Occurrences

Aitareyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Tantrāloka
Dhanurveda
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 2, 24, 8.0 sarasvatīvān bhāratīvān iti vāg eva sarasvatī prāṇo bharataḥ //
AB, 8, 23, 1.0 etena ha vā aindreṇa mahābhiṣekeṇa dīrghatamā māmateyo bharataṃ dauḥṣantim abhiṣiṣeca tasmād u bharato dauḥṣantiḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvair u ca medhyair īje //
AB, 8, 23, 3.2 maṣṇāre bharato 'dadācchatam badvāni sapta ca //
AB, 8, 23, 5.1 aṣṭāsaptatim bharato dauḥṣantir yamunām anu /
Kauśikasūtra
KauśS, 9, 3, 6.2 mā no ruroḥ śucadvidaḥ śivo no astu bharato rarāṇaḥ /
Kauṣītakibrāhmaṇa
KauṣB, 3, 3, 2.0 agnir vai bharataḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 2, 2.2 brahma hyagnis tasmādāha brāhmaṇeti bhāratetyeṣa hi devebhyo havyaṃ bharati tasmādbharato 'gnir ityāhur eṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bhārateti //
ŚBM, 1, 5, 1, 8.2 eṣa hi devebhyo havyam bharati tasmādbharato 'gnirityāhureṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bharatavaditi //
ŚBM, 6, 8, 1, 14.2 prajāpatir vai bharataḥ /
ŚBM, 13, 5, 4, 11.0 etadviṣṇoḥ krāntam tena haitena bharato dauḥṣantirīje teneṣṭvemām vyaṣṭim vyānaśe yeyam bharatānāṃ tad etad gāthayābhigītam aṣṭāsaptatim bharato dauḥṣantir yamunām anu gaṅgāyām vṛtraghne 'badhnāt pañcapañcāśataṃ hayān iti //
ŚBM, 13, 5, 4, 11.0 etadviṣṇoḥ krāntam tena haitena bharato dauḥṣantirīje teneṣṭvemām vyaṣṭim vyānaśe yeyam bharatānāṃ tad etad gāthayābhigītam aṣṭāsaptatim bharato dauḥṣantir yamunām anu gaṅgāyām vṛtraghne 'badhnāt pañcapañcāśataṃ hayān iti //
ŚBM, 13, 5, 4, 21.0 tadetadgāthayābhigītaṃ śatānīkaḥ samantāsu medhyaṃ sātrājito hayam ādatta yajñaṃ kāśīnām bharataḥ satvatāmiveti //
Ṛgveda
ṚV, 6, 16, 4.1 tvām īᄆe adha dvitā bharato vājibhiḥ śunam /
Mahābhārata
MBh, 1, 2, 77.4 śakuntalāyāṃ duṣyantād bharataścāpi jajñivān /
MBh, 1, 69, 33.2 tasmād bhavatvayaṃ nāmnā bharato nāma te sutaḥ /
MBh, 1, 69, 44.4 kāladharmaṃ sa bharatastato rājyam avāptavān /
MBh, 1, 69, 44.8 dauḥṣantir bharato rājyaṃ yathānyāyam avāpa saḥ //
MBh, 1, 69, 48.3 yasmin sahasraṃ padmānāṃ kaṇvāya bharato dadau //
MBh, 1, 89, 1.7 saṃbabhūva yathā rājā bharato dvijasattama //
MBh, 1, 89, 16.1 duḥṣantād bharato jajñe vidvāñ śākuntalo nṛpaḥ /
MBh, 1, 89, 16.3 śakuntalāyāṃ bharato dauḥṣantir abhavat sutaḥ /
MBh, 1, 89, 16.7 dauḥṣantir bharato yajñair īje śākuntalo nṛpaḥ //
MBh, 1, 89, 17.1 bharatas tisṛṣu strīṣu nava putrān ajījanat /
MBh, 1, 89, 18.1 tato mahadbhiḥ kratubhir ījāno bharatastadā /
MBh, 1, 89, 55.5 iṣṭavān sa mahārāja dauḥṣantir bharataḥ purā /
MBh, 1, 89, 55.13 punaḥ sahasraṃ padmānāṃ kaṇvāya bharato dadau /
MBh, 1, 90, 29.2 tasyām asya jajñe bharataḥ /
MBh, 2, 8, 11.1 bharatastathā surathaḥ sunītho naiṣadho nalaḥ /
MBh, 2, 8, 11.2 bharataḥ surathaścaiva tathā rājā taporathaḥ /
MBh, 2, 14, 11.2 kārtavīryastapoyogād balāt tu bharato vibhuḥ /
MBh, 3, 88, 7.1 tatraiva bharato rājā cakravartī mahāyaśāḥ /
MBh, 3, 129, 15.1 atraiva bharato rājā medhyam aśvam avāsṛjat /
MBh, 3, 209, 6.2 bharato nāmataḥ so 'gnir dvitīyaḥ śaṃyutaḥ sutaḥ //
MBh, 3, 209, 7.1 tisraḥ kanyā bhavantyanyā yāsāṃ sa bharataḥ patiḥ /
MBh, 3, 209, 7.2 bharatas tu sutas tasya bharatyekā ca putrikā //
MBh, 3, 209, 8.1 bharato bharatasyāgneḥ pāvakas tu prajāpateḥ /
MBh, 3, 211, 1.2 gurubhir niyamair yukto bharato nāma pāvakaḥ /
MBh, 3, 211, 1.4 bharatyeṣa prajāḥ sarvās tato bharata ucyate //
MBh, 3, 212, 6.1 dahan mṛtāni bhūtāni tasyāgnir bharato 'bhavat /
MBh, 3, 243, 5.1 yayātir nahuṣaś cāpi māndhātā bharatas tathā /
MBh, 3, 258, 7.2 rāmalakṣmaṇaśatrughnā bharataś ca mahābalaḥ //
MBh, 3, 261, 25.2 bharatas tad avāpnotu vanaṃ gacchatu rāghavaḥ //
MBh, 3, 275, 64.1 tasmai tad bharato rājyam āgatāyābhisatkṛtam /
MBh, 12, 29, 42.2 iṣṭavān sa mahātejā dauḥṣantir bharataḥ purā //
MBh, 12, 29, 44.2 sahasraṃ yatra padmānāṃ kaṇvāya bharato dadau //
MBh, 12, 160, 74.1 bharataścāpi dauḥṣantir lebhe bhūmiśayād asim /
MBh, 13, 75, 26.1 purūravā bharataścakravartī yasyānvaye bhāratāḥ sarva eva /
MBh, 13, 151, 42.2 duḥṣanto bharataścaiva cakravartī mahāyaśāḥ //
MBh, 14, 3, 10.1 yathā ca bharato rājā dauḥṣantiḥ pṛthivīpatiḥ /
MBh, 18, 3, 25.2 dauḥṣantir yatra bharatastatra tvaṃ vihariṣyasi //
Rāmāyaṇa
Rām, Bā, 1, 29.1 mṛte tu tasmin bharato vasiṣṭhapramukhair dvijaiḥ /
Rām, Bā, 17, 8.1 bharato nāma kaikeyyāṃ jajñe satyaparākramaḥ /
Rām, Bā, 69, 24.1 yaśasvī dhruvasaṃdhes tu bharato nāma nāmataḥ /
Rām, Ay, 1, 3.1 śrutvā daśarathasyaitad bharataḥ kekayīsutaḥ /
Rām, Ay, 4, 25.1 viproṣitaś ca bharato yāvad eva purād itaḥ /
Rām, Ay, 4, 26.1 kāmaṃ khalu satāṃ vṛtte bhrātā te bharataḥ sthitaḥ /
Rām, Ay, 8, 9.1 bharataś cāpi rāmasya dhruvaṃ varṣaśatāt param /
Rām, Ay, 8, 13.2 rājavaṃśāt tu bharataḥ kaikeyi parihāsyate //
Rām, Ay, 8, 19.1 bāla eva hi mātulyaṃ bharato nāyitas tvayā /
Rām, Ay, 8, 23.2 yadi ced bharato dharmāt pitryaṃ rājyam avāpsyati //
Rām, Ay, 8, 27.1 yadā hi rāmaḥ pṛthivīm avāpsyati dhruvaṃ pranaṣṭo bharato bhaviṣyati /
Rām, Ay, 9, 3.2 bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃcana //
Rām, Ay, 9, 5.2 yathā te bharato rājyaṃ putraḥ prāpsyati kevalam //
Rām, Ay, 9, 7.2 bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃcana //
Rām, Ay, 9, 23.2 bharataḥ kriyatāṃ rājā pṛthivyāṃ pārthivarṣabhaḥ //
Rām, Ay, 9, 24.2 bharataś ca hatāmitras tava rājā bhaviṣyati //
Rām, Ay, 9, 45.2 vanaṃ tu rāghave prāpte bharataḥ prāpsyati kṣitim //
Rām, Ay, 10, 27.2 anenaivābhiṣekeṇa bharato me 'bhiṣicyatām //
Rām, Ay, 10, 29.1 bharato bhajatām adya yauvarājyam akaṇṭakam /
Rām, Ay, 16, 26.1 bharataḥ kosalapure praśāstu vasudhām imām /
Rām, Ay, 16, 52.1 bharataḥ pālayed rājyaṃ śuśrūṣec ca pitur yathā /
Rām, Ay, 21, 18.1 bharataś cāpi dharmātmā sarvabhūtapriyaṃvadaḥ /
Rām, Ay, 23, 22.2 pitrā me bharataś cāpi yauvarājye niyojitaḥ /
Rām, Ay, 28, 6.1 tavaiva tejasā vīra bharataḥ pūjayiṣyati /
Rām, Ay, 31, 34.1 mayā nisṛṣṭāṃ bharato mahīm imāṃ saśailakhaṇḍāṃ sapurāṃ sakānanām /
Rām, Ay, 32, 8.1 bharataś ca mahābāhur ayodhyāṃ pālayiṣyati /
Rām, Ay, 32, 10.3 nirāsvādyatamaṃ śūnyaṃ bharato nābhipatsyate //
Rām, Ay, 37, 9.1 bharataś cet pratītaḥ syād rājyaṃ prāpyedam avyayam /
Rām, Ay, 41, 5.1 bharataḥ khalu dharmātmā pitaraṃ mātaraṃ ca me /
Rām, Ay, 46, 25.2 āgataś cāpi bharataḥ sthāpyo nṛpamate pade //
Rām, Ay, 46, 27.1 bharataś cāpi vaktavyo yathā rājani vartase /
Rām, Ay, 47, 11.1 sukhī bata sabhāryaś ca bharataḥ kekayīsutaḥ /
Rām, Ay, 52, 15.1 bharataḥ kuśalaṃ vācyo vācyo madvacanena ca /
Rām, Ay, 62, 2.2 bharato vasati bhrātrā śatrughnena samanvitaḥ //
Rām, Ay, 62, 6.2 tyaktaśokair idaṃ vācyaḥ śāsanād bharato mama //
Rām, Ay, 63, 5.1 sa tair mahātmā bharataḥ sakhibhiḥ priyavādibhiḥ /
Rām, Ay, 63, 7.1 evaṃ bruvāṇaṃ suhṛdaṃ bharataḥ pratyuvāca ha /
Rām, Ay, 64, 5.2 dūtān uvāca bharataḥ kāmaiḥ sampratipūjya tān //
Rām, Ay, 64, 11.1 bharataś cāpi tān dūtān evam ukto 'bhyabhāṣata /
Rām, Ay, 64, 12.1 evam uktvā tu tān dūtān bharataḥ pārthivātmajaḥ /
Rām, Ay, 64, 22.2 ratham āruhya bharataḥ śatrughnasahito yayau //
Rām, Ay, 64, 24.1 balena gupto bharato mahātmā sahāryakasyātmasamair amātyaiḥ /
Rām, Ay, 65, 9.2 anujñāpyātha bharato vāhinīṃ tvarito yayau //
Rām, Ay, 65, 12.2 bharataḥ kṣipram āgacchat supariśrāntavāhanaḥ //
Rām, Ay, 65, 26.1 ity evam uktvā bharataḥ sūtaṃ taṃ dīnamānasaḥ /
Rām, Ay, 66, 1.2 jagāma bharato draṣṭuṃ mātaraṃ mātur ālaye //
Rām, Ay, 66, 3.2 bharataḥ prekṣya jagrāha jananyāś caraṇau śubhau //
Rām, Ay, 66, 7.2 ācaṣṭa bharataḥ sarvaṃ mātre rājīvalocanaḥ //
Rām, Ay, 66, 15.1 tac chrutvā bharato vākyaṃ dharmābhijanavāñśuciḥ /
Rām, Ay, 66, 36.1 tac chrutvā bharatas trasto bhrātuś cāritraśaṅkayā /
Rām, Ay, 67, 1.2 bharato duḥkhasaṃtapta idaṃ vacanam abravīt //
Rām, Ay, 67, 15.1 ity evam uktvā bharato mahātmā priyetarair vākyagaṇais tudaṃs tām /
Rām, Ay, 68, 1.1 tāṃ tathā garhayitvā tu mātaraṃ bharatas tadā /
Rām, Ay, 69, 2.1 āgataḥ krūrakāryāyāḥ kaikeyyā bharataḥ sutaḥ /
Rām, Ay, 69, 3.2 pratasthe bharato yatra vepamānā vicetanā //
Rām, Ay, 69, 4.2 pratasthe bharato yatra kausalyāyā niveśanam //
Rām, Ay, 69, 12.1 evaṃ vilapamānāṃ tāṃ bharataḥ prāñjalis tadā /
Rām, Ay, 70, 3.1 vasiṣṭhasya vacaḥ śrutvā bharato dhāraṇāṃ gataḥ /
Rām, Ay, 70, 12.1 tatheti bharato vākyaṃ vasiṣṭhasyābhipūjya tat /
Rām, Ay, 71, 4.2 vilalāpa mahābāhur bharataḥ śokamūrchitaḥ //
Rām, Ay, 72, 20.1 tāṃ prekṣya bharataḥ kruddhaṃ śatrughnam idam abravīt /
Rām, Ay, 73, 6.2 bharatas taṃ janaṃ sarvaṃ pratyuvāca dhṛtavrataḥ //
Rām, Ay, 75, 4.1 tataḥ prabuddho bharatas taṃ ghoṣaṃ saṃnivartya ca /
Rām, Ay, 76, 1.1 tām āryagaṇasampūrṇāṃ bharataḥ pragrahāṃ sabhām /
Rām, Ay, 76, 8.1 tac chrutvā bharato vākyaṃ śokenābhipariplutaḥ /
Rām, Ay, 76, 19.1 evam uktvā tu dharmātmā bharato bhrātṛvatsalaḥ /
Rām, Ay, 76, 25.1 sajjaṃ tu tad balaṃ dṛṣṭvā bharato gurusaṃnidhau /
Rām, Ay, 76, 27.2 guruṃ mahāraṇyagataṃ yaśasvinaṃ prasādayiṣyan bharato 'bravīt tadā //
Rām, Ay, 77, 1.2 prayayau bharataḥ śīghraṃ rāmadarśanakāṅkṣayā //
Rām, Ay, 77, 19.2 bharataḥ sacivān sarvān abravīd vākyakovidaḥ //
Rām, Ay, 77, 23.2 uvāsa rāmasya tadā mahātmano vicintayāno bharato nivartanam //
Rām, Ay, 78, 4.2 bharataḥ kaikeyīputro hantuṃ samadhigacchati //
Rām, Ay, 78, 8.1 yadā tuṣṭas tu bharato rāmasyeha bhaviṣyati /
Rām, Ay, 78, 13.1 etat tu vacanaṃ śrutvā sumantrād bharataḥ śubham /
Rām, Ay, 79, 1.1 evam uktas tu bharato niṣādādhipatiṃ guham /
Rām, Ay, 79, 3.2 abravīd bharataḥ śrīmān niṣādādhipatiṃ punaḥ //
Rām, Ay, 79, 8.2 bharataḥ ślakṣṇayā vācā guhaṃ vacanam abravīt //
Rām, Ay, 79, 21.1 guhena sārdhaṃ bharataḥ samāgato mahānubhāvaḥ sajanaḥ samāhitaḥ /
Rām, Ay, 81, 1.1 guhasya vacanaṃ śrutvā bharato bhṛśam apriyam /
Rām, Ay, 82, 1.1 tac chrutvā nipuṇaṃ sarvaṃ bharataḥ saha mantribhiḥ /
Rām, Ay, 83, 1.2 bharataḥ kālyam utthāya śatrughnam idam abravīt //
Rām, Ay, 83, 6.2 rāmasyānuvaśo vākyaṃ bharato 'pīdam abravīt //
Rām, Ay, 83, 13.1 tām āruroha bharataḥ śatrughnaś ca mahābalaḥ /
Rām, Ay, 83, 22.2 draṣṭuṃ bharadvājam ṛṣipravaryam ṛtvigvṛtaḥ san bharataḥ pratasthe //
Rām, Ay, 84, 8.1 vasiṣṭho bharataś cainaṃ papracchatur anāmayam /
Rām, Ay, 84, 14.1 evam ukto bharadvājaṃ bharataḥ pratyuvāca ha /
Rām, Ay, 84, 22.1 tatas tathety evam udāradarśanaḥ pratītarūpo bharato 'bravīd vacaḥ /
Rām, Ay, 85, 2.1 abravīd bharatas tv enaṃ nanv idaṃ bhavatā kṛtam /
Rām, Ay, 85, 6.1 bharataḥ pratyuvācedaṃ prāñjalis taṃ tapodhanam /
Rām, Ay, 85, 9.2 tathā tu cakre bharataḥ senāyāḥ samupāgamam //
Rām, Ay, 85, 33.2 veśma tad ratnasampūrṇaṃ bharataḥ kaikayīsutaḥ //
Rām, Ay, 85, 35.2 bharato mantribhiḥ sārdham abhyavartata rājavat //
Rām, Ay, 86, 1.1 tatas tāṃ rajanīm uṣya bharataḥ saparicchadaḥ /
Rām, Ay, 86, 4.1 tam uvācāñjaliṃ kṛtvā bharato 'bhipraṇamya ca /
Rām, Ay, 86, 19.1 evam uktas tu bharato bharadvājena dhārmikaḥ /
Rām, Ay, 86, 29.2 āmantrya bharataḥ sainyaṃ yujyatām ity acodayat //
Rām, Ay, 86, 34.2 āsthāya prayayau śrīmān bharataḥ saparicchadaḥ //
Rām, Ay, 87, 6.2 uvāca bharataḥ śrīmān vasiṣṭhaṃ mantriṇāṃ varam //
Rām, Ay, 87, 24.1 tac chrutvā bharatas teṣāṃ vacanaṃ sādhusaṃmatam /
Rām, Ay, 87, 26.2 bharato yatra dhūmāgraṃ tatra dṛṣṭiṃ samādadhāt //
Rām, Ay, 90, 13.2 āvāṃ hantuṃ samabhyeti kaikeyyā bharataḥ sutaḥ //
Rām, Ay, 90, 18.2 samprāpto 'yam arir vīra bharato vadhya eva me //
Rām, Ay, 91, 3.1 prāptakālaṃ yad eṣo 'smān bharato draṣṭum icchati /
Rām, Ay, 91, 5.1 na hi te niṣṭhuraṃ vācyo bharato nāpriyaṃ vacaḥ /
Rām, Ay, 91, 8.1 ucyamāno hi bharato mayā lakṣmaṇa tattvataḥ /
Rām, Ay, 92, 2.2 bharato bhrātaraṃ vākyaṃ śatrughnam idam abravīt //
Rām, Ay, 92, 11.1 evam uktvā mahātejā bharataḥ puruṣarṣabhaḥ /
Rām, Ay, 92, 14.1 taṃ dṛṣṭvā bharataḥ śrīmān mumoda sahabāndhavaḥ /
Rām, Ay, 93, 1.1 niviṣṭāyāṃ tu senāyām utsuko bharatas tadā /
Rām, Ay, 93, 4.1 gacchann evātha bharatas tāpasālayasaṃsthitām /
Rām, Ay, 93, 5.1 śālāyās tv agratas tasyā dadarśa bharatas tadā /
Rām, Ay, 93, 7.1 gacchan eva mahābāhur dyutimān bharatas tadā /
Rām, Ay, 93, 23.2 dadarśa bharatas tatra puṇyāṃ rāmaniveśane //
Rām, Ay, 93, 24.1 nirīkṣya sa muhūrtaṃ tu dadarśa bharato gurum /
Rām, Ay, 93, 28.1 taṃ dṛṣṭvā bharataḥ śrīmān duḥkhamohapariplutaḥ /
Rām, Ay, 93, 28.2 abhyadhāvata dharmātmā bharataḥ kaikayīsutaḥ //
Rām, Ay, 93, 36.2 pādāv aprāpya rāmasya papāta bharato rudan //
Rām, Ay, 93, 37.1 duḥkhābhitapto bharato rājaputro mahābalaḥ /
Rām, Ay, 95, 1.1 rāmasya vacanaṃ śrutvā bharataḥ pratyuvāca ha /
Rām, Ay, 95, 19.2 bharato duḥkham ācaṣṭe svargataṃ pṛthivīpatim //
Rām, Ay, 95, 35.2 abruvaṃś cāpi rāmeṇa bharataḥ saṃgato dhruvam /
Rām, Ay, 96, 26.2 janena dharmajñatamena dharmavān upopaviṣṭo bharatas tadāgrajam //
Rām, Ay, 96, 27.2 śriyā jvalantaṃ bharataḥ kṛtāñjalir yathā mahendraḥ prayataḥ prajāpatim //
Rām, Ay, 96, 28.1 kim eṣa vākyaṃ bharato 'dya rāghavaṃ praṇamya satkṛtya ca sādhu vakṣyati /
Rām, Ay, 96, 29.1 sa rāghavaḥ satyadhṛtiśca lakṣmaṇo mahānubhāvo bharataś ca dhārmikaḥ /
Rām, Ay, 97, 14.2 rāmasya śirasā pādau jagrāha bharataḥ punaḥ //
Rām, Ay, 98, 3.2 bharatas tu suhṛnmadhye rāmaṃ vacanam abravīt //
Rām, Ay, 98, 40.2 uvāca bharataś citraṃ dhārmiko dhārmikaṃ vacaḥ //
Rām, Ay, 102, 13.2 yaśasvī dhruvasaṃdhes tu bharato ripusūdanaḥ //
Rām, Ay, 103, 12.1 evam uktas tu rāmeṇa bharataḥ pratyanantaram /
Rām, Ay, 103, 19.1 āsīnas tv eva bharataḥ paurajānapadaṃ janam /
Rām, Ay, 103, 24.1 athotthāya jalaṃ spṛṣṭvā bharato vākyam abravīt /
Rām, Ay, 104, 9.1 srastagātras tu bharataḥ sa vācā sajjamānayā /
Rām, Ay, 104, 14.1 ity uktvā nyapatad bhrātuḥ pādayor bharatas tadā /
Rām, Ay, 104, 20.1 evaṃ bruvāṇaṃ bharataḥ kausalyāsutam abravīt /
Rām, Ay, 104, 23.1 sa pāduke te bharataḥ pratāpavān svalaṃkṛte samparigṛhya dharmavit /
Rām, Ay, 105, 1.1 tataḥ śirasi kṛtvā tu pāduke bharatas tadā /
Rām, Ay, 105, 4.2 prayayau tasya pārśvena sasainyo bharatas tadā //
Rām, Ay, 105, 5.1 adūrāc citrakūṭasya dadarśa bharatas tadā /
Rām, Ay, 105, 8.1 evam uktas tu bharato bharadvājena dhīmatā /
Rām, Ay, 105, 8.2 pratyuvāca bharadvājaṃ bharato dharmavatsalaḥ //
Rām, Ay, 105, 19.2 bharatas tu yayau śrīmān ayodhyāṃ saha mantribhiḥ //
Rām, Ay, 105, 23.2 bharato duḥkhasaṃtaptaḥ sārathiṃ cedam abravīt //
Rām, Ay, 106, 1.2 ayodhyāṃ bharataḥ kṣipraṃ praviveśa mahāyaśāḥ //
Rām, Ay, 106, 19.1 bharatas tu rathasthaḥ sañ śrīmān daśarathātmajaḥ /
Rām, Ay, 107, 1.2 bharataḥ śokasaṃtapto gurūn idam athābravīt //
Rām, Ay, 107, 12.1 rathasthaḥ sa tu dharmātmā bharato bhrātṛvatsalaḥ /
Rām, Ay, 107, 13.1 tatas tu bharataḥ kṣipraṃ nandigrāmaṃ praviśya saḥ /
Rām, Ay, 107, 19.1 evaṃ tu vilapan dīno bharataḥ sa mahāyaśāḥ /
Rām, Ay, 107, 20.2 nandigrāme 'vasad vīraḥ sasainyo bharatas tadā //
Rām, Ay, 107, 21.1 rāmāgamanam ākāṅkṣan bharato bhrātṛvatsalaḥ /
Rām, Ay, 107, 22.2 bharataḥ śāsanaṃ sarvaṃ pādukābhyāṃ nyavedayat //
Rām, Ay, 109, 2.1 iha me bharato dṛṣṭo mātaraś ca sanāgarāḥ /
Rām, Ār, 15, 25.2 tapaś carati dharmātmā tvadbhaktyā bharataḥ pure //
Rām, Ār, 15, 33.1 bhartā daśaratho yasyāḥ sādhuś ca bharataḥ sutaḥ /
Rām, Ki, 18, 7.1 tāṃ pālayati dharmātmā bharataḥ satyavāg ṛjuḥ /
Rām, Ki, 18, 23.1 bharatas tu mahīpālo vayaṃ tv ādeśavartinaḥ /
Rām, Ki, 18, 24.2 bharataḥ kāmavṛttānāṃ nigrahe paryavasthitaḥ //
Rām, Ki, 27, 35.2 āṣāḍhīm abhyupagato bharataḥ kosalādhipaḥ //
Rām, Su, 11, 26.1 vinaṣṭau bhrātarau śrutvā bharato 'pi mariṣyati /
Rām, Su, 34, 23.1 kaccid akṣauhiṇīṃ bhīmāṃ bharato bhrātṛvatsalaḥ /
Rām, Su, 53, 14.1 etad eva vacaḥ śrutvā bharato bhrātṛvatsalaḥ /
Rām, Yu, 112, 2.3 kaccicca yukto bharato jīvantyapi ca mātaraḥ //
Rām, Yu, 112, 4.1 paṅkadigdhastu bharato jaṭilastvāṃ pratīkṣate /
Rām, Yu, 113, 7.1 bharatastu tvayā vācyaḥ kuśalaṃ vacanānmama /
Rām, Yu, 113, 13.1 etacchrutvā yamākāraṃ bhajate bharatastataḥ /
Rām, Yu, 113, 37.1 evam ukto hanumatā bharataḥ kaikayīsutaḥ /
Rām, Yu, 113, 38.2 hanūmantam uvācedaṃ bharataḥ priyavādinam //
Rām, Yu, 113, 39.2 siṣeca bharataḥ śrīmān vipulair aśrubindubhiḥ //
Rām, Yu, 114, 46.1 tataḥ sa satyaṃ hanumadvaco mahan niśamya hṛṣṭo bharataḥ kṛtāñjaliḥ /
Rām, Yu, 115, 1.1 śrutvā tu param ānandaṃ bharataḥ satyavikramaḥ /
Rām, Yu, 115, 13.1 mālyamodakahastaiśca mantribhir bharato vṛtaḥ /
Rām, Yu, 115, 17.1 samīkṣya bharato vākyam uvāca pavanātmajam /
Rām, Yu, 115, 28.1 prāñjalir bharato bhūtvā prahṛṣṭo rāghavonmukhaḥ /
Rām, Yu, 115, 30.1 tato vimānāgragataṃ bharato bhrātaraṃ tadā /
Rām, Yu, 115, 31.1 āropito vimānaṃ tad bharataḥ satyavikramaḥ /
Rām, Yu, 115, 33.2 abhyavādayata prīto bharato nāma cābravīt //
Rām, Yu, 115, 36.1 vibhīṣaṇaṃ ca bharataḥ sāntvayan vākyam abravīt /
Rām, Yu, 115, 42.1 pāduke te tu rāmasya gṛhītvā bharataḥ svayam /
Rām, Yu, 115, 43.1 abravīcca tadā rāmaṃ bharataḥ sa kṛtāñjaliḥ /
Rām, Yu, 116, 1.2 babhāṣe bharato jyeṣṭhaṃ rāmaṃ satyaparākramam //
Rām, Yu, 116, 25.1 jagrāha bharato raśmīñ śatrughnaś chatram ādade /
Rām, Yu, 116, 42.1 tasya tadvacanaṃ śrutvā bharataḥ satyavikramaḥ /
Rām, Utt, 38, 9.1 bharato lakṣmaṇaścaiva śatrughnaśca mahārathaḥ /
Rām, Utt, 40, 12.2 bharataḥ prāñjalir vākyam uvāca raghunandanam //
Rām, Utt, 43, 7.1 bharatastu vacaḥ śrutvā dvāḥsthād rāmasamīritam /
Rām, Utt, 43, 9.2 gato hi lakṣmaṇaḥ pūrvaṃ bharataśca mahāyaśāḥ //
Rām, Utt, 54, 9.1 rāghaveṇaivam uktastu bharato vākyam abravīt /
Rām, Utt, 74, 8.2 bharataḥ prāñjalir bhūtvā vākyam etad uvāca ha //
Rām, Utt, 79, 1.2 lakṣmaṇo bharataścaiva śrutvā paramavismitau //
Rām, Utt, 80, 1.1 śrutvā kimpuruṣotpattiṃ lakṣmaṇo bharatastadā /
Rām, Utt, 81, 1.2 uvāca lakṣmaṇo bhūyo bharataśca mahāyaśāḥ //
Rām, Utt, 82, 16.2 agrato bharataḥ kṛtvā gacchatvagre mahāmatiḥ //
Rām, Utt, 82, 19.2 agrato bharataḥ kṛtvā gacchatvagre mahāmatiḥ //
Rām, Utt, 83, 6.2 bharataḥ saṃdadāvāśu śatrughnasahitastadā //
Rām, Utt, 90, 20.2 bharataḥ saha sainyena kumārābhyāṃ ca niryayau //
Rām, Utt, 91, 3.1 bharataśca yudhājicca sametau laghuvikramau /
Rām, Utt, 91, 6.2 saṃvartaṃ nāma bharato gandharveṣvabhyayojayat //
Rām, Utt, 91, 9.1 hateṣu teṣu vīreṣu bharataḥ kaikayīsutaḥ /
Rām, Utt, 91, 14.2 niveśya pañcabhir varṣair bharato rāghavānujaḥ /
Rām, Utt, 91, 15.2 rāghavaṃ bharataḥ śrīmān brahmāṇam iva vāsavaḥ //
Rām, Utt, 92, 5.1 tathoktavati rāme tu bharataḥ pratyuvāca ha /
Rām, Utt, 92, 10.1 tato rāmaḥ parāṃ prītiṃ bharato lakṣmaṇastathā /
Rām, Utt, 92, 12.2 candraketostu bharataḥ pārṣṇigrāho babhūva ha //
Rām, Utt, 92, 14.1 bharato 'pi tathaivoṣya saṃvatsaram athādhikam /
Rām, Utt, 97, 5.1 bharataśca visaṃjño 'bhūcchrutvā rāmasya bhāṣitam /
Rām, Utt, 99, 11.1 sāntaḥpuraśca bharataḥ śatrughnasahito yayau /
Agnipurāṇa
AgniPur, 5, 5.1 kaikeyyāṃ bharataḥ putraḥ sumitrāyāṃ ca lakṣmaṇaḥ /
AgniPur, 5, 14.3 ayodhyāṃ bharato 'bhyāgāt saśatrughno yudhājitaḥ //
AgniPur, 6, 10.2 uvāca me yathā rāmas tathā me bharataḥ sutaḥ //
AgniPur, 6, 11.1 upāyaṃ tu na paśyāmi bharato yena rājyabhāk /
AgniPur, 6, 21.2 sambhārair ebhiradyaiva bharato 'trābhiṣecyatām //
AgniPur, 6, 25.1 yā tvaṃ bhāryā kālarātrī bharato nedṛśaḥ sutaḥ /
AgniPur, 6, 27.1 tvayā vane tu vastavyaṃ kaikeyībharato nṛpaḥ /
AgniPur, 6, 43.1 narā nāryo 'tha rurudur ānīto bharatastadā /
AgniPur, 6, 49.2 rāmokto bharataścāyān nandigrāme sthito balī //
AgniPur, 11, 7.1 abhūt pūrmathurā kācit rāmokto bharato 'vadhīt /
AgniPur, 11, 9.1 bharato 'gāt saśatrughno rāghavaṃ pūjayan sthitaḥ /
AgniPur, 13, 3.2 tataḥ purustasya vaṃśe bharato 'tha nṛpaḥ kuruḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 182.1 bharato nāma rājāsīt trivargāntaparāyaṇaḥ /
Harivaṃśa
HV, 23, 48.1 duḥṣantasya tu dāyādo bharato nāma vīryavān /
HV, 23, 49.2 śakuntalāyāṃ bharato yasya nāmnā stha bhāratāḥ //
Kāvyālaṃkāra
KāvyAl, 5, 59.1 bharatastvaṃ dilīpastvaṃ tvamevailaḥ purūravāḥ /
Kūrmapurāṇa
KūPur, 1, 20, 18.1 bharato lakṣmaṇaścaiva śatrughnaśca mahābalaḥ /
KūPur, 1, 38, 35.1 ṛṣabhād bharato jajñe vīraḥ putraśatāgrajaḥ /
Liṅgapurāṇa
LiPur, 1, 47, 20.2 ṛṣabhādbharato jajñe vīraḥ putraśatāgrajaḥ //
LiPur, 1, 47, 25.1 babhūva tasmiṃstadrājyaṃ bharataḥ saṃnyaveśayat /
LiPur, 1, 66, 35.2 bharato lakṣmaṇaścaiva śatrughnaś ca mahābalaḥ //
LiPur, 2, 5, 147.2 tatra me dakṣiṇo bāhur bharato nāma vai bhavet //
Matsyapurāṇa
MPur, 24, 30.2 śaśāpa bharataḥ krodhādviyogādasya bhūtale //
MPur, 48, 2.1 karaṃdhamastu traisārir bharatastasya cātmajaḥ /
MPur, 49, 11.2 śakuntalāyāṃ bharato yasya nāmnā ca bhāratāḥ //
MPur, 49, 27.1 tasminkāle tu bharato bahubhir ṛtubhirvibhuḥ /
MPur, 49, 31.1 bharatastu bharadvājaṃ putraṃ prāpya vibhur bravīt /
MPur, 49, 34.1 tato jāte hi vitathe bharataśca divaṃ yayau /
MPur, 51, 8.1 brahmaudanāgnis tatputro bharato nāma viśrutaḥ /
MPur, 114, 5.3 bharaṇātprajanāccaiva manurbharata ucyate //
Nāṭyaśāstra
NāṭŚ, 1, 6.1 teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato muniḥ /
NāṭŚ, 2, 4.1 teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato 'bravīt /
NāṭŚ, 6, 4.1 teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato muniḥ /
Viṣṇupurāṇa
ViPur, 2, 1, 27.1 ṛṣabhād bharato jajñe jyeṣṭhaḥ putraśatasya saḥ /
ViPur, 2, 1, 33.1 putrasaṃkrāmitaśrīs tu bharataḥ sa mahīpatiḥ /
ViPur, 2, 13, 4.1 bharataḥ sa mahīpālaḥ sālagrāme 'vasatkila /
ViPur, 4, 4, 98.1 bharato 'pi gandharvaviṣayasādhanāya gacchan saṃgrāme gandharvakoṭīs tisro jaghāna //
ViPur, 4, 11, 24.1 eṣāṃ jyeṣṭho vītihotras tathānyo bharataḥ //
ViPur, 4, 19, 10.1 duṣyantāccakravartī bharato 'bhūt //
Yājñavalkyasmṛti
YāSmṛ, 3, 162.1 yathā hi bharato varṇair varṇayaty ātmanas tanum /
Abhidhānacintāmaṇi
AbhCint, 2, 240.1 śailūṣo bharataḥ sarvakeśī bharataputrakaḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 2, 17.1 teṣāṃ vai bharato jyeṣṭho nārāyaṇaparāyaṇaḥ /
Bhāratamañjarī
BhāMañj, 1, 380.2 bharatastasya dāyādo 'bhimanyur bhārato nṛpaḥ //
BhāMañj, 13, 138.2 īje yaḥ so 'pi bharataḥ kālena tridivaṃ gataḥ //
Garuḍapurāṇa
GarPur, 1, 15, 91.2 sītāpatiśca vardhiṣṇurbharataśca tathaiva ca //
GarPur, 1, 15, 158.1 bharato janako janyaḥ sarvākāravivarjitaḥ /
GarPur, 1, 54, 14.1 tatputro bharato nāma śālagrāme sthito vratī /
GarPur, 1, 139, 25.2 jayadhvajāttālajaṅgho bharatastālajaṅghataḥ //
GarPur, 1, 140, 5.1 ainilasya tu duṣyanto bharatastasya cātmajaḥ /
GarPur, 1, 142, 10.2 putro daśarathājjajñe rāmaśca bharato 'nujaḥ //
GarPur, 1, 143, 4.1 kausalyāyām abhūdrāmo bharataḥ kaikayīsutaḥ /
GarPur, 1, 143, 7.1 ūrmilāṃ lakṣmaṇo vīro bharato māṇḍavīṃ sutām /
GarPur, 1, 143, 12.2 saṃskṛtya bharataścāgādrāmamāha balānvitaḥ //
GarPur, 1, 143, 14.1 visarjito 'tha bharato rāmarājyamapālayat /
GarPur, 1, 143, 50.2 śatrughno lavaṇaṃ jaghne śailūṣaṃ bharatastataḥ //
GarPur, 1, 145, 3.1 tasyāyustatra vaṃśe 'bhūdyayātirbharataḥ kuruḥ /
Tantrāloka
TĀ, 8, 95.2 nābhiryo navamastasya naptā bharata ārṣabhiḥ //
Dhanurveda
DhanV, 1, 83.3 śravaṇe vatsakarṇaśca grīvāyāṃ bharato bhavet //
DhanV, 1, 85.1 vatsakarṇaśca vijñeyaḥ bharato dṛḍhabhedane /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 135.2 jaigīṣavyastathā dakṣo bharato mudgalastathā //
SkPur (Rkh), Revākhaṇḍa, 103, 138.1 rāmo lakṣmaṇaśatrughnau bharatastatra sambhavāt /
Sātvatatantra
SātT, 3, 33.1 gayaḥ pṛthuś ca bharataḥ śaktiyuktāḥ kalā matāḥ /