Occurrences

Gopathabrāhmaṇa
Mahābhārata
Yogasūtra
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tattvavaiśāradī
Yogasūtrabhāṣya
Śivasūtra
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendraṭīkā
Rājamārtaṇḍa
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Śivasūtravārtika
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Gopathabrāhmaṇa
GB, 1, 1, 30, 1.0 adhyātmam ātmabhaiṣajyam ātmakaivalyam oṃkāraḥ //
Mahābhārata
MBh, 1, 57, 86.3 kaivalyaṃ nirguṇaṃ viśvam anādim ajam avyayam //
MBh, 12, 187, 53.2 evaṃ ye vidur adhyātmaṃ kaivalyaṃ jñānam uttamam //
MBh, 12, 237, 8.2 na vaktāraṃ punar yānti sa kaivalyāśrame vaset //
MBh, 13, 16, 37.2 apavargaśca muktānāṃ kaivalyaṃ cātmavādinām //
Yogasūtra
YS, 2, 25.1 tadabhāvāt saṃyogābhāvo hānaṃ taddṛśeḥ kaivalyam //
YS, 3, 50.1 tadvairāgyād api doṣabījakṣaye kaivalyam //
YS, 3, 55.1 sattvapuruṣayoḥ śuddhisāmye kaivalyam //
YS, 4, 25.1 tadā vivekanimnaṃ kaivalyaprāgbhāraṃ cittam //
YS, 4, 33.1 puruṣārthaśūnyānāṃ guṇānāṃ pratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā vā citiśaktir iti //
Amarakośa
AKośa, 1, 165.1 muktiḥ kaivalyanirvāṇaśreyoniḥśreyasāmṛtam /
Kūrmapurāṇa
KūPur, 2, 10, 11.2 nirvāṇaṃ brahmaṇā caikyaṃ kaivalyaṃ kavayo viduḥ //
KūPur, 2, 37, 132.1 tasmād bhavadbhirvimalaṃ jñānaṃ kaivalyasādhanam /
KūPur, 2, 37, 134.2 etat kaivalyamamalaṃ brahmabhāvaśca varṇitaḥ //
Liṅgapurāṇa
LiPur, 1, 8, 104.1 kaivalyaṃ caiva nirvāṇaṃ niḥśreyasam anuttamam /
LiPur, 1, 86, 49.2 kaivalyakaraṇaṃ yogaṃ vividhakarmacchidaṃ budhaḥ //
LiPur, 1, 86, 98.2 nirvāṇaṃ caiva kaivalyaṃ niḥśreyasamanāmayam //
LiPur, 1, 92, 54.2 kaivalyaṃ paramaṃ yāti devānāmapi durlabham //
LiPur, 1, 104, 15.1 pañcadhā pañcakaivalyadevairarcitamūrtaye /
Matsyapurāṇa
MPur, 143, 34.2 jñānātprāpnoti kaivalyaṃ pañcaitā gatayaḥ smṛtāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 29.1 kaivalyagatānām api duḥkhitvadarśanāt kāryakāraṇapratyakṣadarśī vipratvād upāyopeyapratyakṣadarśitvāc ca praśnaprativaktā aiśvaryāvasthaś caiva muktatvān mano'manaḥsaṃsthaś ca kāmitvād ataḥ sarvācāryaviśiṣṭo 'yam ācārya iti //
PABh zu PāśupSūtra, 1, 1, 36.1 na tu dharmārthakāmakaivalyārthātreti //
PABh zu PāśupSūtra, 1, 25, 7.0 tasmād vikaraṇa iti kaivalyam //
PABh zu PāśupSūtra, 1, 25, 8.0 āha aviśeṣād iha sāṃkhyayogādīnām api sahaiśvaryeṇa kāryakaraṇatyāgaṃ kṛtvā kaivalyaniṣṭhā //
PABh zu PāśupSūtra, 1, 26, 6.0 tataś ca kaivalyādyāḥ sarvaniṣṭhā viśeṣitā bhavanti //
PABh zu PāśupSūtra, 2, 16, 13.0 ucyate abhyudayakaivalyavyatirekeṇa //
PABh zu PāśupSūtra, 5, 38, 25.0 sāṃkhyayogamuktāḥ kaivalyagatāḥ svātmaparātmajñānarahitāḥ saṃmūrchitavat sthitāḥ //
PABh zu PāśupSūtra, 5, 39, 8.0 apitu tatkaivalyavyatirikto'pi sarvajñenocyate //
PABh zu PāśupSūtra, 5, 41, 6.0 vidyānāṃ dharmārthakāmakaivalyatatsādhanaparāṇām īśānaḥ vidyānāmiti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 5, 46, 47.0 viśeṣaḥ anyeṣāṃ kaivalyam iha tu viśeṣo vikaraṇamiti //
PABh zu PāśupSūtra, 5, 46, 48.0 pratikaraṇa iti kaivalyadharmātiśaktir niṣkalam aiśvaryamityeṣa viśeṣaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 45.1 iti nirañjanas tu trividhaḥ saṃhṛtaḥ kaivalyagato niṣṭhāyogayuktaś ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 125.0 tathānyatra kaivalyābhyudayaphalo yogaḥ iha tu paramaduḥkhāntaphalaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 182.0 athaite lābhāḥ kiṃ deśaniyamena prāptavyā yathā brahmacārigṛhasthavānaprasthabhikṣubhir vidyāprajātayogākhyā lābhāḥ kiṃ vā deśāniyamenāpi pañcaviṃśatitattvajñena kaivalyavad iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 30.0 tathāhi kaivalyagatānāmanyamalābhāve 'pi paśutvādeva punaḥ saṃsārāpattiriti //
Suśrutasaṃhitā
Su, Śār., 1, 8.2 satyapyacaitanye pradhānasya puruṣakaivalyārthaṃ pravṛttim upadiśanti kṣīrādīṃś cātra hetūnudāharanti //
Sāṃkhyakārikā
SāṃKār, 1, 17.2 puruṣo 'sti bhoktṛbhāvāt kaivalyārthaṃ pravṛtteśca //
SāṃKār, 1, 19.2 kaivalyam mādhyasthyaṃ draṣṭṛtvam akartṛbhāvaśca //
SāṃKār, 1, 21.1 puruṣasya darśanārthaṃ kaivalyārthaṃ tathā pradhānasya /
SāṃKār, 1, 68.2 aikāntikam ātyantikam ubhayaṃ kaivalyam āpnoti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 17.2, 22.0 itaśca kaivalyārthaṃ pravṛtteś ca //
SKBh zu SāṃKār, 17.2, 23.0 kevalasya bhāvaḥ kaivalyam //
SKBh zu SāṃKār, 17.2, 24.0 tannimittaṃ yā ca pravṛttistasyāḥ svakaivalyārthaṃ pravṛtteḥ sakāśād anumīyate 'styātmeti yataḥ sarvo vidvān avidvāṃśca saṃsārakṣayam icchati //
SKBh zu SāṃKār, 19.2, 1.7 kiṃ cānyat kaivalyam /
SKBh zu SāṃKār, 19.2, 1.8 kevalabhāvaḥ kaivalyam anyatvam ityarthaḥ /
SKBh zu SāṃKār, 21.2, 1.3 etadarthaṃ pradhānasyāpi puruṣeṇa saṃyogaḥ kaivalyārtham /
SKBh zu SāṃKār, 21.2, 1.13 puruṣo 'pi pradhānaṃ dṛṣṭvā kaivalyaṃ gacchati /
SKBh zu SāṃKār, 68.2, 1.1 dharmādharmajanitasaṃskārakṣayāt prāpte śarīrabhede caritārthatvāt pradhānasya nivṛttāvaikāntikam avaśyam ātyantikam anantarhitaṃ kaivalyaṃ kevalabhāvānmokṣa ubhayam aikāntikātyantikam ityevaṃviśiṣṭaṃ kaivalyam āpnoti //
SKBh zu SāṃKār, 68.2, 1.1 dharmādharmajanitasaṃskārakṣayāt prāpte śarīrabhede caritārthatvāt pradhānasya nivṛttāvaikāntikam avaśyam ātyantikam anantarhitaṃ kaivalyaṃ kevalabhāvānmokṣa ubhayam aikāntikātyantikam ityevaṃviśiṣṭaṃ kaivalyam āpnoti //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.65 na hi bhūtalasya pariṇāmaviśeṣāt kaivalyalakṣaṇād anyo ghaṭābhāvo nāma /
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 3.1 ihedānīṃ taddhetukaṃ kaivalyaṃ vyutpādanīyam //
Tattvavaiśāradī zu YS, 4, 1.1, 4.1 na caitatkaivalyabhāgīyaṃ cittaṃ paralokaṃ ca paralokinaṃ vijñānātiriktaṃ cittakaraṇasukhādyātmakaśabdādyupabhoktāram ātmānaṃ ca prasaṃkhyānaparamakāṣṭhāṃ ca vinā vyutpādya śakyaṃ vaktumiti tad etat sarvam atra pāde vyutpādanīyam itaracca prasaṅgād upodghātād vā //
Tattvavaiśāradī zu YS, 4, 1.1, 5.1 tatra prathamaṃ siddhacitteṣu kaivalyabhāgīyaṃ cittaṃ nirdhārayitukāmaḥ pañcatayīṃ siddhim āha janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 3.1, 1.1 svarūpapratiṣṭhā tadānīṃ citiśaktir yathā kaivalye vyutthānacitte tu sati tathāpi bhavantī na tathā //
YSBhā zu YS, 1, 12.1, 1.2 yā tu kaivalyaprāgbhārā vivekaviṣayanimnā sā kalyāṇavahā /
YSBhā zu YS, 1, 16.1, 1.6 etasyaiva hi nāntarīyakaṃ kaivalyam iti //
YSBhā zu YS, 1, 19.1, 1.2 te hi svasaṃskāramātropayogena cittena kaivalyapadam ivānubhavantaḥ svasaṃskāravipākaṃ tathājātīyakam ativāhayanti /
YSBhā zu YS, 1, 19.1, 1.3 tathā prakṛtilayāḥ sādhikāre cetasi prakṛtilīne kaivalyapadam ivānubhavanti yāvan na punar āvartate 'dhikāravaśāc cittam iti //
YSBhā zu YS, 1, 24.1, 1.5 kaivalyaṃ prāptās tarhi santi ca bahavaḥ kevalinaḥ te hi trīṇi bandhanāni chittvā kaivalyaṃ prāptāḥ /
YSBhā zu YS, 1, 24.1, 1.5 kaivalyaṃ prāptās tarhi santi ca bahavaḥ kevalinaḥ te hi trīṇi bandhanāni chittvā kaivalyaṃ prāptāḥ /
YSBhā zu YS, 2, 6.1, 2.1 bhoktṛbhogyaśaktyor atyantavibhaktayor atyantāsaṃkīrṇayor avibhāgaprāptāviva satyāṃ bhogaḥ kalpate svarūpapratilambhe tu tayoḥ kaivalyam eva bhavati kuto bhoga iti //
YSBhā zu YS, 2, 23.1, 6.1 darśanasya bhāve bandhakāraṇasyādarśanasya nāśa ity ato darśanajñānaṃ kaivalyakāraṇam uktam //
YSBhā zu YS, 2, 25.1, 3.1 tad dṛśeḥ kaivalyaṃ puruṣasyāmiśrībhāvaḥ punar asaṃyogo guṇair ityarthaḥ //
Śivasūtra
ŚSūtra, 3, 5.1 nāḍīsaṃhārabhūtajayabhūtakaivalyabhūtapṛthaktvāni //
Abhidhānacintāmaṇi
AbhCint, 1, 74.1 mahānando 'mṛtaṃ siddhiḥ kaivalyamapunarbhavaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 11, 6.2 kaivalyam iva samprāpto na smaraty akṛtaṃ kṛtam //
Aṣṭāvakragīta, 17, 19.2 śūnyacitto na jānāti kaivalyam iva saṃsthitaḥ //
Aṣṭāvakragīta, 20, 4.2 kva tad videhakaivalyaṃ nirviśeṣasya sarvadā //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 23.2 māyāṃ vyudasya cicchaktyā kaivalye sthita ātmani //
BhāgPur, 1, 8, 27.2 ātmārāmāya śāntāya kaivalyapataye namaḥ //
BhāgPur, 2, 3, 12.2 kaivalyasaṃmatapathastvatha bhaktiyogaḥ ko nirvṛto harikathāsu ratiṃ na kuryāt //
BhāgPur, 3, 11, 2.2 kaivalyaṃ paramamahān aviśeṣo nirantaraḥ //
BhāgPur, 3, 15, 16.2 sarvartuśrībhir vibhrājat kaivalyam iva mūrtimat //
BhāgPur, 3, 27, 19.2 guṇeṣu satsu prakṛteḥ kaivalyaṃ teṣv ataḥ katham //
BhāgPur, 3, 27, 28.2 niḥśreyasaṃ svasaṃsthānaṃ kaivalyākhyaṃ madāśrayam //
BhāgPur, 4, 20, 10.2 śāntiṃ me samavasthānaṃ brahma kaivalyamaśnute //
BhāgPur, 4, 20, 23.3 ye nārakāṇāmapi santi dehināṃ tānīśa kaivalyapate vṛṇe na ca //
BhāgPur, 11, 3, 25.1 sarvatrātmeśvarānvīkṣāṃ kaivalyam aniketatām /
BhāgPur, 11, 5, 16.1 ye kaivalyam asaṃprāptā ye cātītāś ca mūḍhatām /
BhāgPur, 11, 9, 18.1 parāvarāṇāṃ parama āste kaivalyasaṃjñitaḥ /
BhāgPur, 11, 20, 34.2 vāñchanty api mayā dattaṃ kaivalyam apunarbhavam //
Bhāratamañjarī
BhāMañj, 13, 236.1 śāntāya śāntakallolakaivalyapadaśāyine /
Garuḍapurāṇa
GarPur, 1, 118, 1.2 vrataṃ kaivalyaśamanam akhaṇḍadvādaśīṃ vade /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 4.0 paśūnām asvātantryāt pāśānām ācaitanyāt tadvilakṣaṇasya patyuḥ pañcavidhakṛtyakāritvam tatkārakāṇi svaśaktirūpāṇi māyādīni ca kriyā ca dīkṣādyā tatphalaṃ ca paśūnām anugrahākhyena karmaṇā parakaivalyāsādanam ityādi abhidhāsyamānam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 8.2, 2.0 evaṃvidhena vidhinā patiḥ pāśopaśamanaṃ kṛtvā paśūnāṃ kaivalyado bhavati ātmanām iti pratipadam eṣām eva praviveko 'bhidhāsyata ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 1.0 tasya ca viniyogasya vibhajanasya muktiḥ phalam anuṣaṅgataḥ anuniṣpannatayā muktir api vakṣyamāṇā bhautikadīkṣādibhiḥ samabhilaṣitabhogopabhogāt parataḥ parakaivalyāvirbhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 24.0 ekāntikam ātyantikam ubhayaṃ kaivalyam āpnotīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 3.0 kaivalyam api sāṃkhyānāṃ naiva yuktam asaṃkṣayād iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 1.1 tamaso malasya śakteśca bhagavatsambandhinyā vāmākhyāyā yo 'sāv adhikāro nyagbhāvanavyāpṛtatvaṃ tasya nivṛttervirāmāt yāsau paricyutiḥ kaivalyābhimukhībhāvaḥ tathā coktaṃ śrīmatsvāyambhuve /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 3.0 nanu kimanenātyantāpūrveṇa śaktipātaniścayena sakaladarśanaprasiddhaṃ tāvadidaṃ kaivalyaprāptikāraṇaṃ liṅgatvena kiṃ na niścīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 4.0 kuta ityāha sadyanna muktaye yasmāt puṇyātmakam api karma sat vidyamānaṃ na muktaye nāpavargāya api tu tatpratibandhāyaiva kalpate yat karmakṣayāt tatsāmyād vā śaktipātānusārasamāsāditānugrahāṇām eva kaivalyam //
Rājamārtaṇḍa
RājMār zu YS, 3, 50.1, 1.0 tasyām api viśokāyāṃ siddhau yadā vairāgyam utpadyate yoginas tadā tasmād doṣāṇāṃ rāgādīnāṃ yad bījam avidyā tasyāḥ kṣaye nirmūlane kaivalyam ātyantikī duḥkhanivṛttiḥ //
Tantrasāra
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
Tantrāloka
TĀ, 4, 212.1 atra yāge gato rūḍhiṃ kaivalyamadhigacchati /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 5.0 itthaṃ mahānayoktadṛśā sarvaśāstraprapañcottīrṇatvād avācyaṃ kim api mahopadeśasākṣātkāram ubhayapaṭṭakākārasadasadrūpadvayanivāraṇena nistaraṅgaparavyomasamāveśasarvāveśavivarjitam āsūtritamahāśūnyatāsamāveśam āvedya idānīṃ yugmopasaṃhārāt kaivalyaphalaṃ tanmayatayā upavarṇyate //
Ānandakanda
ĀK, 1, 4, 386.1 jāraṇāyāṃ ca labdhāyāṃ jñānaṃ kaivalyadaṃ bhavet /
ĀK, 1, 20, 72.1 japākhyeyaṃ ca gāyatrī yamikaivalyadāyinī /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 5.1, 10.0 bhūtebhyaḥ kila kaivalyaṃ cittapratyāhṛtis tataḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 62.2 manaso vilaye jāte kaivalyam avaśiṣyate //
Janmamaraṇavicāra
JanMVic, 1, 159.3 jñānasamakālamuktaḥ kaivalyaṃ yāti hataśokaḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 14.2, 3.0 muktiḥ kaivalyanirvāṇaśreyoniḥśreyasāmṛtam ityamaraḥ //
MuA zu RHT, 1, 30.2, 10.0 tadā vṛddho'kṣamaḥ paraṃ manuṣyaḥ muktiṃ kaivalyaṃ katham āpnuyāt na kathamapītyartho vayasyupaplavabhāvāt //
MuA zu RHT, 19, 36.2, 3.0 muktiḥ kaivalyanirvāṇaśreyoniḥśreyasāmṛtam ityamaraḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 95.1 yadeva karma kaivalyaṃ kṛtaṃ tena śubhāśubham /
SkPur (Rkh), Revākhaṇḍa, 232, 16.2 idaṃ brahma nirākāraṃ kaivalyaṃ narmadājalam //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 173.2 pārthabāṇagataprāṇavīrakaivalyarūpadaḥ //