naraḥ //
HBhVil, 4, 295.4 praveśo nāsti pāpasya kavacaṃ tasya vaiṣṇavam //
HBhVil, 4, 310.1 haraye nārpayed yas tu tulasīkāṣṭhasambhavām /
HBhVil, 4, 316.2 dhātrīphalakṛtāṃ mālāṃ kaṇṭhasthāṃ yo vahen na hi /
HBhVil, 4, 316.3 vaiṣṇavo na sa vijñeyo viṣṇupūjārato yadi //
HBhVil, 4, 317.2 dhārayanti na ye mālāṃ haitukāḥ pāpabuddhayaḥ /
HBhVil, 4, 317.3 narakān na nivartante dagdhāḥ kopāgninā hareḥ //
HBhVil, 4, 318.2 na jahyāt tulasīmālāṃ dhātrīmālāṃ viśeṣataḥ /
HBhVil, 4, 322.3 apy aśauco 'py anācāro mām evaiti na saṃśayaḥ //
HBhVil, 4, 333.2 vahate yo naro bhaktyā tasya vai nāsti pātakam //
HBhVil, 4, 334.3 prāyaścittaṃ na tasyāsti nāśaucaṃ tasya vigrahe //
HBhVil, 4, 334.3 prāyaścittaṃ na tasyāsti nāśaucaṃ tasya vigrahe //
HBhVil, 4, 338.2 duḥsvapnaṃ durnimittaṃ ca na bhayaṃ śastrajaṃ kvacit //
HBhVil, 4, 343.2 riktapāṇir na paśyeta rājānaṃ bhiṣajaṃ gurum /
HBhVil, 4, 343.3 nopāyanakaraḥ putraṃ śiṣyaṃ bhṛtyaṃ nirīkṣayet //
HBhVil, 4, 347.2 ācāryaṃ māṃ vijānīyān nāvamanyeta karhicit /
HBhVil, 4, 347.3 na martyabuddhyāsūyeta sarvadevamayo guruḥ //
HBhVil, 4, 348.2 nāham ijyāprajātibhyāṃ tapasopaśamena ca /
HBhVil, 4, 353.4 guroḥ samāsane naiva na caivoccāsane vaset //
HBhVil, 4, 353.4 guroḥ samāsane naiva na caivoccāsane vaset //
HBhVil, 4, 355.3 tasmād dharmāt paro dharmaḥ pavitraṃ naiva vidyate //
HBhVil, 4, 360.2 harau ruṣṭe gurus trātā gurau ruṣṭe na kaścana /
HBhVil, 4, 363.2 tān mṛtān api kravyādāḥ kṛtaghnān nopabhuñjate //
HBhVil, 4, 367.2 ye gurvājñāṃ na kurvanti pāpiṣṭhāḥ puruṣādhamāḥ /
HBhVil, 4, 367.3 na teṣāṃ narakakleśanistāro munisattama //
HBhVil, 4, 370.2 teṣāṃ ca yāvat sukṛtaṃ duṣkṛtaṃ syān na saṃśayaḥ //
HBhVil, 5, 2.5 yadyapi daśākṣarādināpi pūjāvidhau bhedo nāsti tathāpi nyāsādibhedāpekṣayā tathā likhitam /
HBhVil, 5, 4.2 teṣām āgamamārgeṇa śuddhir na śrautavartmanā //
HBhVil, 5, 12.2 vāmāṃ svavāmabhāgavartinīṃ dvāraśākhāṃ āśrayan īṣat spṛṣad nijāṅgāni saṃkocya dehalīm aspṛṣṭvā na laṅghayitvety arthaḥ /
HBhVil, 5, 13.5 na bhūyaḥ praviśan mātuḥ kukṣikārāgṛhaṃ sudhīḥ //
HBhVil, 5, 22.4 kṛṣṇājinaṃ kambalaṃ vā nānyad āsanam iṣyate //
HBhVil, 5, 26.3 nātyucchritaṃ nātinīcaṃ cailājinakuśottaram //
HBhVil, 5, 26.3 nātyucchritaṃ nātinīcaṃ cailājinakuśottaram //
HBhVil, 5, 41.3 kalpaṃ tasya na pāpekṣāṃ kurvanti prapitāmahāḥ //
HBhVil, 5, 82.2 yamalokaṃ na paśyanti prāṇāyāmaparāyaṇāḥ /
HBhVil, 5, 113.3 acyutatvaṃ dadāty eva satyaṃ satyaṃ na saṃśayaḥ //
HBhVil, 5, 142.2 sa yatra kṣīrābdhiḥ sravati surabhībhyaś ca sumahān nimeṣārdhākhyo vā vrajati na hi yatrāpi samayaḥ /
HBhVil, 5, 243.3 ekasya dhyānayogasya kalāṃ nārhanti ṣoḍaśīm //
HBhVil, 5, 252.3 hareḥ pūjā tu kartavyā kevale bhūtale na tu //
HBhVil, 5, 259.2 udvāsāvāhane na staḥ sthirāyām uddhavārcane //
HBhVil, 5, 290.3 vistareṇa na śaknoti bṛhaspatir api dvijāḥ //
HBhVil, 5, 292.2 śālagrāmātmake rūpe niyamo naiva vidyate //
HBhVil, 5, 295.2 vidhir na likhituṃ yogyaḥ sa tu lekhiṣyate'grataḥ //
HBhVil, 5, 305.2 duḥkhadā sā tu vijñeyā sukhadā na kadācana //
HBhVil, 5, 309.3 śālagrāmasamudbhūtaṃ śailaṃ doṣāvahaṃ na hi //
HBhVil, 5, 310.2 khaṇḍitaṃ truṭitaṃ bhagnaṃ śālagrāme na doṣabhāk /
HBhVil, 5, 322.3 brahmacaryādhikārī syān nānyathā pūjanaṃ bhavet //
HBhVil, 5, 344.2 uparyadhaś ca cakre dve nātidīrghaṃ mukhe bilam /
HBhVil, 5, 367.2 śālagrāmārcakā vaiśya naiva yānti yamālayam //
HBhVil, 5, 368.1 na tathā ramate lakṣmyāṃ na tathā nijamandire /
HBhVil, 5, 368.1 na tathā ramate lakṣmyāṃ na tathā nijamandire /
HBhVil, 5, 371.2 āhūtasamplavaṃ yāvat na sa pracyavate divaḥ //
HBhVil, 5, 373.2 na yāti vaiśya pāpo 'pi śālagrāme'cyutārcakaḥ //
HBhVil, 5, 390.1 vaivasvataṃ bhayaṃ nāsti tathā maraṇajanmanoḥ /
HBhVil, 5, 392.2 bhayaṃ naiva kariṣyanti madbhaktā ye narā bhuvi //
HBhVil, 5, 393.1 madbhaktibaladarpiṣṭhā matprabhuṃ na namanti ye /
HBhVil, 5, 393.2 vāsudevaṃ na te jñeyā madbhaktāḥ pāpino hi te //
HBhVil, 5, 396.1 pūjito 'haṃ na tair martyair namito 'haṃ na tair naraiḥ /
HBhVil, 5, 396.1 pūjito 'haṃ na tair martyair namito 'haṃ na tair naraiḥ /
HBhVil, 5, 396.2 na kṛtaṃ martyaloke yaiḥ śālagrāmaśilārcanam //
HBhVil, 5, 398.2 śālagrāmaśilābimbaṃ nārcitaṃ yadi putraka //
HBhVil, 5, 405.2 vasanti pitaras tasya na saṅkhyā tatra vidyate //
HBhVil, 5, 408.2 prāpyate na vinā puṇyaiḥ kalikāle viśeṣataḥ //
HBhVil, 5, 419.1 na pūjanaṃ na mantrāś ca na japo na ca bhāvanā /
HBhVil, 5, 419.1 na pūjanaṃ na mantrāś ca na japo na ca bhāvanā /
HBhVil, 5, 419.1 na pūjanaṃ na mantrāś ca na japo na ca bhāvanā /
HBhVil, 5, 419.1 na pūjanaṃ na mantrāś ca na japo na ca bhāvanā /
HBhVil, 5, 419.2 na stutir nopacāraś ca śālagrāmaśilārcane //
HBhVil, 5, 419.2 na stutir nopacāraś ca śālagrāmaśilārcane //
HBhVil, 5, 427.3 na bādhante'surās tatra bhūtavetālakādayaḥ //
HBhVil, 5, 435.2 na hi brahmādayo devāḥ saṃkhyāṃ kurvanti puṇyataḥ //
HBhVil, 5, 438.2 śālagrāmaśilāyāṃ tu pratiṣṭhā naiva vidyate /
HBhVil, 5, 445.2 suvarṇārcā na ratnārcā na śilārcā surottama /
HBhVil, 5, 445.2 suvarṇārcā na ratnārcā na śilārcā surottama /
HBhVil, 5, 449.3 na matir jāyate yasya śālagrāmaśilārcane //
HBhVil, 5, 451.3 śālagrāme'dhikāro 'sti na cānyeṣāṃ kadācana //
HBhVil, 5, 457.3 ubhayoḥ saṅgamo yatra muktis tatra na saṃśayaḥ //
HBhVil, 5, 465.3 api cet sudurācāro mucyate nātra saṃśayaḥ //
HBhVil, 5, 478.3 ardhacandrākṛtir yā ca pūjyās tā na bhavanti hi //
HBhVil, 5, 480.2 ardhacandrākṛtir yā tu pūjārhā na bhavet tu sā /
HBhVil, 5, 480.3 phalaṃ notpadyate tatra pūjitāyāṃ kadācana //