Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Rituals

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8378
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
vrataṃ kaivalyaśamanam akhaṇḍadvādaśīṃ vade / (1.2) Par.?
mārgaśīrṣe site pakṣe gavyāśī samupoṣitaḥ // (1.3) Par.?
dvādaśyāṃ pūjayed viṣṇuṃ dadyānmāsacatuṣṭayam / (2.1) Par.?
pañcavrīhiyutaṃ pātraṃ viprāyedamudāharet // (2.2) Par.?
saptajanmani he viṣṇo yanmayā hi vrataṃ kṛtam / (3.1) Par.?
bhagavaṃstvatprasādena tadakhaṇḍamihāstu me // (3.2) Par.?
yathākhaṇḍaṃ jagatsarvaṃ tvameva puruṣottama / (4.1) Par.?
tathākhilānyakhaṇḍāni vratāni mama santi vai // (4.2) Par.?
saktupātrāṇi caitrādau śrāvaṇādau ghṛtānvitān / (5.1) Par.?
vratakṛd vatapūrṇastu strīputrasvargabhāgbhavet // (5.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'khaṇḍadvādaśīvratakathanaṃ nāmāṣṭādaśottaraśatatamo 'dhyāyaḥ // (6.1) Par.?
Duration=0.025253772735596 secs.