Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 1.12 sa brahmā yadi vā haro yadi śivo yaḥ ko 'pi tasmai namaḥ /
MBh, 1, 1, 1.24 namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ /
MBh, 1, 1, 1.24 namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ /
MBh, 1, 1, 1.24 namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ /
MBh, 1, 1, 1.25 namo dharmāya mahate namaḥ kṛṣṇāya vedhase /
MBh, 1, 1, 1.25 namo dharmāya mahate namaḥ kṛṣṇāya vedhase /
MBh, 1, 1, 24.3 namo bhagavate tasmai vyāsāyāmitatejase /
MBh, 1, 12, 5.10 iti śrīrāmāya namaḥ /
MBh, 1, 12, 5.11 śrīgurubhyo namaḥ /
MBh, 1, 12, 5.12 śrīvedavyāsāya namaḥ /
MBh, 1, 12, 5.18 nārāyaṇāya namaḥ /
MBh, 1, 12, 5.19 śrīvedavyāsāya namaḥ /
MBh, 1, 12, 5.20 gaṇapataye namaḥ /
MBh, 1, 21, 7.1 namaste devadeveśa namaste balasūdana /
MBh, 1, 21, 7.1 namaste devadeveśa namaste balasūdana /
MBh, 1, 21, 7.2 namucighna namaste 'stu sahasrākṣa śacīpate //
MBh, 1, 65, 8.3 dvijaśreṣṭha namo bhadre muniḥ kaṇvaḥ pratāpavān //
MBh, 1, 76, 29.4 namaste dehi mām asmai nānyaṃ loke patiṃ vṛṇe //
MBh, 1, 113, 38.6 namo maharṣaye tasmai yena datto varastava /
MBh, 1, 162, 18.11 namo mahākāruṇikottamāya /
MBh, 1, 162, 18.15 surottamāyāmitatejase namaḥ /
MBh, 1, 162, 18.18 namaḥ savitre jagadekacakṣuṣe /
MBh, 1, 181, 25.22 ye vā ke vā namastebhyo gacchāmaḥ svapuraṃ vayam /
MBh, 1, 199, 49.24 uvāca ślakṣṇayā vācā gamiṣyāmi namo 'stu te /
MBh, 1, 212, 1.286 devadeva namaste 'stu lokanātha jagatpate /
MBh, 1, 220, 25.1 tubhyaṃ kṛtvā namo viprāḥ svakarmavijitāṃ gatim /
MBh, 1, 220, 29.6 tvam ātmā jagataḥ stutyo devadeva namo 'stu te /
MBh, 1, 222, 6.3 namo 'stu te śyenarāja rakṣitā rājavat tvayā //
MBh, 2, 0, 1.3 oṃ namo bhagavate tasmai vyāsāyāmitatejase /
MBh, 2, 28, 27.2 tvadartho 'yaṃ samārambhaḥ kṛṣṇavartmannamo 'stu te //
MBh, 2, 57, 20.2 yathā tathā vo 'stu namaśca vo 'stu mamāpi ca svasti diśantu viprāḥ //
MBh, 2, 58, 18.3 jyeṣṭho rājan variṣṭho 'si namaste bharatarṣabha //
MBh, 3, 31, 1.2 namo dhātre vidhātre ca yau mohaṃ cakratus tava /
MBh, 3, 38, 21.2 brāhmaṇebhyo namo nityaṃ yeṣāṃ yuddhe na jīvikā //
MBh, 3, 38, 25.1 namo dhātre vidhātre ca svasti gaccha hyanāmayam /
MBh, 3, 61, 39.2 śaraṇya bahukalyāṇa namas te 'stu mahīdhara //
MBh, 3, 73, 28.2 vayaṃ ca deśātithayo gaccha bhadre namo 'stu te //
MBh, 3, 159, 25.3 prādhvaṃ kṛtvā namaścakre kuberāya vṛkodaraḥ //
MBh, 3, 213, 37.2 etacchrutvā namas tasmai kṛtvāsau saha kanyayā /
MBh, 3, 219, 13.2 evam astu namas te 'stu putrasnehāt praśādhi mām /
MBh, 3, 247, 38.1 devadūta namas te 'stu gaccha tāta yathāsukham /
MBh, 4, 1, 1.18 namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ //
MBh, 4, 1, 1.18 namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ //
MBh, 4, 1, 1.18 namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ //
MBh, 4, 23, 15.2 gandharvarājāya namo yenāsmi parimocitā //
MBh, 4, 24, 16.2 sarvathā vipranaṣṭāste namaste bharatarṣabha //
MBh, 4, 32, 44.2 vaiyāghrapadya viprendra sarvathaiva namo 'stu te //
MBh, 5, 16, 3.1 kṛtvā tubhyaṃ namo viprāḥ svakarmavijitāṃ gatim /
MBh, 5, 32, 4.2 saṃjayo 'yaṃ bhūmipate namaste didṛkṣayā dvāram upāgataste /
MBh, 5, 32, 7.2 saṃjayo 'haṃ bhūmipate namaste prāpto 'smi gatvā naradeva pāṇḍavān /
MBh, 5, 88, 66.1 nāhaṃ tām abhyasūyāmi namo dharmāya vedhase /
MBh, 5, 135, 8.2 namo dharmāya mahate dharmo dhārayati prajāḥ //
MBh, 6, 5, 9.3 śāstracakṣur avekṣasva namaste bharatarṣabha //
MBh, 6, 14, 3.1 saṃjayo 'haṃ mahārāja namaste bharatarṣabha /
MBh, 6, BhaGī 11, 31.1 ākhyāhi me ko bhavānugrarūpo namo 'stu te devavara prasīda /
MBh, 6, BhaGī 11, 39.2 namo namaste 'stu sahasrakṛtvaḥ punaśca bhūyo 'pi namo namaste //
MBh, 6, BhaGī 11, 39.2 namo namaste 'stu sahasrakṛtvaḥ punaśca bhūyo 'pi namo namaste //
MBh, 6, BhaGī 11, 39.2 namo namaste 'stu sahasrakṛtvaḥ punaśca bhūyo 'pi namo namaste //
MBh, 6, BhaGī 11, 39.2 namo namaste 'stu sahasrakṛtvaḥ punaśca bhūyo 'pi namo namaste //
MBh, 6, BhaGī 11, 40.1 namaḥ purastādatha pṛṣṭhataste namo 'stu te sarvata eva sarva /
MBh, 6, BhaGī 11, 40.1 namaḥ purastādatha pṛṣṭhataste namo 'stu te sarvata eva sarva /
MBh, 6, 41, 42.2 hanta pṛcchāmi tasmāt tvāṃ pitāmaha namo 'stu te /
MBh, 6, 41, 58.3 ācārya praṇipatyaiṣa pṛcchāmi tvāṃ namo 'stu te //
MBh, 6, 55, 94.1 ehyehi deveśa jagannivāsa namo 'stu te śārṅgarathāṅgapāṇe /
MBh, 6, 102, 60.1 ehyehi puṇḍarīkākṣa devadeva namo 'stu te /
MBh, 7, 57, 49.1 namo bhavāya śarvāya rudrāya varadāya ca /
MBh, 7, 57, 50.2 īśānāya bhagaghnāya namo 'stvandhakaghātine //
MBh, 7, 57, 55.1 namo namaste sevyāya bhūtānāṃ prabhave sadā /
MBh, 7, 57, 55.1 namo namaste sevyāya bhūtānāṃ prabhave sadā /
MBh, 7, 57, 56.1 namo 'stu vācaspataye prajānāṃ pataye namaḥ /
MBh, 7, 57, 56.1 namo 'stu vācaspataye prajānāṃ pataye namaḥ /
MBh, 7, 57, 56.2 namo viśvasya pataye mahatāṃ pataye namaḥ //
MBh, 7, 57, 56.2 namo viśvasya pataye mahatāṃ pataye namaḥ //
MBh, 7, 57, 57.1 namaḥ sahasraśirase sahasrabhujamanyave /
MBh, 7, 57, 57.2 sahasranetrapādāya namo 'saṃkhyeyakarmaṇe //
MBh, 7, 57, 58.1 namo hiraṇyavarṇāya hiraṇyakavacāya ca /
MBh, 7, 122, 26.1 namastasmai supūjyāya gautamāyāpalāyine /
MBh, 8, 24, 44.2 namo namas te 'stu vibho tata ity abruvan bhavam //
MBh, 8, 24, 44.2 namo namas te 'stu vibho tata ity abruvan bhavam //
MBh, 8, 24, 45.1 namo devātidevāya dhanvine cātimanyave /
MBh, 8, 24, 46.1 namaḥ stutāya stutyāya stūyamānāya mṛtyave /
MBh, 8, 24, 50.1 vanaspatīnāṃ pataye narāṇāṃ pataye namaḥ /
MBh, 8, 24, 50.2 gavāṃ ca pataye nityaṃ yajñānāṃ pataye namaḥ //
MBh, 8, 24, 51.1 namo 'stu te sasainyāya tryambakāyogratejase /
MBh, 8, 49, 98.3 prasīda rājan kṣama yan mayoktaṃ kāle bhavān vetsyati tan namas te //
MBh, 8, 63, 49.2 tat tathāstu namas te 'stu prasīda bhagavan mama //
MBh, 9, 1, 25.1 saṃjayo 'haṃ naravyāghra namaste bharatarṣabha /
MBh, 9, 62, 50.2 śivena pāṇḍavān dhyāhi namaste bharatarṣabha //
MBh, 12, 43, 3.2 namaste puṇḍarīkākṣa punaḥ punar ariṃdama //
MBh, 12, 43, 5.1 viśvakarmannamaste 'stu viśvātman viśvasaṃbhava /
MBh, 12, 43, 16.2 viśvaṃ cedaṃ tvadvaśe viśvayone namo 'stu te śārṅgacakrāsipāṇe //
MBh, 12, 47, 23.2 ekaṃ dvādaśadhā jajñe tasmai sūryātmane namaḥ //
MBh, 12, 47, 24.2 yaśca rājā dvijātīnāṃ tasmai somātmane namaḥ //
MBh, 12, 47, 25.2 yaṃ jñātvā mṛtyum atyeti tasmai jñeyātmane namaḥ //
MBh, 12, 47, 26.2 yaṃ viprasaṃghā gāyanti tasmai vedātmane namaḥ //
MBh, 12, 47, 27.2 yaṃ saptatantuṃ tanvanti tasmai yajñātmane namaḥ //
MBh, 12, 47, 28.2 rathaṃtarabṛhatyakṣastasmai stotrātmane namaḥ //
MBh, 12, 47, 29.2 hiraṇyavarṇaḥ śakunistasmai haṃsātmane namaḥ //
MBh, 12, 47, 30.2 yam āhur akṣaraṃ nityaṃ tasmai vāgātmane namaḥ //
MBh, 12, 47, 31.2 dharmārthavyavahārāṅgaistasmai satyātmane namaḥ //
MBh, 12, 47, 32.2 pṛthagdharmaiḥ samarcanti tasmai dharmātmane namaḥ //
MBh, 12, 47, 33.2 kṣetre kṣetrajñam āsīnaṃ tasmai kṣetrātmane namaḥ //
MBh, 12, 47, 34.2 prāhuḥ saptadaśaṃ sāṃkhyāstasmai sāṃkhyātmane namaḥ //
MBh, 12, 47, 35.2 jyotiḥ paśyanti yuñjānāstasmai yogātmane namaḥ //
MBh, 12, 47, 36.2 śāntāḥ saṃnyāsino yānti tasmai mokṣātmane namaḥ //
MBh, 12, 47, 37.2 saṃbhakṣayati bhūtāni tasmai ghorātmane namaḥ //
MBh, 12, 47, 38.2 bālaḥ svapiti yaścaikastasmai māyātmane namaḥ //
MBh, 12, 47, 39.2 catuḥsamudraparyāyayoganidrātmane namaḥ //
MBh, 12, 47, 40.2 puṣkaraṃ puṣkarākṣasya tasmai padmātmane namaḥ //
MBh, 12, 47, 41.2 kukṣau samudrāścatvārastasmai toyātmane namaḥ //
MBh, 12, 47, 42.2 sargapralayayoḥ kartā tasmai kālātmane namaḥ //
MBh, 12, 47, 43.2 pādau yasyāśritāḥ śūdrāstasmai varṇātmane namaḥ //
MBh, 12, 47, 44.2 sūryaścakṣur diśaḥ śrotre tasmai lokātmane namaḥ //
MBh, 12, 47, 45.2 prāhur viṣayagoptāraṃ tasmai goptrātmane namaḥ //
MBh, 12, 47, 46.2 yo dhārayati bhūtāni tasmai prāṇātmane namaḥ //
MBh, 12, 47, 47.2 anādir ādir viśvasya tasmai viśvātmane namaḥ //
MBh, 12, 47, 48.2 sargasya rakṣaṇārthāya tasmai mohātmane namaḥ //
MBh, 12, 47, 49.2 yaṃ jñānino 'dhigacchanti tasmai jñānātmane namaḥ //
MBh, 12, 47, 50.2 apāraparimeyāya tasmai cintyātmane namaḥ //
MBh, 12, 47, 51.2 kamaṇḍaluniṣaṅgāya tasmai brahmātmane namaḥ //
MBh, 12, 47, 52.2 bhasmadigdhordhvaliṅgāya tasmai rudrātmane namaḥ //
MBh, 12, 47, 53.2 akrodhadrohamohāya tasmai śāntātmane namaḥ //
MBh, 12, 47, 54.2 yaśca sarvamayo nityaṃ tasmai sarvātmane namaḥ //
MBh, 12, 47, 55.1 viśvakarmannamaste 'stu viśvātman viśvasaṃbhava /
MBh, 12, 47, 56.1 namaste triṣu lokeṣu namaste paratastriṣu /
MBh, 12, 47, 56.1 namaste triṣu lokeṣu namaste paratastriṣu /
MBh, 12, 47, 56.2 namaste dikṣu sarvāsu tvaṃ hi sarvaparāyaṇam //
MBh, 12, 47, 57.1 namaste bhagavan viṣṇo lokānāṃ prabhavāpyaya /
MBh, 12, 47, 64.2 nama ityeva kṛṣṇāya praṇāmam akarot tadā //
MBh, 12, 51, 2.1 namaste bhagavan viṣṇo lokānāṃ nidhanodbhava /
MBh, 12, 51, 3.1 viśvakarmannamaste 'stu viśvātman viśvasaṃbhava /
MBh, 12, 51, 4.1 namaste triṣu lokeṣu namaste paratastriṣu /
MBh, 12, 51, 4.1 namaste triṣu lokeṣu namaste paratastriṣu /
MBh, 12, 51, 4.2 yogeśvara namaste 'stu tvaṃ hi sarvaparāyaṇam //
MBh, 12, 56, 10.2 namo dharmāya mahate namaḥ kṛṣṇāya vedhase /
MBh, 12, 56, 10.2 namo dharmāya mahate namaḥ kṛṣṇāya vedhase /
MBh, 12, 60, 6.2 namo dharmāya mahate namaḥ kṛṣṇāya vedhase /
MBh, 12, 60, 6.2 namo dharmāya mahate namaḥ kṛṣṇāya vedhase /
MBh, 12, 79, 29.1 tebhyo namaśca bhadraṃ ca ye śarīrāṇi juhvati /
MBh, 12, 217, 30.1 namastasyai diśe 'pyastu yasyāṃ vairocano baliḥ /
MBh, 12, 250, 4.2 prāṇinaḥ prāṇinām īśa namaste 'bhiprasīda me //
MBh, 12, 255, 5.1 namo brāhmaṇayajñāya ye ca yajñavido janāḥ /
MBh, 12, 260, 34.1 om iti brahmaṇo yonir namaḥ svāhā svadhā vaṣaṭ /
MBh, 12, 262, 45.2 etaiḥ śabdair gamyate buddhinetrais tasmai namo brahmaṇe brāhmaṇāya //
MBh, 12, 271, 1.2 namastasmai bhagavate devāya prabhaviṣṇave /
MBh, 12, 306, 80.3 svastyakṣayaṃ bhavataścāstu nityaṃ buddhyā sadā buddhiyuktaṃ namaste //
MBh, 12, 323, 36.2 kṛtāñjalipuṭā hṛṣṭā nama ityeva vādinaḥ //
MBh, 12, 323, 39.2 jitaṃ te puṇḍarīkākṣa namaste viśvabhāvana //
MBh, 12, 323, 40.1 namaste 'stu hṛṣīkeśa mahāpuruṣapūrvaja /
MBh, 12, 325, 4.2 namaste devadeva niṣkriya nirguṇa lokasākṣin kṣetrajña ananta puruṣa mahāpuruṣa triguṇa pradhāna /
MBh, 12, 325, 4.18 chinnasaṃśaya sarvatonivṛtta brāhmaṇarūpa brāhmaṇapriya viśvamūrte mahāmūrte bāndhava bhaktavatsala brahmaṇyadeva bhakto 'haṃ tvāṃ didṛkṣuḥ ekāntadarśanāya namo namaḥ //
MBh, 12, 325, 4.18 chinnasaṃśaya sarvatonivṛtta brāhmaṇarūpa brāhmaṇapriya viśvamūrte mahāmūrte bāndhava bhaktavatsala brahmaṇyadeva bhakto 'haṃ tvāṃ didṛkṣuḥ ekāntadarśanāya namo namaḥ //
MBh, 12, 327, 102.2 namo bhagavate kṛtvā samāhitamanā naraḥ //
MBh, 12, 328, 11.1 namo 'tiyaśase tasmai dehināṃ paramātmane /
MBh, 12, 331, 19.2 namo bhagavate tasmai vyāsāyāmitatejase /
MBh, 12, 335, 34.1 namaste brahmahṛdaya namaste mama pūrvaja /
MBh, 12, 335, 34.1 namaste brahmahṛdaya namaste mama pūrvaja /
MBh, 12, 337, 3.3 parāśarād gandhavatī maharṣiṃ tasmai namo 'jñānatamonudāya //
MBh, 12, 337, 21.1 kā śaktir mama deveśa prajāḥ sraṣṭuṃ namo 'stu te /
MBh, 13, 14, 150.1 namo devādhidevāya mahādevāya vai namaḥ /
MBh, 13, 14, 150.1 namo devādhidevāya mahādevāya vai namaḥ /
MBh, 13, 14, 151.1 namaste vajrahastāya piṅgalāyāruṇāya ca /
MBh, 13, 14, 152.1 namaste kṛṣṇavāsāya kṛṣṇakuñcitamūrdhaje /
MBh, 13, 14, 163.1 namaste bhagavan deva namaste bhaktavatsala /
MBh, 13, 14, 163.1 namaste bhagavan deva namaste bhaktavatsala /
MBh, 13, 14, 163.2 yogeśvara namaste 'stu namaste viśvasaṃbhava //
MBh, 13, 14, 163.2 yogeśvara namaste 'stu namaste viśvasaṃbhava //
MBh, 13, 15, 30.1 namo 'stu te śāśvata sarvayone brahmādhipaṃ tvām ṛṣayo vadanti /
MBh, 13, 16, 14.2 bhūrikalyāṇada vibho purusatya namo 'stu te //
MBh, 13, 16, 15.2 nirvāṇada sahasrāṃśo namaste 'stu sukhāśraya //
MBh, 13, 58, 23.2 putravat paripālyāste namastebhyastathābhayam //
MBh, 13, 105, 58.3 pādau ca te nāsikayopajighrate śreyo mama dhyāhi namaśca te 'stu //
MBh, 13, 106, 41.2 tapo hi nānyaccānaśanānmataṃ me namo 'stu te devavara prasīda //
MBh, 13, 119, 17.1 namaste 'stu mahāprājña kiṃ karomi praśādhi mām /
MBh, 13, 123, 9.2 tapasvinau ca tāvāhustābhyāṃ kāryaṃ sadā namaḥ //
MBh, 13, 153, 19.1 yudhiṣṭhiro 'haṃ nṛpate namaste jāhnavīsuta /
MBh, 13, 153, 37.2 trivikrama namaste 'stu śaṅkhacakragadādhara //
MBh, 14, 8, 12.1 tasmai bhagavate kṛtvā namaḥ śarvāya vedhase /
MBh, 14, 8, 24.3 namaḥ svadhāsvarūpāya bahurūpāya daṃṣṭriṇe //
MBh, 14, 8, 31.1 evaṃ kṛtvā namastasmai mahādevāya raṃhase /
MBh, 14, 10, 22.2 śivena māṃ paśya namaśca te 'stu prāpto yajñaḥ saphalaṃ jīvitaṃ me /
MBh, 14, 51, 8.1 viśvakarmannamaste 'stu viśvātman viśvasaṃbhava /
MBh, 14, 51, 14.2 ātmā ca paramo vaktuṃ namaste nalinekṣaṇa //
MBh, 14, 54, 6.2 viśvakarmannamaste 'stu yasya te rūpam īdṛśam /
MBh, 15, 14, 15.2 atyantagurubhaktānām eṣo 'ñjalir idaṃ namaḥ //
MBh, 15, 16, 23.2 kuru kāryāṇi dharmyāṇi namaste bharatarṣabha //