UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5468
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kathamasya pitā daityo hiraṇyākṣaḥ sudāruṇaḥ / (1.2)
Par.?
viṣṇunā sūdito viṣṇur vārāhatvaṃ kathaṃ gataḥ // (1.3)
Par.?
tasya śṛṅgaṃ maheśasya bhūṣaṇatvaṃ kathaṃ gatam / (2.1)
Par.?
etatsarvaṃ viśeṣeṇa sūta vaktumihārhasi // (2.2)
Par.?
hiraṇyakaśiporbhrātā hiraṇyākṣa iti smṛtaḥ / (3.2)
Par.?
purāndhakāsureśasya pitā kālāntakopamaḥ // (3.3)
Par.?
devāñjitvātha daityendro baddhvā ca dharaṇīmimām / (4.1)
Par.?
nītvā rasātalaṃ cakre vandīm indīvaraprabhām // (4.2)
Par.?
tataḥ sabrahmakā devāḥ parimlānamukhaśriyaḥ / (5.1)
Par.?
bādhitāstāḍitā baddhvā hiraṇyākṣeṇa tena vai // (5.2)
Par.?
balinā daityamukhyena krūreṇa sudurātmanā / (6.1)
Par.?
praṇamya śirasā viṣṇuṃ daityakoṭivimardanam // (6.2)
Par.?
sarve vijñāpayāmāsurdharaṇībandhanaṃ hareḥ / (7.1)
Par.?
śrutvaitadbhagavān viṣṇurdharaṇībandhanaṃ hariḥ // (7.2)
Par.?
bhūtvā yajñavarāho 'sau yathā liṅgodbhave tathā / (8.1)
Par.?
daityaiś ca sārdhaṃ daityendraṃ hiraṇyākṣaṃ mahābalam // (8.2)
Par.?
daṃṣṭrāgrakoṭyā hatvainaṃ reje daityāntakṛtprabhuḥ / (9.1)
Par.?
kalpādiṣu yathāpūrvaṃ praviśya ca rasātalam // (9.2)
Par.?
ānīya vasudhāṃ devīmaṅkasthāmakarodbahiḥ / (10.1)
Par.?
tatas tuṣṭāva deveśaṃ devadevaḥ pitāmahaḥ // (10.2)
Par.?
śakrādyaiḥ sahito bhūtvā harṣagadgadayā girā / (11.1)
Par.?
śāśvatāya varāhāya daṃṣṭriṇe daṇḍine namaḥ // (11.2)
Par.?
nārāyaṇāya sarvāya brahmaṇe paramātmane / (12.1)
Par.?
kartre dhartre dharāyāstu hartre devāriṇāṃ svayam / (12.2)
Par.?
kartre netre surendrāṇāṃ śāstre ca sakalasya ca // (12.3)
Par.?
tvamaṣṭamūrtistvamanantamūrtistvamādidevastvamanantaveditaḥ / (13.1)
Par.?
tvayā kṛtaṃ sarvamidaṃ prasīda sureśa lokeśa varāha viṣṇo // (13.2)
Par.?
tathaikadaṃṣṭrāgramukhāgrakoṭibhāgaikabhāgārdhatamena viṣṇo / (14.1)
Par.?
hatāḥ kṣaṇāt kāmada daityamukhyāḥ svadaṃṣṭrakoṭyā saha putrabhṛtyaiḥ // (14.2)
Par.?
tvayoddhṛtā deva dharā dhareśa dharādharākāra dhṛtāgradaṃṣṭre / (15.1)
Par.?
dharādharaiḥ sarvajanaiḥ samudraiḥ surāsuraiḥ sevitacandravaktra // (15.2)
Par.?
tvayaiva deveśa vibho kṛtaś ca jayaḥ surāṇāmasureśvarāṇām / (16.1)
Par.?
aho pradattastu varaḥ prasīda vāgdevatā vārijasaṃbhavāya // (16.2)
Par.?
tava romṇi sakalāmareśvarā nayanadvaye śaśiravī padadvaye / (17.1)
Par.?
nihitā rasātalagatā vasuṃdharā tava pṛṣṭhataḥ sakalatārakādayaḥ // (17.2)
Par.?
jagatāṃ hitāya bhavatā vasuṃdharā bhagavan rasātalapuṭaṃ gatā tadā / (18.1)
Par.?
abaloddhṛtā ca bhagavaṃstavaiva sakalaṃ tvayaiva hi dhṛtaṃ jagadguro // (18.2)
Par.?
iti vākpatirbahuvidhaistavārcanaiḥ praṇipatya viṣṇumamaraiḥ prajāpatiḥ / (19.1)
Par.?
vividhānvarān harimukhāttu labdhavān harinābhivārijadehabhṛt svayam // (19.2)
Par.?
atha tāmuddhṛtāṃ tena dharāṃ devā munīśvarāḥ / (20.1)
Par.?
mūrdhnyāropya namaścakruś cakriṇaḥ saṃnidhau tadā // (20.2)
Par.?
anenaiva varāheṇa coddhṛtāsi varaprade / (21.1)
Par.?
kṛṣṇenākliṣṭakāryeṇa śatahastena viṣṇunā // (21.2)
Par.?
dharaṇi tvaṃ mahābhoge bhūmistvaṃ dhenuravyaye / (22.1)
Par.?
lokānāṃ dhāriṇī tvaṃ hi mṛttike hara pātakam // (22.2)
Par.?
manasā karmaṇā vācā varade vārijekṣaṇe / (23.1)
Par.?
tvayā hatena pāpena jīvāmastvatprasādataḥ // (23.2)
Par.?
ityuktā sā tadā devī dharā devair athābravīt / (24.1)
Par.?
varāhadaṃṣṭrābhinnāyāṃ dharāyāṃ mṛttikāṃ dvijāḥ // (24.2)
Par.?
mantreṇānena yo bibhrat mūrdhni pāpātpramucyate / (25.1)
Par.?
āyuṣmān balavān dhanyaḥ putrapautrasamanvitaḥ // (25.2)
Par.?
kramādbhuvi divaṃ prāpya karmānte modate suraiḥ / (26.1) Par.?
atha deve gate tyaktvā varāhe kṣīrasāgaram // (26.2)
Par.?
vārāharūpamanaghaṃ cacāla ca dharā punaḥ / (27.1)
Par.?
tasya daṃṣṭrābharākrāntā devadevasya dhīmataḥ // (27.2)
Par.?
yadṛcchayā bhavaḥ paśyan jagāma jagadīśvaraḥ / (28.1)
Par.?
daṃṣṭrāṃ jagrāha dṛṣṭvā tāṃ bhūṣaṇārthamathātmanaḥ // (28.2)
Par.?
dadhāra ca mahādevaḥ kūrcānte vai mahorasi / (29.1)
Par.?
devāś ca tuṣṭuvuḥ sendrā devadevasya vaibhavam // (29.2)
Par.?
dharā pratiṣṭhitā hyevaṃ devadevena līlayā / (30.1)
Par.?
bhūtānāṃ saṃplave cāpi viṣṇoścaiva kalevaram // (30.2)
Par.?
brahmaṇaś ca tathānyeṣāṃ devānāmapi līlayā / (31.1)
Par.?
vibhuraṅgavibhāgena bhūṣito na yadi prabhuḥ // (31.2)
Par.?
kathaṃ vimuktirviprāṇāṃ tasmāddaṃṣṭrī maheśvaraḥ // (32.1)
Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge varāhaprādurbhāvo nāma caturnavatitamo 'dhyāyaḥ // (33.1)
Par.?
Duration=0.19830393791199 secs.